Kāśikāvṛttī1:
TBD.
Kāśikāvṛttī2:
svādiṣvasarvanamasthāne 1.4.17
Nyāsa2:
svādiṣvasarvanāmasthāne. , 1.4.17 atra yadi saptamībahuvacanādārabhya ā kapaḥ pr
See More
svādiṣvasarvanāmasthāne. , 1.4.17 atra yadi saptamībahuvacanādārabhya ā kapaḥ pratyayā gṛhreran, tadā "asarvanāmasthāne" iti pratiṣedaṃ na kuryāt; prāptyabhāvāt. kṛtaścāsāvato'vasīyate prathamaikavacanādārabhyā kapaḥ pratyayāḥ svādayo gṛhranta ityata āha-- "svādiṣviti suśabdādekavacanādārabhya" iti. "rājatvam, rājatā" iti. "tasya bhāvastvatalau" 5.1.118. "rājataraḥ" iti. "dvivacanavibhajyopapade tarabīyasunau" 5.3.57 iti tarap. "rājatamaḥ" iti. "atiśāyane" 5.3.55 ityādinā tamap.
"rājānau,rājānaḥ" iti. atra padasaṃjñāyā abhāvānnalopo na bhavati. yadyevam, rājatyatrāpi na syāt, pratyayalakṣaṇenāsarvanāmasthāna iti padasaṃjñāyā abhāvāt,naiṣa doṣaḥ; ācāryapravṛttijrñāpayati-- bhavati sau parataḥ padasaṃjñeti, yadayam "naṅisambuddhayoḥ" 8.2.8 iti pratiṣedhaṃ śāsti. atra sambuddhiśabdo'narthakaḥ syāt, padatvābhāvādeva nalopasyāprāpteḥ. atha vā -- "asarvanāmasthāne" iti paryudāso'yam, na prasajyapratiṣedhaḥ,tena sarvanāmasthānādanyatra padasaṃjñā vidhīyate; na tu sarvanāmasthānaṃ pratiṣidhyate. tena tatra pūrvasūtreṇa sau pare padasaṃjñā bhaviṣyati. atha vā- prasajyapratiṣedhe'pi na doṣaḥ, yasmāt "anantarasya vidhirvā pratiṣedho vā"(vyā.pa.12) ityanantarā yā prāptiḥ sā pratiṣidhyate; na vyavahitā. tena "suptiṅantaṃ padam" 1.4.14 ityakāralopaḥ॥
Laghusiddhāntakaumudī1:
kappratyayāvadhiṣu svādiṣvasarvanāmasthāneṣu pūrvaṃ padaṃ syāt.. Sū #164
Laghusiddhāntakaumudī2:
svādiṣvasarvanāmasthāne 164, 1.4.17 kappratyayāvadhiṣu svādiṣvasarvanāmasthāneṣu
See More
svādiṣvasarvanāmasthāne 164, 1.4.17 kappratyayāvadhiṣu svādiṣvasarvanāmasthāneṣu pūrvaṃ padaṃ syāt॥
Bālamanoramā1:
tadetadāha–svādipañceti. svādiṣvasa. `asarvanāmasthāne'iti
bahutve'pyekava Sū #228
See More
tadetadāha–svādipañceti. svādiṣvasa. `asarvanāmasthāne'iti
bahutve'pyekavacanamārṣam. kappratyayāvadhiṣviti. pañcamādhyāyānte
vidhīyamānakappratyayottarāvadhikeṣvityarthaḥ. tatra ca vyākhyānameva śaraṇam. evaṃ ca dat-
asityatra datśabdasya subantatvā'bhāvena padatvā'bhāve'pyanena sūtreṇa padatvāt `jhalāṃ
jaśo'nte' iti takārasya jaśtvaṃ syādityākṣepaḥ sūcitaḥ.
Bālamanoramā2:
svādiṣvasarvanāmasthāne 228, 1.4.17 tadetadāha--svādipañceti. svādiṣvasa. "
See More
svādiṣvasarvanāmasthāne 228, 1.4.17 tadetadāha--svādipañceti. svādiṣvasa. "asarvanāmasthāne"iti bahutve'pyekavacanamārṣam. kappratyayāvadhiṣviti. pañcamādhyāyānte vidhīyamānakappratyayottarāvadhikeṣvityarthaḥ. tatra ca vyākhyānameva śaraṇam. evaṃ ca dat-asityatra datśabdasya subantatvā'bhāvena padatvā'bhāve'pyanena sūtreṇa padatvāt "jhalāṃ jaśo'nte" iti takārasya jaśtvaṃ syādityākṣepaḥ sūcitaḥ.
Tattvabodhinī1:
svādiṣvasarvanāma. `su'ratra saptamībahuvacanamiti na śaṅkyam , kiṃtu
`asa Sū #193
See More
svādiṣvasarvanāma. `su'ratra saptamībahuvacanamiti na śaṅkyam , kiṃtu
`asarvanāmasthāne' iti paryudāsātprathamaikavacanameva. `supī'tyeva siddhe
ādigrahaṇamadhikaparigrahārthamityāśayenāha -kappratyayāvadhiṣviti. nanvevaṃ-rāje'tyatra
nalopo na syātpratyayalakṣaṇena sarvanāmasthānaparatayā padatvā'bhāvāt. naiṣa doṣaḥ. sau parataḥ
`svādiṣu' ityanena padatvā'saṃbhave'pi subviśiṣṭasya `suptiṅnta'mitita
padasaṃjñāyāṃ halṅyādinā sulope ekadeśavikṛtanyāyena nakārāntasya padatvāt. yadi tu
`svādiṣu' itiyogena svādiṣu pareṣu pūrvaṃ padaṃ bhavatīti pūrvasya padasaṃjñāṃ vidhāya
`yaci bha'mityatra `yacī'ti cchittvāyajādau sarvanāmasthāne parataḥ pūrvaṃ padaṃ neti
niṣidhyate, tadā aujasādiṣupadasaṃjñā'bhāve'pi sau parataḥ padatvasaṃbhavāt `rāje'tyādau nalope
kārye na kāpyanupapattiḥ.
Tattvabodhinī2:
svādiṣvasarvanāmasthāne 193, 1.4.17 svādiṣvasarvanāma. "su"ratra sapta
See More
svādiṣvasarvanāmasthāne 193, 1.4.17 svādiṣvasarvanāma. "su"ratra saptamībahuvacanamiti na śaṅkyam , kiṃtu "asarvanāmasthāne" iti paryudāsātprathamaikavacanameva. "supī"tyeva siddhe ādigrahaṇamadhikaparigrahārthamityāśayenāha -kappratyayāvadhiṣviti. nanvevaṃ-rāje"tyatra nalopo na syātpratyayalakṣaṇena sarvanāmasthānaparatayā padatvā'bhāvāt. naiṣa doṣaḥ. sau parataḥ "svādiṣu" ityanena padatvā'saṃbhave'pi subviśiṣṭasya "suptiṅnta"mitita padasaṃjñāyāṃ halṅyādinā sulope ekadeśavikṛtanyāyena nakārāntasya padatvāt. yadi tu "svādiṣu" itiyogena svādiṣu pareṣu pūrvaṃ padaṃ bhavatīti pūrvasya padasaṃjñāṃ vidhāya "yaci bha"mityatra "yacī"ti cchittvāyajādau sarvanāmasthāne parataḥ pūrvaṃ padaṃ neti niṣidhyate, tadā aujasādiṣupadasaṃjñā'bhāve'pi sau parataḥ padatvasaṃbhavāt "rāje"tyādau nalope kārye na kāpyanupapattiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents