Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता gatibuddhipratyavasānārthaśabdakarmākarmakāṇāmaṇi kartā
Individual Word Components: gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi luptasaptamyantanirdeśaḥ kartā saḥ ṇau
Sūtra with anuvṛtti words: gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi luptasaptamyantanirdeśaḥ kartā saḥ ṇau ekā (1.4.1), saṃjñā (1.4.1), kārake (1.4.23), karma (1.4.49)
Compounds2: gatiśca buddhiśca pratyavasānaṃ ca gatibuddhipratyavasānāni, gati॰vasānāni arthāḥ yeṣāṃ, te gatibuddhipratyavasānārthāḥ, dvandvagarbhaḥ bahuvrīhiḥ। śabdaḥ karma yasya tat śabdakarma, gatibuddhipratyavasānārthāśca śabdakarma ca akarmadaśceti gatibuddhipratyavasānārthaśabdakarmākarmakāḥ, teṣāṃ ॰ bahuvrīhigarbhaḥ dvandvaḥ॥
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.23 (1kārake)

Description:

Of the verbs having the sense of 'motion' 'knowledge or information' and 'eating,' and of verbs that have some literary work for their object, and of intransitive verbs, that which was the agent of the verb in its primitive (non-ṇi or non-causal state), is called the object (karma) in its causative state (when the verb takes the affix (ṇi). Source: Aṣṭādhyāyī 2.0

[That kāraka 23] which is called the agent (kartā 54) in relation to verbal stems which denote movement (gáti=artha), `perception' (búddhi=artha) or `eating' (pratyavasāna-artha), or stems whose object is `sound' (śabda-karman) and intransitive verbal stems, not co-occurring with the marker ṆíC (of the causative) becomes the [kárman 49 kāraka 23] of the causal action (Ṇaú) denoted by these stems co-occurring with the causative marker Ṇí(C). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Gatyarthānāṃ, buddhyarthānāṃ pratyavasānārthānāṃ ca, śabdakarmakāṇām akarmākāṇāṃ ca aṇyantāvasthāyāṃ yaḥ karttā, saḥ ṇyantāvasthāyāṃ karmasaṃjñakaḥ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.23, 1.4.49

Mahābhāṣya: With kind permission: Dr. George Cardona

1/37:śabdakarma iti katham idam vijñāyate |
2/37:śabdaḥ yeṣām kriyā iti āhosvit śabdaḥ yeṣām karma iti |
3/37:kaḥ ca atra viśeṣaḥ |
4/37:śabdakarmanirdeśe śabdakriyāṇām iti cet hvayatyādīnām pratiṣedhaḥ | śabdakarmanirdeśe śabdakriyāṇāmiti ced hvayadādīnām pratiṣedhaḥ vaktavyaḥ |*
5/37:ke punaḥ hvayatādayaḥ |
See More


Kielhorn/Abhyankar (I,336.19-337.13) Rohatak (II,429-431)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: arthaśabdaḥ pratyekam abhisambadhyate. gatyarthānāṃ buddhyarthānāṃ pratyavasānār   See More

Kāśikāvṛttī2: gutibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇi kartā sa ṇau 1.4.52 arthab   See More

Nyāsa2: gatibuddhikapratyavasānāthaśabdakarmākarmakāṇāmaṇi katrtā sa ṇau , 1.4.52 "   See More

Bālamanoramā1: gatibuddhi. gatiśca buddhiśca pratyavasānaṃ ca tānīti dvandvaḥ. pratyavasānaṃ- Sū #532   See More

Bālamanoramā2: gatibuddhipratyavasānārthaśabdakarmā'karmakāṇāmaṇi kartā sa ṇau 532, 1.4.52 gati   See More

Tattvabodhinī1: gatibuddhi. pratyavasānaṃ-bhakṣaṇam. śabdakarmaṇāmiti. śabdaḥ karma kārakaṃ yeṣ Sū #479   See More

Tattvabodhinī2: gatibuddhipratyavasānārthaśabdakarmā'karmakāṇāmaṇi kartā sa ṇau 479, 1.4.52 gati   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

gatyarthāḥ -- gacchati māṇavako grāmam, gamayati māṇavakaṃ grāmam yāti māṇavako grāmam, yāpayati māṇavakaṃ grāmam buddhyarthāḥ -- budhyate māṇavako dharmam, bodhayati māṇavakaṃ dharmam vetti māṇavako dharmam, vedayati māṇavakaṃ dharmam pratyavasānārthāḥ -- bhuṅkte māṇavako roṭikām, bhojayati māṇavakaṃ roṭikām aśnāti mānavako roṭikām, āśayati māṇavako roṭikām śabdakarmakāṇam -- adhīte mānavako vedam, adhyāpayati māṇavakaṃ vedam paṭhati māṇavako vedam, pāṭhayati māṇavakaṃ vedam akarmakāṇām -- āste devadattaḥ, āsayati devadattam śete devadattaḥ, śāyayati devadattam


Research Papers and Publications


Discussion and Questions