Kāśikāvṛttī1:
ṇeḥ iti vartate. kartrabhiprāyakriyāphalavivakśāyām ātmanepadāpavādḥ parasmaipad
See More
ṇeḥ iti vartate. kartrabhiprāyakriyāphalavivakśāyām ātmanepadāpavādḥ parasmaipadaṃ
vidhiyate. nigaraṇam abhyavahāraḥ. calanaṃ kampanam. nigaraṇārthebhyaścalanārthebhyaśca
dhātubhyo ṇyantebhyaḥ parasmaipadaṃ bhavati. nigārayati. āśayati. bhojayati. calanārthebhyaḥ
calayati. copayati. kampayati. ayam api yogaḥ sakarmakārthaḥ, acittavatkartṛkārthaśca. adeḥ
pratiṣedho vaktavyaḥ. atti devadattaḥ, ādayate devadattena.
Kāśikāvṛttī2:
nigaraṇacalanārthebhyaś ca 1.3.87 ṇeḥ iti vartate. kartrabhiprāyakriyāphalaviva
See More
nigaraṇacalanārthebhyaś ca 1.3.87 ṇeḥ iti vartate. kartrabhiprāyakriyāphalavivakśāyām ātmanepadāpavādH parasmaipadaṃ vidhiyate. nigaraṇam abhyavahāraḥ. calanaṃ kampanam. nigaraṇārthebhyaścalanārthebhyaśca dhātubhyo ṇyantebhyaḥ parasmaipadaṃ bhavati. nigārayati. āśayati. bhojayati. calanārthebhyaḥ calayati. copayati. kampayati. ayam api yogaḥ sakarmakārthaḥ, acittavatkartṛkārthaśca. adeḥ pratiṣedho vaktavyaḥ. atti devadattaḥ, ādayate devadattena.
Nyāsa2:
nigaraṇacalanārthebhyaśca. , 1.3.87 "nigārayati" iti. "gṛ nigaraṇ
See More
nigaraṇacalanārthebhyaśca. , 1.3.87 "nigārayati" iti. "gṛ nigaraṇe" (dhā.pā.1410). "āśayati" iti. "aśa bhojane" (dhā.pā.1523). "bhojayati" iti. "bhuja pālanābhyavahārayoḥ" (dhā.pā.1046), "calati" iti. "cala kampane" (dhā.pā.832). ghaṭāditvānmittvam; pūvavad()dhrasvaḥ. "copayati" iti. "cupa mandāyāṃ gatau" (dhā.pā.403). "kampayati" iti. "kapi calane" (dhā.pā.375). ayamapi yogaḥ sakarmakārthaḥ, acitatvatkarttṛkārthaśceti. tadviparītebhyaḥ "aṇāvakarmakāccitavatkarttṛkāt" 1.3.88 ityanenaiva siddhatvāt. tatra yeṣāmudāharaṇānyupanyastāni, teṣu calikampī akarmakau dvau; tayoracitavatkarttṛkārtho'yaṃ yogaḥ. śeṣāṇāntu sakarmakārthaḥ.
"vaktavyaḥ" iti. vyākhyeya ityarthaḥ. tatredaṃ vyākhyānam-- "vibhāṣā'karmakāt" 1.3.85 ityato vibhāṣāgrahaṇaṃ maṇḍūkaplutyā'nuvatrtate, sā ca vyavasthitavibhāṣā vijñāyate. tenāderanyebhyo nityaṃ parasmaipadam, adestu na bhavatyeva. "ādayate devadattena" iti. atra "gatibuddhi" 1.4.52 ityādinā karmasaṃjñā na bhavati; "ādikhādinīvahīnāṃ pratiṣedhaḥ" (vā.64) iti vacanāt॥
Bālamanoramā1:
nigaraṇa. nigaraṇaṃ bhakṣaṇam. calanaṃ– kampanam. etadarthakebhyo ṇyantebhyaḥ
p Sū #578
See More
nigaraṇa. nigaraṇaṃ bhakṣaṇam. calanaṃ– kampanam. etadarthakebhyo ṇyantebhyaḥ
parasmaipadamityarthaḥ. pūrvasūtre prudruruāūṇāṃ grahaṇaṃ tu acalanārthānāmeva. ata eva
mūle prāpayatītyādi vyākhyātam. pānamapi cakorajihvayā kathaṃ
cidetanmukhacandracandrikā. imāṃ kimācāmayase na cakṣuṣī ciraṃ cakorasya
bhavanmukhaspṛśī'. iti śrīharṣaśloke ācāmayeti pṛthakpadam. aḥ viṣṇuḥ, tasya strī
ī = lakṣmīḥ. tayā sahitā se ityekārāntasya seśabdasya saṃbodhanam. `eṅ?hyasvāt'
iti sambuddhilopa iti vyākhyeyamiti prauḍhamanoramāyāṃ sthitam. vastutastu
cakṣuṣormukhacandrikākarmakapānātmakācamanā'saṃbhavādācāmirādare lākṣamikaḥato
nigaraṇārthakatvā'bhāvānna parasmaipadam. nacaivaṃ sati
pratyavasānārthakatvā'bhāvāccak,#uṣoḥ `gatibuddhī'ti karmatvaṃ na syāditi śaṅkyam,
na hrācāmiratra kevale ādare vartate, kiṃtu darśanapūrvakādare vartate. sādarajñāne
lākṣaṇika iti yāvat. tataśca buddhyarthakatvādācāmeścakṣuṣoḥ karmatvaṃ
nirbādhamityādi śabdendhuśekhare prapañcitam. adeḥ pratiṣedha iti.
adeṇryantānnigaraṇārthakatayā prāptasya parasmaipadasya pratiṣedho vaktavya ityarthaḥ.
`ādayate devadattene'tyatra adeḥ pratyavasānārthakatayā prāptasya parasmaipadasya adeḥ
pratiṣedhādityata āha– nigaraṇacalaneti sūtreṇa prāptasyaivāyaṃ niṣedha iti. natu
śeṣātkartarīti prāptasyetyevakārārthaḥ, `anantarasya' iti nyāyāditi bhāvaḥ.
Bālamanoramā2:
nigaraṇacalanārthebhyaśca 578, 1.3.87 nigaraṇa. nigaraṇaṃ bhakṣaṇam. calanaṃ-- k
See More
nigaraṇacalanārthebhyaśca 578, 1.3.87 nigaraṇa. nigaraṇaṃ bhakṣaṇam. calanaṃ-- kampanam. etadarthakebhyo ṇyantebhyaḥ parasmaipadamityarthaḥ. pūrvasūtre prudruruāūṇāṃ grahaṇaṃ tu acalanārthānāmeva. ata eva mūle prāpayatītyādi vyākhyātam. pānamapi cakorajihvayā kathaṃ cidetanmukhacandracandrikā. imāṃ kimācāmayase na cakṣuṣī ciraṃ cakorasya bhavanmukhaspṛśī". iti śrīharṣaśloke ācāmayeti pṛthakpadam. aḥ viṣṇuḥ, tasya strī ī = lakṣmīḥ. tayā sahitā se ityekārāntasya seśabdasya saṃbodhanam. "eṅ()hyasvāt" iti sambuddhilopa iti vyākhyeyamiti prauḍhamanoramāyāṃ sthitam. vastutastu cakṣuṣormukhacandrikākarmakapānātmakācamanā'saṃbhavādācāmirādare lākṣamikaḥato nigaraṇārthakatvā'bhāvānna parasmaipadam. nacaivaṃ sati pratyavasānārthakatvā'bhāvāccak,uṣoḥ "gatibuddhī"ti karmatvaṃ na syāditi śaṅkyam, na hrācāmiratra kevale ādare vartate, kiṃtu darśanapūrvakādare vartate. sādarajñāne lākṣaṇika iti yāvat. tataśca buddhyarthakatvādācāmeścakṣuṣoḥ karmatvaṃ nirbādhamityādi śabdendhuśekhare prapañcitam. adeḥ pratiṣedha iti. adeṇryantānnigaraṇārthakatayā prāptasya parasmaipadasya pratiṣedho vaktavya ityarthaḥ. "ādayate devadattene"tyatra adeḥ pratyavasānārthakatayā prāptasya parasmaipadasya adeḥ pratiṣedhādityata āha-- nigaraṇacalaneti sūtreṇa prāptasyaivāyaṃ niṣedha iti. natu śeṣātkartarīti prāptasyetyevakārārthaḥ, "anantarasya" iti nyāyāditi bhāvaḥ.
Tattvabodhinī1:
nigaraṇacalanārthebhyaśca. nigaraṇaṃ– bhakṣaṇam. prudruruāūṇāṃ
calanārthānāmenā Sū #474
See More
nigaraṇacalanārthebhyaśca. nigaraṇaṃ– bhakṣaṇam. prudruruāūṇāṃ
calanārthānāmenātmanepade siddhe'pyacalanārthānāṃ tatsiddhaye pūrvasūtre grahaṇam.
ataeva tatra vivṛtaṃ `prāpayatītyartha' ityādinā. kataṃ tarhi `imāṃ kimācāmayase na
cakṣuṣī' iti śrīharṣaḥ. āṅpūrvāccameranena parasmaipadaucityāditi cet. atrāhuḥ-
- ācāmayeti pathṛkpadam. #ī lakṣmīstayā sahitā sestasyāḥ saṃbodhane `he se' iti.
kecittu sā tvam ime cakṣuṣo inacakṣuṣī = śreṣṭhacakṣuṣī ācāmaya kimiti
vyācakṣate.
Tattvabodhinī2:
nigaraṇacalanārthebhyaśac 474, 1.3.87 nigaraṇacalanārthebhyaśca. nigaraṇaṃ-- bha
See More
nigaraṇacalanārthebhyaśac 474, 1.3.87 nigaraṇacalanārthebhyaśca. nigaraṇaṃ-- bhakṣaṇam. prudruruāūṇāṃ calanārthānāmenātmanepade siddhe'pyacalanārthānāṃ tatsiddhaye pūrvasūtre grahaṇam. ataeva tatra vivṛtaṃ "prāpayatītyartha" ityādinā. kataṃ tarhi "imāṃ kimācāmayase na cakṣuṣī" iti śrīharṣaḥ. āṅpūrvāccameranena parasmaipadaucityāditi cet. atrāhuḥ-- ācāmayeti pathṛkpadam. #ī lakṣmīstayā sahitā sestasyāḥ saṃbodhane "he se" iti. kecittu sā tvam ime cakṣuṣo inacakṣuṣī = śreṣṭhacakṣuṣī ācāmaya kimiti vyācakṣate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents