Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्वादिष्वसर्वनामस्थाने svādiṣvasarvanāmasthāne
Individual Word Components: svādiṣu asarvanamasthāne
Sūtra with anuvṛtti words: svādiṣu asarvanamasthāne ekā (1.4.1), saṃjñā (1.4.1), padam (1.4.14)
Compounds2: su ādiḥ yeṣāṃ te svādayaḥ, teṣu॰ bahuvrīhiḥ। asarvanāmasthāne ityatra nañtatpuruṣaḥ॥
Type of Rule: saṃjñā
Preceding adhikāra rule:1.4.1 (1ā kaḍārād ekā saṃjñā)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

When the affixes beginning with ((su)) (IV.1.2) and ending in ((kap)) (V.4.151.) follow, not being Sarvanâmasthâna (1.1.43) then that which precedes is called pada. Source: Aṣṭādhyāyī 2.0

[The t.t. 1 padá 14] denotes an item before the class of affixes whose first member is the sUP triplet sU (4.1.2) excluding those denoted by (the t.t. 1) sarvanāma-sthāná (= sUṬ 1.1.43 and Śi 1.1.42 = strong case affixes). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Sarvanāmasthāna-bhinneṣu svādiṣu (pratyayeṣu) parataḥ pūrvaṃ padasaṃjñaṃ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.4.14

Mahābhāṣya: With kind permission: Dr. George Cardona

1/25:asarvanāmasthāne iti ucyate |
2/25:tatra te rājā takṣā asarvanāmasthāne iti padasañjñāyāḥ pratiṣedhaḥ prasajyeta |
3/25:na apratiṣedhāt |
4/25:na ayam prasajyapratiṣedhaḥ sarvanāmasthāne na iti |
5/25:kim tarhi |
See More


Kielhorn/Abhyankar (I,319.11-22) Rohatak (II,363-364)


Commentaries:

Kāśikāvṛttī1: TBD.

Kāśikāvṛttī2: svādiṣvasarvanamasthāne 1.4.17

Nyāsa2: svādiṣvasarvanāmasthāne. , 1.4.17 atra yadi saptamībahuvacanādārabhya ā kapapr   See More

Laghusiddhāntakaumudī1: kappratyayāvadhiṣu svādiṣvasarvanāmasthāneṣu pūrvaṃ padaṃ syāt.. Sū #164

Laghusiddhāntakaumudī2: svādiṣvasarvanāmasthāne 164, 1.4.17 kappratyayāvadhiṣu svādiṣvasarvanāmastneṣu   See More

Bālamanoramā1: tadetadāha–svādipañceti. svādiṣvasa. `asarvanāmasthāne'iti bahutve'pyekava Sū #228   See More

Bālamanoramā2: svādiṣvasarvanāmasthāne 228, 1.4.17 tadetadāha--svādipañceti. svādiṣvasa. "   See More

Tattvabodhinī1: svādiṣvasarvanāma. `su'ratra saptamībahuvacanamiti na śaṅkyam , kiṃtu `asa Sū #193   See More

Tattvabodhinī2: svādiṣvasarvanāmasthāne 193, 1.4.17 svādiṣvasarvanāma. "su"ratra sapta   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

rājabhyām, rājabhiḥ, rājatvam, rājatā, rājataraḥ, rājatamaḥ vāgbhiḥ


Research Papers and Publications


Discussion and Questions