Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वाऽऽमि vā''mi
Individual Word Components: vā āmi
Sūtra with anuvṛtti words: vā āmi ekā (1.4.1), saṃjñā (1.4.1), yū (1.4.3), stryākhyau (1.4.3), nadī (1.4.3), na (1.4.4), iyaṅuvaṅsthānau (1.4.4), astrī (1.4.4)
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.1 (1ā kaḍārād ekā saṃjñā)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Feminine words ending in û and û, though admitting iyaṅ and uvaṅ substitutes, are optionally termed Nadû, when the affix âm (Gen Pl.) follows, but not so the word strû, which is always Nadû. Source: Aṣṭādhyāyī 2.0

[The t.t. nadī 3] optionally (vā) denotes [uniquely feminine stems ending in -ī or -ū 3 which are subject to replacement by -iy, -uv respectively 4] before the sUP triplet ām (6th or genitive plural). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.3, 1.4.4


Commentaries:

Kāśikāvṛttī1: pūrveṇa nitye pratiṣedhe prāpta āmi vikalpaḥ kriyate . iyaṅuvaṅsthānau yū āmi pa   See More

Kāśikāvṛttī2: va āmi 1.4.5 pūrveṇa nitye pratiṣedhe prāpte āmi vikalpaḥ kriyte. iyaṅuvaṅsthān   See More

Nyāsa2: vā'‌'mi. , 1.4.5 saṃhitāsāmye'pi ṣaṣṭhībahuvacanasyāmo grahaṇam, na tu dviyaik   See More

Laghusiddhāntakaumudī1: iyaṅuvaṅsthānau stryākhyau yū āmi vā nadīsaṃjñau sto na tu strī. śrīṇām, śriyām Sū #231   See More

Laghusiddhāntakaumudī2: vāmi 231, 1.4.5 iyaṅuvaṅsthānau stryākhyau yū āmi vā nadīsaṃjñau sto na tu strī.   See More

Bālamanoramā1: vā''mi. `yūstryākhyau nadī'tyanuvartate. `neyaṅuvaṅsthānāvastrī'ti na Sū #302   See More

Bālamanoramā2: vāmi 302, 1.4.5 vā'‌'mi. "yūstryākhyau nadī"tyanuvartate. "neyaṅu   See More

Tattvabodhinī1: vāmi. `yū stryākhyau nadī' `neyahuvaṅsthānāvastrī'tyanuvartanādāha— i Sū #265   See More

Tattvabodhinī2: vāmi 265, 1.4.5 vāmi. "yū stryākhyau nadī" "neyahuvaṅstvast   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions