Kāśikāvṛttī1: pūrveṇa nitye pratiṣedhe prāpta āmi vikalpaḥ kriyate . iyaṅuvaṅsthānau yū āmi
pa See More
pūrveṇa nitye pratiṣedhe prāpta āmi vikalpaḥ kriyate . iyaṅuvaṅsthānau yū āmi
parato vā nadīsaṃjñau na bhavataḥ. śriyām, śrīṇām. bhruvām, bhrūṇām. astrī
ityeva, striṇām.
Kāśikāvṛttī2: va āmi 1.4.5 pūrveṇa nitye pratiṣedhe prāpte āmi vikalpaḥ kriyte. iyaṅuvaṅsthān See More
va āmi 1.4.5 pūrveṇa nitye pratiṣedhe prāpte āmi vikalpaḥ kriyte. iyaṅuvaṅsthānau yū āmi parato vā nadīsaṃjñau na bhavataḥ. śriyām, śrīṇām. bhruvām, bhrūṇām. astrī ityeva, striṇām.
Nyāsa2: vā''mi. , 1.4.5 saṃhitāsāmye'pi ṣaṣṭhībahuvacanasyāmo grahaṇam, na tu dvitīyaik See More
vā''mi. , 1.4.5 saṃhitāsāmye'pi ṣaṣṭhībahuvacanasyāmo grahaṇam, na tu dvitīyaikavacanasya; tatra nadīsaṃjñākāryābhāvāt. nāpi saptamyādeśasyāmo grahaṇam; tasya nadīsaṃjñottarakālaṃ "ṅerāmnadyāmnībhyaḥ" 7.3.116 ityāmvidhānāt. "śrīṇātra" iti. nadīsaṃjñāpakṣe "hyasvanadyāpo nuṭ" 7.1.54 iti nuṭ. iha stryākhyāditi vatrtate, vibhaktisambandhena ceyaṃ nadīsaṃjñā vidhīyata iti vibhaktisambandhina eva śabdarūpasya stryākhyasya nadīsaṃjñā yuktā, tena yatrāvayavastryākhyaḥ, tatra nadīsaṃjñā na bhavati-- atiśriyāṃ brāāhṛṇānām, atibhruvāṃ brāāhṛṇānāmiti॥
Laghusiddhāntakaumudī1: iyaṅuvaṅsthānau stryākhyau yū āmi vā nadīsaṃjñau sto na tu strī. śrīṇām,
śriyām Sū #231 See More
iyaṅuvaṅsthānau stryākhyau yū āmi vā nadīsaṃjñau sto na tu strī. śrīṇām,
śriyām. śriyi, śriyām.. dhenurmativat..
Laghusiddhāntakaumudī2: vāmi 231, 1.4.5 iyaṅuvaṅsthānau stryākhyau yū āmi vā nadīsaṃjñau sto na tu strī. See More
vāmi 231, 1.4.5 iyaṅuvaṅsthānau stryākhyau yū āmi vā nadīsaṃjñau sto na tu strī. śrīṇām, śriyām. śriyi, śriyām॥ dhenurmativat॥
Bālamanoramā1: vā''mi. `yūstryākhyau nadī'tyanuvartate. `neyaṅuvaṅsthānāvastrī'ti
na Sū #302 See More
vā''mi. `yūstryākhyau nadī'tyanuvartate. `neyaṅuvaṅsthānāvastrī'ti
nañvarjanamanuvartate. vā āmīti cchedaḥ. ami nadīkāryā'bhāvāt. tadāha–
iyaṅuvaṅsthānāvityādinā. śrīṇāmiti. nadītvapakṣe `hyasvanadyāpaḥ' iti nuṭ.
śriyāmiti. nadītvā'bhāve tu iyaṅeva. śriyoḥ śrīṣu. pradhīśabdasya tviti.
pradhyāyatītyarthe `dhyāyateḥ saṃprasāraṇaṃ ce'ti kvipi yakārasya saṃprasāraṇe ikāre
`saṃprasāraṇācce'ti pūrvarūpe `halaḥ' iti dīrghe niṣpannasya pradhīśabdasya
vṛttikāraharadattādimate lakṣmīvadrūpāṇi. tatra `eranekācaḥ' iti yaṇā iyaṅo bādhitatvena
iyaṅsthānatvā'bhāvānneyaṅuvaṅsthānau' iti nadītvaniṣedhā'bhāvā `dyū stryākhyau'
iti nityanadītve sati `ambārthe'tyādinadīkāryapravṛtteriti bhāvaḥ. tatra ami śasi
ca pūrvarūpaṃ pūrvasavarṇadīrghaṃ ca bādhitvā yaṇeveti viśeṣaḥ. nanu pradhyāyateḥ kvipi
niṣpannasya pradhīśabdasya prakarṣeṇa dhyātṛtvapravṛttinimittakasya
liṅgatrayasādhāraṇatvānnityastrīliṅgatvā'bhāvānnadītvā'bhāvātkathaṃ
nadīkāryāṇītyata āha–padāntaraṃ vināpīti. padāntarasamabhivyāhārā'bhāve'pi yaḥ śabdaḥ
strīrūpārthabodhakaḥ saḥ nityastrīliṅga iti vivakṣitaḥ. ata eva
brāāhṛṇyāmādhīśabdasya ādhyai iti rūpamāsthitaṃ bhāṣye `striyāmeva yo vartate sa eva
nityastrīliṅga' ityabhyupagame tu tadasaṅgatiḥ spaṣṭaiva, ādhīśabdasya kriyāśabdatayā
triliṅgatvāt. ataḥ padāntaraṃ vināpi striyāṃ vartamānatvameva nityastrītvam.
idaṃ tu pradhīśabdasya ādhyai iti rūpamāsthitaṃ bhāṣye. `striyāmeva yo vartate sa eva
nityastrīliṅgaḥ' ityabhyupagame tu tadasaṅgatiḥ spaṣṭaiva, ādhīśabdasya kriyāśabdatayā
triliṅgatvāt. ataḥ padāntaraṃ vināpi striyāṃ vartamānatvameva nityastrītvam.
idaṃ tu pradhīśabdasya saṃbhavatyeva, prakarṣeṇa dhyātṛtvaṃ nimittīkṛtya striyāṃ
vṛttisambhavāt. parantu pradhīrityukte puṃsaḥ striyāśca
pratītiprasaktāvanyataravyavacchedāya `brāāhṛṇaḥ'
`brāāhṛṇī'tyādipadāntarasamabhivyāhārāpekṣā. naitāvatāsya padāntarasamabhivyāhārā'bhāve
striyāṃ vṛttirapaiti. ataḥ pradhīśabdasya nityastrīliṅgatvānnadīkāryaṃ
nirbādhamiti bhāvaḥ. liṅgāntareti. `strīliṅgānyaliṅgānabhidhāyakatvameva
nityastrītva'miti kaiyaṭamatam. `strīviṣāyāveva yau yū tayoreva nadīsaṃjñe'ti `yū
stryākhyau' ityatra bhāṣyāditi tadāśayaḥ.
udāhmatapradhīśabdasya triliṅgatayā nityastrītvā'bhāvātpuṃsīva striyāmapi
anadītvāditi bhāvaḥ. prakṛṣṭeti. prakṛṣṭā dhīriti vigrahe prādisamāse
pradhīśabdasya matadvayarītyāpi nityastrīliṅgatvāllakṣmīvadrūmityarthaḥ. ami
śasi ceti. pradhyāyatīti, prakṛṣṭā dhīriti ca vigrahe pradhīśabdādami śasi ca
pūrvarūpaṃ pūrvasavarṇadīrghaṃ ca bādhitvā `eranekācaḥ' iti yaṇityetāvānviśeṣo
lakṣmīśabdāpekṣayetyarthaḥ. kaiyaṭamate brāāhṛṇyām `ādhyai' iti bhāṣyaprayogastu
bahuvrīhrabhiprāyeṇa neyaḥ. ata eva bhāṣyāt `nadyṛtaśca' iti kap netyāhuḥ. suṣṭhi
dhīrsyā iti. suṣṭhudhīryasyā iti, suṣṭhu dhyāyatīti ubhayavidhavigrahe'pi padāntaraṃ
vinā striyāṃ vartamānatvaṃ nityastrītvamiti vṛttikārādimate sudhīśabdasya
nityastrīliṅgatvena `neyaṅuvaṅsthānau' iti nadītvaniṣedhā `nṅiti hyasvaśce'ti
`vāmī'ti ca śrīśabdavadrūpāṇi pratyetavyāni. `na bhūsudhiyo'riti yaṇniṣedhe iyaṅa eva
pravṛtteriti bhāvaḥ. matāntare tu puṃvaditi. `liṅgā'ntaranabhidhākatvaṃ
nityastrītva'miti kaiyaṭamate tu triliṅgatayā nadītvā'bhāvātpuṃvadeva rūpamityarthaḥ.
nanu sudhīśabde bahuvrīhipravṛtteḥ prāk dhīśabdasya nityastrīliṅgatvāt
`prathamaliṅgagrahaṇaṃ ce'ti nadītvaṃ durvāramiti cet, satyam-yasya vṛtteḥ prāk
nadītvaṃ dṛṣṭaṃ tasyopasarjanatve'pi nadītvamatidiśyate. iha ca vṛtteḥ prāk
dhīśabdasya kevalasya ekāctvādyaṇabhāve iyaṅayogyatayā `neyaṅuvaṅsthānau' iti
nadītvaniṣedhādvṛttāvapi na tadatideśa ityāstāṃ tāvat. suṣṭhu dhīriti vigrahe tu
śrīvadeveti. matadvayepi nityastrīliṅgatvāditi bhāvaḥ. grāmaṇīḥ puṃvaditi.
`striyā'miti śeṣaḥ. nanu grāmaṃ nayati niyamayatīti grāmaṇīśabdasya
pradhīśabdavatpadāntaraṃ vināpi striyāṃ
vartamānatvānnityastrīliṅgatvānnadīkāryasattvātpuṃvaditi kathamityata āha–
grahanayanasyeti. grāmanayanasya loke utsargataḥ=sāmānyataḥ puṃdharmatayā=puruṣakartavyatayā
brāāhṛṇītyādipadāntarasamabhivyāhāraṃ vinā strīliṅgāpratīteḥ vṛttikārādimate'pi
nityastrīliṅgatvā'bhāvānnadītvaṃ netyarthaḥ. evamiti
khalapavakanakaṭapravaṇādikriyāṇāmapi puruṣakartavyatvamautsargikaṃ sāmānyataḥ siddham. ataḥ
khalapūḥ kaṭaprarityādiśabdānāmapi striyāṃ vṛttikārādimate'pi nityastrītvaṃ na.
ataḥ puṃvadeva rūpamityarthaḥ. iti īdantāḥ. atha udantāḥ. dhenurmativaditi. ukārasya
okāro guṇo'vādeśa ityādiviśeṣastu sugama iti bhāvaḥ.
Bālamanoramā2: vāmi 302, 1.4.5 vā''mi. "yūstryākhyau nadī"tyanuvartate. "neyaṅu See More
vāmi 302, 1.4.5 vā''mi. "yūstryākhyau nadī"tyanuvartate. "neyaṅuvaṅsthānāvastrī"ti nañvarjanamanuvartate. vā āmīti cchedaḥ. ami nadīkāryā'bhāvāt. tadāha--iyaṅuvaṅsthānāvityādinā. śrīṇāmiti. nadītvapakṣe "hyasvanadyāpaḥ" iti nuṭ. śriyāmiti. nadītvā'bhāve tu iyaṅeva. śriyoḥ śrīṣu. pradhīśabdasya tviti. pradhyāyatītyarthe "dhyāyateḥ saṃprasāraṇaṃ ce"ti kvipi yakārasya saṃprasāraṇe ikāre "saṃprasāraṇācce"ti pūrvarūpe "halaḥ" iti dīrghe niṣpannasya pradhīśabdasya vṛttikāraharadattādimate lakṣmīvadrūpāṇi. tatra "eranekācaḥ" iti yaṇā iyaṅo bādhitatvena iyaṅsthānatvā'bhāvānneyaṅuvaṅsthānau" iti nadītvaniṣedhā'bhāvā "dyū stryākhyau" iti nityanadītve sati "ambārthe"tyādinadīkāryapravṛtteriti bhāvaḥ. tatra ami śasi ca pūrvarūpaṃ pūrvasavarṇadīrghaṃ ca bādhitvā yaṇeveti viśeṣaḥ. nanu pradhyāyateḥ kvipi niṣpannasya pradhīśabdasya prakarṣeṇa dhyātṛtvapravṛttinimittakasya liṅgatrayasādhāraṇatvānnityastrīliṅgatvā'bhāvānnadītvā'bhāvātkathaṃ nadīkāryāṇītyata āha--padāntaraṃ vināpīti. padāntarasamabhivyāhārā'bhāve'pi yaḥ śabdaḥ strīrūpārthabodhakaḥ saḥ nityastrīliṅga iti vivakṣitaḥ. ata eva brāāhṛṇyāmādhīśabdasya ādhyai iti rūpamāsthitaṃ bhāṣye "striyāmeva yo vartate sa eva nityastrīliṅga" ityabhyupagame tu tadasaṅgatiḥ spaṣṭaiva, ādhīśabdasya kriyāśabdatayā triliṅgatvāt. ataḥ padāntaraṃ vināpi striyāṃ vartamānatvameva nityastrītvam. idaṃ tu pradhīśabdasya ādhyai iti rūpamāsthitaṃ bhāṣye. "striyāmeva yo vartate sa eva nityastrīliṅgaḥ" ityabhyupagame tu tadasaṅgatiḥ spaṣṭaiva, ādhīśabdasya kriyāśabdatayā triliṅgatvāt. ataḥ padāntaraṃ vināpi striyāṃ vartamānatvameva nityastrītvam. idaṃ tu pradhīśabdasya saṃbhavatyeva, prakarṣeṇa dhyātṛtvaṃ nimittīkṛtya striyāṃ vṛttisambhavāt. parantu pradhīrityukte puṃsaḥ striyāśca pratītiprasaktāvanyataravyavacchedāya "brāāhṛṇaḥ" "brāāhṛṇī"tyādipadāntarasamabhivyāhārāpekṣā. naitāvatāsya padāntarasamabhivyāhārā'bhāve striyāṃ vṛttirapaiti. ataḥ pradhīśabdasya nityastrīliṅgatvānnadīkāryaṃ nirbādhamiti bhāvaḥ. liṅgāntareti. "strīliṅgānyaliṅgānabhidhāyakatvameva nityastrītva"miti kaiyaṭamatam. "strīviṣāyāveva yau yū tayoreva nadīsaṃjñe"ti "yū stryākhyau" ityatra bhāṣyāditi tadāśayaḥ.puṃvadrūpamiti. udāhmatapradhīśabdasya triliṅgatayā nityastrītvā'bhāvātpuṃsīva striyāmapi anadītvāditi bhāvaḥ. prakṛṣṭeti. prakṛṣṭā dhīriti vigrahe prādisamāse pradhīśabdasya matadvayarītyāpi nityastrīliṅgatvāllakṣmīvadrūmityarthaḥ. ami śasi ceti. pradhyāyatīti, prakṛṣṭā dhīriti ca vigrahe pradhīśabdādami śasi ca pūrvarūpaṃ pūrvasavarṇadīrghaṃ ca bādhitvā "eranekācaḥ" iti yaṇityetāvānviśeṣo lakṣmīśabdāpekṣayetyarthaḥ. kaiyaṭamate brāāhṛṇyām "ādhyai" iti bhāṣyaprayogastu bahuvrīhrabhiprāyeṇa neyaḥ. ata eva bhāṣyāt "nadyṛtaśca" iti kap netyāhuḥ. suṣṭhi dhīrsyā iti. suṣṭhudhīryasyā iti, suṣṭhu dhyāyatīti ubhayavidhavigrahe'pi padāntaraṃ vinā striyāṃ vartamānatvaṃ nityastrītvamiti vṛttikārādimate sudhīśabdasya nityastrīliṅgatvena "neyaṅuvaṅsthānau" iti nadītvaniṣedhā "nṅiti hyasvaśce"ti "vāmī"ti ca śrīśabdavadrūpāṇi pratyetavyāni. "na bhūsudhiyo"riti yaṇniṣedhe iyaṅa eva pravṛtteriti bhāvaḥ. matāntare tu puṃvaditi. "liṅgā'ntaranabhidhākatvaṃ nityastrītva"miti kaiyaṭamate tu triliṅgatayā nadītvā'bhāvātpuṃvadeva rūpamityarthaḥ. nanu sudhīśabde bahuvrīhipravṛtteḥ prāk dhīśabdasya nityastrīliṅgatvāt "prathamaliṅgagrahaṇaṃ ce"ti nadītvaṃ durvāramiti cet, satyam-yasya vṛtteḥ prāk nadītvaṃ dṛṣṭaṃ tasyopasarjanatve'pi nadītvamatidiśyate. iha ca vṛtteḥ prāk dhīśabdasya kevalasya ekāctvādyaṇabhāve iyaṅayogyatayā "neyaṅuvaṅsthānau" iti nadītvaniṣedhādvṛttāvapi na tadatideśa ityāstāṃ tāvat. suṣṭhu dhīriti vigrahe tu śrīvadeveti. matadvayepi nityastrīliṅgatvāditi bhāvaḥ. grāmaṇīḥ puṃvaditi. "striyā"miti śeṣaḥ. nanu grāmaṃ nayati niyamayatīti grāmaṇīśabdasya pradhīśabdavatpadāntaraṃ vināpi striyāṃ vartamānatvānnityastrīliṅgatvānnadīkāryasattvātpuṃvaditi kathamityata āha--grahanayanasyeti. grāmanayanasya loke utsargataḥ=sāmānyataḥ puṃdharmatayā=puruṣakartavyatayā brāāhṛṇītyādipadāntarasamabhivyāhāraṃ vinā strīliṅgāpratīteḥ vṛttikārādimate'pi nityastrīliṅgatvā'bhāvānnadītvaṃ netyarthaḥ. evamiti khalapavakanakaṭapravaṇādikriyāṇāmapi puruṣakartavyatvamautsargikaṃ sāmānyataḥ siddham. ataḥ khalapūḥ kaṭaprarityādiśabdānāmapi striyāṃ vṛttikārādimate'pi nityastrītvaṃ na. ataḥ puṃvadeva rūpamityarthaḥ. iti īdantāḥ. atha udantāḥ. dhenurmativaditi. ukārasya okāro guṇo'vādeśa ityādiviśeṣastu sugama iti bhāvaḥ.
Tattvabodhinī1: vāmi. `yū stryākhyau nadī' `neyahuvaṅsthānāvastrī'tyanuvartanādāha—
i Sū #265 See More
vāmi. `yū stryākhyau nadī' `neyahuvaṅsthānāvastrī'tyanuvartanādāha—
iyaṅuvaṅsthānāvityādinā. yadyapi `ne ti prakṛto niṣedho'nena vikalpyate tathāpi
niṣedhavikalpe vidhivikalpa eva phalatīti sa eva sūtrārtha ucita ityāśayenāha—vā
nadīsaṃjñau sta iti. `ṅiti hyasvaśce'ti sūtre'pyevameva. pradhīśabdasya tviti.
`eranekāca'ici yaṇā iyaṅo bādhanāt `neyaṅuvaṅsthānā'viti niṣedho'tra na pravartate. yatra
tvapavādeneyaṅuvaṅau bādhyate tatra na niṣedha ityāśayena vyācaṣṭe—lakṣmīvadrūpamiti.
`ami śasi ca viśeṣaṃ 'ityanupadameva vakṣyati. puṃvadrūpamiti. ayaṃ ca matabhedaḥ `prakṛṣṭā
dhīryasyāḥ'`prakarṣeṇa dhyāyatī'ti vā vigrahe bodhyaḥ. lakṣmīvaditi.
`matadvaye'pī'ti śeṣaḥ. suṣṭhu dhīryasyā iti. nanvasminvigrahe kaiyaṭamate
sudhīśabdasya nityastrītvā'bhāve'pi dhīśabdasya nityastrītvā
`tprathamaliṅgagrahaṇaṃ ce'ti sudhīśabdaḥ śrīvadeva bhavati, natu puṃvaditi cedatrāhuḥ—-
`neyaṅuvaṅsthānāvastrī'ti dhīśabde nadīsaṃjñāniṣedhātsudhīśabde `prathamaliṅgagrahaṇaṃ
ce'tyasyā'pravṛttiḥ, tathā `vṛttimate'iti granthaḥ svarasata saṅgacchate iti. matāntara
iti. `liṅgāntarānabhidhāyakatvaṃ ta'diti kaiyaṭamate ityarthaḥ. śrīvadeveti.
buddhivācakadhīśabdasya nityastrītvānmatadvaye'pi śrīvadevetyarthaḥ.\t(264)
striyāṃ ca.7.1.96.
`tṛjvatkroṣṭu'riti vartate. tadvadevātrāpi rūpā'tideśaḥ.
`striyā'mityarthagrahaṇaṃ, tadāha—strīvācī kroṣṭuśabda ityādi. evaṃ ca pañcamiḥ
kroṣṭrībiḥ krītai rathaiḥ pañcakro,?ṭṛbhī rathairityatrāpi tṛ?jvadbhāvaḥ sidhyati.
ye tu`striyā'miti strīpratyaye iti vyācakṣate, ṅīṣarthaṃ ca kroṣṭuśabdaṃ
gaurāduṣu paṭhanti teṣāmiha tṛjadbhāve na sidhyet. `tena krīta'miti
ṭhako`'dhyardhapūrve'ti lukā luptatvālluktaddhitalukīti ṅīṣo luki
strīpratyayaparatvāṣa?bhāvāt.
Tattvabodhinī2: vāmi 265, 1.4.5 vāmi. "yū stryākhyau nadī" "neyahuvaṅsthānāvastrī See More
vāmi 265, 1.4.5 vāmi. "yū stryākhyau nadī" "neyahuvaṅsthānāvastrī"tyanuvartanādāha---iyaṅuvaṅsthānāvityādinā. yadyapi "ne ti prakṛto niṣedho'nena vikalpyate tathāpi niṣedhavikalpe vidhivikalpa eva phalatīti sa eva sūtrārtha ucita ityāśayenāha---vā nadīsaṃjñau sta iti. "ṅiti hyasvaśce"ti sūtre'pyevameva. pradhīśabdasya tviti. "eranekāca"ici yaṇā iyaṅo bādhanāt "neyaṅuvaṅsthānā"viti niṣedho'tra na pravartate. yatra tvapavādeneyaṅuvaṅau bādhyate tatra na niṣedha ityāśayena vyācaṣṭe---lakṣmīvadrūpamiti. "ami śasi ca viśeṣaṃ "ityanupadameva vakṣyati. puṃvadrūpamiti. ayaṃ ca matabhedaḥ "prakṛṣṭā dhīryasyāḥ""prakarṣeṇa dhyāyatī"ti vā vigrahe bodhyaḥ. lakṣmīvaditi. "matadvaye'pī"ti śeṣaḥ. suṣṭhu dhīryasyā iti. nanvasminvigrahe kaiyaṭamate sudhīśabdasya nityastrītvā'bhāve'pi dhīśabdasya nityastrītvā "tprathamaliṅgagrahaṇaṃ ce"ti sudhīśabdaḥ śrīvadeva bhavati, natu puṃvaditi cedatrāhuḥ----"neyaṅuvaṅsthānāvastrī"ti dhīśabde nadīsaṃjñāniṣedhātsudhīśabde "prathamaliṅgagrahaṇaṃ ce"tyasyā'pravṛttiḥ, tathā "vṛttimate"iti granthaḥ svarasata saṅgacchate iti. matāntara iti. "liṅgāntarānabhidhāyakatvaṃ ta"diti kaiyaṭamate ityarthaḥ. śrīvadeveti. buddhivācakadhīśabdasya nityastrītvānmatadvaye'pi śrīvadevetyarthaḥ. (264) striyāṃ ca.7.1.96.striyāṃ ca. asarvamānasthānārthamayamārambhaḥ. "tṛjvatkroṣṭu"riti vartate. tadvadevātrāpi rūpā'tideśaḥ. "striyā"mityarthagrahaṇaṃ, tadāha---strīvācī kroṣṭuśabda ityādi. evaṃ ca pañcamiḥ kroṣṭrībiḥ krītai rathaiḥ pañcakro,()ṭṛbhī rathairityatrāpi tṛ()jvadbhāvaḥ sidhyati. ye tu"striyā"miti strīpratyaye iti vyācakṣate, ṅīṣarthaṃ ca kroṣṭuśabdaṃ gaurāduṣu paṭhanti teṣāmiha tṛjadbhāve na sidhyet. "tena krīta"miti ṭhako"'dhyardhapūrve"ti lukā luptatvālluktaddhitalukīti ṅīṣo luki strīpratyayaparatvāṣa()bhāvāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents