Kāśikāvṛttī1:
ī ca ū ca yū. avibhaktiko'yaṃ nirdeśaḥ. striyamācakṣāte stryākhyau.
mūlavibhujād
See More
ī ca ū ca yū. avibhaktiko'yaṃ nirdeśaḥ. striyamācakṣāte stryākhyau.
mūlavibhujādidarśanāt (3-2-5vā0) kapratyayaḥ . īkārāntam ūkarāntaṃ ca stryākhyaṃ śabdarūpaṃ
nadīsaṃjñaṃ bhavati. īkarāntam - kumārī. gaurī. lakṣmīḥ. śārṅgaravī. ūkārāntam -
brahmabandhūḥ . yavāgūḥ. yū iti kim? mātre. duhitre. stryākhyau iti kim?
grāmaṇīḥ. senānīḥ. khalapūḥ. ākhyāgrahaṇaṃ kim? śabdārthe strītva eva yathā syāt,
padāntarākhye mā bhūt, grāmaṇye striyai. khalapve striyai. nadīpradeśāḥ -
āṇnadyāḥ 7-3-112 ityevam ādayaḥ.
Kāśikāvṛttī2:
yū stryākhyau nadī 1.4.3 ī ca ū ca yū. avibhaktiko nirdeśaḥ. striyam ācakṣate s
See More
yū stryākhyau nadī 1.4.3 ī ca ū ca yū. avibhaktiko nirdeśaḥ. striyam ācakṣate stryākhyau. mūlavibhujādidarśanāt kapratyayaḥ. īkārāntam ūkarāntaṃ ca stryākhyaṃ śabdarūpaṃ nadīsaṃjñaṃ bhavati. īkarāntam kumārī. gaurī. lakṣmīḥ. śārṅgaravī. ūkārāntam brahmavandhūḥ. yavāgūḥ. yū iti kim? mātre. duhitre. stryākhyau iti kim? grāmaṇīḥ. senānīḥ. khalapūḥ. ākhyāgrahaṇaṃ kim? śabdārthe strītva eva yathā syāt, padāntarākhye mā bhūt, grāmanye striyai. khalapve striyai. nadīpradeśāḥ āṇnadyāḥ 7.3.112 ityevam ādayaḥ.
Nyāsa2:
yū stryākhyau nadī. , 1.4.3 "ī ca ū ca yū" iti. nanu ca "dīrghājj
See More
yū stryākhyau nadī. , 1.4.3 "ī ca ū ca yū" iti. nanu ca "dīrghājjasi ca" 6.1.101 iti prathamayoḥ pūrvasavarṇadīrghatve pratiṣiddhe yaṇādeśe sati yvāviti bhavitavyam. tatkathaṃ "yū" iti nirdeśa ityata āha-- " avibhaktiko'yaṃ nirdeśaḥ" iti. "supāṃ suluk" 7.1.39 iti vibhaktirluptatvāt. nāsmādvibhaktirvidyata ityavibhaktikaḥ. "striyamācakṣāte stryākhyau" iti. nanu ca "karmaṇyaṇ" 3.2.1 ityaṇi kṛte "āto yuk ciṇkṛtoḥ" 7.3.33 iti yuki ca stryākhyāyāviti bhavitavyam, tatkathaṃ stryākhyāviti? "āto'nupasarge kaḥ" 3.2.3 iti kapratyaye kṛta etadrūpamiti cet, na; cakṣiṅo'tra sopasaragtvādityata āha-- "mulavibhujādidarśanāt" iti. mūlavibhujādiṣvapi kapratyaya iṣyate. tathā ca vakṣyati tṛtīye'dhyāye kaprakaraṇe-- "mūlavibhujādibhya upasaṃkhyānam" (vā.232) iti. tena "stryākhyau" iti śabdasya mūlavibhujādiṣu darśanāt kapratyayaḥ.
ihedūtoreveyaṃ saṃjñā vidhīyate? tadantayorvā? tatra yadyādyaḥ pakṣa āśrīyeta, kṛtstriyāṃ na syāt-- he lakṣmi, he yavāgviti; samudāyau hratra stryākhyau, na tvīdūtāviti. imamādye pakṣe doṣaṃ dṛṣṭvā dvitīyaṃ pakṣamāśrityāha -- "īkārāntamūkārāntam" ityādi. nanu ca "suptiṅantaṃ padam"1.4.14 ityatrāntagrahaṇādanyatra saṃjñāvidhau pratyayagrahaṇe tadantavidhirna labhyate, naiṣa doṣaḥ; yadayam "neyaṅavaṅasthānau" 1.4.4 iti pratiṣedhaṃ śāsti; tajjñāpayati-- bhavatīha prakaraṇe tadantavidhiriti ; anyathā pratiṣedho'narthakaḥ syāt. na hīkārokāramātraṃ stryākhyāmiyaṅasthānamasti,kiṃ tarhi? tadantam. "kumārī" iti. "vayasi prathame" 4.1.20 iti ṅīṣ. "gaurī" iti. "ṣidgaurādibhyaśca" (4.1.41 iti ṅīṣ. "śārṅaravī" iti. "śārṅaravādyaño ṅīn" 4.1.73. "lakṣmīḥ" iti. "lakṣa darśanāṅkayoḥ" (dhā.pā.1538) "avitṛstṛtantribhya īḥ" (da.u.1.82) ityanuvatrtamāne "lakṣermuṭ ca" (da.u.1.84) cakārādīkāraśca. "brāhṛbandhūḥ" iti. "ūṅutaḥ" 4.1.66 ityūṅapratyayaḥ. ṅakāraḥ "noṅadhātvoḥ" 6.1.169 iti viśeṣaṇārthaḥ. "yavāgūḥ" iti. "yū miśraṇe" (dhā.pa.#ā1033) "suyūvacibhyo'nyujāgūjak()nuc" (da.u.10.4) ityāgūc()pratyayaḥ. rūpodāharaṇānyetāni.kāryaṃ tu "ambārthanadyohryasvaḥ"7.3.107 ityevamādi.
"mātre, duhitre" ityatra nadīsaṃjñāyā abhāvāt "āṇ nadyāḥ" 7.3.112 ityāṇ na bhavati. "grāmaṇīḥ, khalapūḥ" iti. paṃsyetau vatrtete. tena natīsaṃjñāyā abhāvāt "ambārthanadyohryasvaḥ" 7.3.107 iti hyasvo na bhavati. grāmaṃ nayatīti "satsūdviṣa" 3.2.61 ityādinā kvip. "agragrāmābhyāñca" (kā.vā.5064) iti ṇatvam. khalaṃ punātīti "anyabhyo'pi dṛśyate" 3.2.178 iti kvip. "grāmaṇye striyai" iti. "eranekāco'saṃyogapūrvasya" 6.4.82 iti yaṇāadeśaḥ. "khalapve striyai". atrāpi oḥ supi" 6.4.83 iti. atra strīśabdena padāntareṇa strītvaṃ dyotyata iti nadīsaṃjñā na bhavati, tenāṇna bhavati. iṣvaśaniprabhṛtīnāṃ tūbhayaliṅgānāṃ śabdārtha eva strītvamiti bhavatyeva nadīsaṃjñā-- iṣvai, aśanyā iti. yadi padāntaradyotye strītve nadīsaṃjñā na bhavati, iha paṭvai striyā iti paṭuśabdasya puruṣe'pi dṛṣṭtvāt padāntaradyotyamatra strītvamiti nadīsaṃjñā na syāt, naitadasti; padāntaraṃ hi davividham- kvacitsāmānyena pravṛttimāśaṅkamānasya śabdasya sāmānyasyābhidheyāntaraṃ vyavacchinatti, yathā-- gośabdasya gavādiṣu gaurvāgiti; kvacit pravṛttimeva karoti , yathā-- vāhīkādau gaurvādīka iti. atra yat sāmānyasya śabdasya paṭvādeḥ padāntarasambandhena viśeṣe'vasthānaṃ tat pade'ntarbhūtamevetyākhyāgrahaṇena nāpanīyate. grāmaṇīśabdasya tu strītvapravṛttiḥ padāntareṇa kriyate,na tu vyavacchidyate. tenāsāvākhyāgrahaṇenāpasāryate. etayostu kriyāśabdatvena rūḍhā puṃsimukhyā vṛtti. paṭuśabdasya pāṭavopādayinaḥ paratra mukhye'pītyasti bhedaḥ.
Laghusiddhāntakaumudī1:
īdūdantau nityastrīliṅgau nadīsaṃjñau staḥ. (prathamaliṅgagrahaṇaṃ ca). pūrvaṃ
Sū #195
See More
īdūdantau nityastrīliṅgau nadīsaṃjñau staḥ. (prathamaliṅgagrahaṇaṃ ca). pūrvaṃ
stryākhyasyopasarjanatve'pi nadītvaṃ vaktavyamityarthaḥ..
Laghusiddhāntakaumudī2:
yū stryākhyau nadī 195, 1.4.3 īdūdantau nityastrīliṅgau nadīsaṃjñau staḥ. (prath
See More
yū stryākhyau nadī 195, 1.4.3 īdūdantau nityastrīliṅgau nadīsaṃjñau staḥ. (prathamaliṅgagrahaṇaṃ ca). pūrvaṃ stryākhyasyopasarjanatve'pi nadītvaṃ vaktavyamityarthaḥ॥
Bālamanoramā1:
he bahuśreyasī siti sthite nadīkāryaṃ vakṣyannadīsaṃjñāmāha–yūstryākhyau
nadī. Sū #264
See More
he bahuśreyasī siti sthite nadīkāryaṃ vakṣyannadīsaṃjñāmāha–yūstryākhyau
nadī. īścauuśca yū. pūrvasavarṇadīrghaḥ. `dīrghājjasi ce'ti niṣedhā'bhāvaśchāndasaḥ.
vyākhyānāddīrghayoreva grahaṇam. striyamācakṣāte stryākhyau.
śabdāvityarthāllabhyate. `yū' ititadviśeṣaṇaṃ, tatastadantavidhiḥ. `striyā'mityeva
siddhe `ākhyā'grahaṇaṃ nityastrīliṅgalābhārtham. dvitve nadītyekavacanaṃ chāndasam.
tadāha–idūdantāvityādinā. yū kim ?. mātre. `āṇnadyāḥ' iti na bhavati.
strīliṅgāviti kim ?. vātapramye. nityeti kim?. grāmaṇye.
prakṛte bahuśreyasīśabdasya puṃliṅgatvātkathaṃ nadīsaṃjñetyata āha–prathamaliṅgagrahaṇaṃ
ceti. vārtikametat. prathamasya=samāsādivṛttipravṛtteḥ pūrvaṃ pravṛttasya,
strīliṅgasya `yūstryākhyau' ityatra grahaṇaṃ kartavyamityarthaḥ. nanvevaṃ sati
samāsādivṛttyabhāve gauryādiśabdānāṃ nadītvaṃ na syādityāśaṅkya
apiśabdamadhyāhmatya vyācaṣṭe–pūrvamityādinā. samāsādivṛttipravṛtteḥ pūrvaṃ
strīliṅgasya sataḥ vṛttidaśāyāmupasarjanatayā strīliṅgatvā'bhāve'pī nadītvaṃ
vaktavyamiti vārtikārtha iti bhāvaḥ. ambārthanadyohryasvaḥ.
Bālamanoramā2:
yū stryākhyau nadī 264, 1.4.3 he bahuśreyasī siti sthite nadīkāryaṃ vakṣyannadīs
See More
yū stryākhyau nadī 264, 1.4.3 he bahuśreyasī siti sthite nadīkāryaṃ vakṣyannadīsaṃjñāmāha--yūstryākhyau nadī. īścauuśca yū. pūrvasavarṇadīrghaḥ. "dīrghājjasi ce"ti niṣedhā'bhāvaśchāndasaḥ. vyākhyānāddīrghayoreva grahaṇam. striyamācakṣāte stryākhyau. śabdāvityarthāllabhyate. "yū" ititadviśeṣaṇaṃ, tatastadantavidhiḥ. "striyā"mityeva siddhe "ākhyā"grahaṇaṃ nityastrīliṅgalābhārtham. dvitve nadītyekavacanaṃ chāndasam. tadāha--idūdantāvityādinā. yū kim?. mātre. "āṇnadyāḥ" iti na bhavati. strīliṅgāviti kim?. vātapramye. nityeti kim(). grāmaṇye.nanu prakṛte bahuśreyasīśabdasya puṃliṅgatvātkathaṃ nadīsaṃjñetyata āha--prathamaliṅgagrahaṇaṃ ceti. vārtikametat. prathamasya=samāsādivṛttipravṛtteḥ pūrvaṃ pravṛttasya, strīliṅgasya "yūstryākhyau" ityatra grahaṇaṃ kartavyamityarthaḥ. nanvevaṃ sati samāsādivṛttyabhāve gauryādiśabdānāṃ nadītvaṃ na syādityāśaṅkya apiśabdamadhyāhmatya vyācaṣṭe--pūrvamityādinā. samāsādivṛttipravṛtteḥ pūrvaṃ strīliṅgasya sataḥ vṛttidaśāyāmupasarjanatayā strīliṅgatvā'bhāve'pī nadītvaṃ vaktavyamiti vārtikārtha iti bhāvaḥ. ambārthanadyohryasvaḥ.
Tattvabodhinī1:
yū stryākhyau. ī\ufffdā ūśca yū. vyākhyānāddīrghayoreva grahaṇam.
avibhaktiko'y Sū #226
See More
yū stryākhyau. ī\ufffdā ūśca yū. vyākhyānāddīrghayoreva grahaṇam.
avibhaktiko'yaṃ nirdeśa ityeke. `dīrghājjasi ce'ti niṣedhasya `vā chandāsī'ti
pākṣikatvāt `parthamayoḥ pūrvasavarṇaḥ'iti dīrgha ityanye iha`pratyayasyaiva
grahaṇa'miti paribhāṣā nopatiṣṭhate. neyaṅuvaṅsthānāvastrī' ti niṣedhālliṅgāt. tena
`pradhyai'`pradhya'ityādau nadīkāryaṃ syādeva. striyamācakṣāte stryākhyau.
mūlavibhujāditvātkāḥ. `cakṣiḍaḥ khyāñ'. `āto lopa iṭi ce'tyālopaḥ. īdudantaviti.
iha `varṇayoreva saṃjñe'tyapi pakṣo'sti. `ācchīnadyoḥ–'iti sūtrasvarasāt. tayoḥ
stryākhyatvaṃ tu ṅyādiṣu svataḥ, tantrīrlakṣmirityādau tu
strīvācakavarṇasamudāye ghaṭakatvena praveśāt. tena nadyantādivyavahāro na virudhyate.
evaṃ `śeṣo dhyasakhī'tyatrāpi `ivarṇovarṇayoreva ghisaṃjñe'ti pakṣo'pyastīti
bodhyam. tena `dhyantājādyantayoghryantaṃ para'miti vyavahāraḥ saṅgacchete.
varṇasaṃjñāpakṣe `asakhī'tyasya sakhibhinnasyayava ityartho na tu `sakiśabdāvayavaṃ
varjayitve'ti. tena samudāyasya sakhiśabdabhinnatvāditisakhinotyādi
nirbādhamityavadheyam.
nityastrītvalābhārthamityāśayanāha-nityastrīliṅgāviti. yū kim?., mātre.
stryākhyāviti kim?, grāmaṇyeṣa pūrvamiti. vṛtteḥ prāgityarthaḥ. saṃjñāyāṃ
yathoddeśaparvṛttau nyāyasiddhamidaṃ, kāryakālapakṣe tu vācamikamityāhuḥ.
Tattvabodhinī2:
yū stryākhyau nadī 226, 1.4.3 yū stryākhyau. ī()ā ūśca yū. vyākhyānāddīrghayorev
See More
yū stryākhyau nadī 226, 1.4.3 yū stryākhyau. ī()ā ūśca yū. vyākhyānāddīrghayoreva grahaṇam. avibhaktiko'yaṃ nirdeśa ityeke. "dīrghājjasi ce"ti niṣedhasya "vā chandāsī"ti pākṣikatvāt "parthamayoḥ pūrvasavarṇaḥ"iti dīrgha ityanye iha"pratyayasyaiva grahaṇa"miti paribhāṣā nopatiṣṭhate. neyaṅuvaṅsthānāvastrī" ti niṣedhālliṅgāt. tena "pradhyai""pradhya"ityādau nadīkāryaṃ syādeva. striyamācakṣāte stryākhyau. mūlavibhujāditvātkāḥ. "cakṣiḍaḥ khyāñ". "āto lopa iṭi ce"tyālopaḥ. īdudantaviti. iha "varṇayoreva saṃjñe"tyapi pakṣo'sti. "ācchīnadyoḥ--"iti sūtrasvarasāt. tayoḥ stryākhyatvaṃ tu ṅyādiṣu svataḥ, tantrīrlakṣmirityādau tu strīvācakavarṇasamudāye ghaṭakatvena praveśāt. tena nadyantādivyavahāro na virudhyate. evaṃ "śeṣo dhyasakhī"tyatrāpi "ivarṇovarṇayoreva ghisaṃjñe"ti pakṣo'pyastīti bodhyam. tena "dhyantājādyantayoghryantaṃ para"miti vyavahāraḥ saṅgacchete. varṇasaṃjñāpakṣe "asakhī"tyasya sakhibhinnasyayava ityartho na tu "sakiśabdāvayavaṃ varjayitve"ti. tena samudāyasya sakhiśabdabhinnatvāditisakhinotyādi nirbādhamityavadheyam."striyā"mityeva vaktavye ākhyāgrahaṇaṃ nityastrītvalābhārthamityāśayanāha-nityastrīliṅgāviti. yū kim()., mātre. stryākhyāviti kim(), grāmaṇyeṣa pūrvamiti. vṛtteḥ prāgityarthaḥ. saṃjñāyāṃ yathoddeśaparvṛttau nyāyasiddhamidaṃ, kāryakālapakṣe tu vācamikamityāhuḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents