Grammatical Sūtra: बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः budhayudhanaśajaneṅprudrusrubhyo ṇeḥ
Individual Word Components: budhayudhanaśajaneṅ-prudrusrubhyaḥ ṇeḥ Sūtra with anuvṛtti words: budhayudhanaśajaneṅ-prudrusrubhyaḥ ṇeḥ kartari (1.3.14 ), kartari (1.3.78 ), parasmaipadam (1.3.78 ) Type of Rule: niyama
Description:
After the verbs budh to know, yudh to fight, naś to destroy, jana to be born, iṅ to go, pru to move, dru to run, and sru to flow, ending in the affix ṇi ({i.e.}, when used in the causative), parasmaipada is employed, even when the fruit of the action goes to the agent. Source: Aṣṭādhyāyī 2.0
[Parasmaipadá l-substitutes are introduced after the verbal stems 78] búdh- `perceive' (I 911), budh- (IV 63), yudh- `fight' (IV 64), naś- `disappear' (IV 85), jan- `be born' (IV 41), iṄ- `study' (II 37, co-occurring with preverb ádhi-°), pru- `spring up' (I 1006), dru- `run' (I 992) and sru- `flow' (I 987), co-occurring with the causative marker Ṇí [even when the fruit of the action is intended for the agent 72]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 1.3.78
Mahābhāṣya: With kind permission: Dr. George Cardona 1/2:budhādiṣu ye akarmakāḥ teṣām grahaṇam kimartham | 2/2:sakarmakārtham acittavatkartṛkārtham vā |Kielhorn/Abhyankar (I,294.21) Rohatak (II,294)
Commentaries:
Kāśikāvṛttī1 : ṇicaśca 1-3-74 iti kartrabhiprāyatriyāphalavivakṣāyām ātmanepade prāpte
pa ra sm ai See More
ṇicaśca 1-3-74 iti kartrabhiprāyatriyāphalavivakṣāyām ātmanepade prāpte
parasmaipadaṃ vidhīyate. budha yudha naśa jana iṅ pru dru sru ityetebhyo ṇyantemyaḥ
parasmaipadam bhavati. bodhyati. yodhyati. nāśayati. janayati. adhyāpayati. prāvayati.
drāvayati. sravayati. ye 'trākarmakās teṣām aṇāvakarmakāc cittavatkartṛkāt
1-3-88 ityevaṃ siddhe vacanam idam acittavatkartṛkārtham. bodhyati padmam.
yodhyanti kāṣṭhāni. nāśayati duḥkham. janayati sukham. ye 'tra calanārtha api teṣām
nigaraṇacalanārthebhyaśca 1-3-87 iti siddhe yadā na calanārthās tadarthaṃ vacanam. pravate.
prāpnoti iti gamyate. ayo dravati. vilīyate ityarthaḥ kuṇḍikā sravati. syandate
ityarthaḥ. tadviṣayāṇyudāharaṇāni { prāvayati. drāvayati. srāvayati}.
Kāśikāvṛttī2 : budhayudhanaśajanaiṅprudrusrubhyo ṇeḥ 1.3.86 ṇicaśca 1.3.74 iti kartrab hi pr āy at See More
budhayudhanaśajanaiṅprudrusrubhyo ṇeḥ 1.3.86 ṇicaśca 1.3.74 iti kartrabhiprāyatriyāphalavivakṣāyām ātmanepade prāpte parasmaipadaṃ vidhīyate. budha yudha naśa jana iṅ pru dru sru ityetebhyo ṇyantemyaḥ parasmaipadam bhavati. bodhyati. yodhyati. nāśayati. janayati. adhyāpayati. prāvayati. drāvayati. sravayati. ye 'trākarmakās teṣām aṇāvakarmakāc cittavatkartṛkāt 1.3.88 ityevaṃ siddhe vacanam idam acittavatkartṛkārtham. bodhyati padmam. yodhyanti kāṣṭhāni. nāśayati duḥkham. janayati sukham. ye 'tra calanārtha api teṣām nigaraṇacalanārthebhyaśca 1.3.87 iti siddhe yadā na calanārthās tadarthaṃ vacanam. pravate. prāpnoti iti gamyate. ayo dravati. vilīyate ityarthaḥ kuṇḍikā sravati. syandate ityarthaḥ. tadviṣayāṇyudāharaṇāni { prāvayati. drāvayati. srāvayati}.
Nyāsa2 : budhayudhanaśajaneṅprudrumrubhyo ṇeḥ. , 1.3.86 "budha avagamane&quo t; ( dh ā. See More
budhayudhanaśajaneṅprudrumrubhyo ṇeḥ. , 1.3.86 "budha avagamane" (dhā.pā.1172), "yudha samprahāre" (dhā.pā.1173), "ṇaśa adarśane" (dhā.pā.1194), "janī prādurbhāve" (dhā.pā. 1149), "iha adhyayane" (dhā.pā.1046), "cyaṅa" (dhā.pā.955) chyuṅ, jyuṅa (dhā.pā.956), jhayuṅa pruṅa (dhā.pā.957) pluṅa (dhā.pā.958) gatau "du dru gatau" (dhā.pā.944, 945), "su ruāu gatau" (dhā.pā.940). "janayati" iti. "janījṛṣ" (ga.sū.dhā.pā.817) ityādinā mitsaṃjñā. mitāṃ hyasvatvam. "adhyāpayati" iti. "krīḍajīnāṃ ṇau" 6.1.47 ityāttvam. pūrvavat puk. "etadviṣayāṇyudāharaṇāni" iti. prāptivilayanasyandanaviṣayāṇyetāni prāvayatītyādyudāharaṇāni yathākramamityarthaḥ. syandanaṃ calanamiti loke prasiddham. tato'nyatra syandayatīti boddhayam. prāvayati = prāpayati drāvayati = vilāpayati. ruāāvayati = syandayatītyarthaḥ.
Bālamanoramā1 : budhayudha. budha yudha naśa jana iṅ prudru ruāu eṣāṃ dvandvaḥ. bodhaya ti p ad ma Sū #577 See More
budhayudha. budha yudha naśa jana iṅ prudru ruāu eṣāṃ dvandvaḥ. bodhayati padmamiti.
`sūrya'iti śeṣaḥ. budhirvikasanārthakaḥ. vikasati padmam. tadvikāsayati sūrya ityarthaḥ.
`aṇāvakarmakāccittavatkartṛkā'diti parasmapaidaṃ tu na sidhyati, aṇau padmasya kartṛtayā
cittavatkarartṛkatvā'bhāvat. yodhayati kāṣṭhānīti. kāṣṭhāni yudhyante svayameva. tāni
yodhayatītyarthaḥ. aṇāvacittavatkartṛkatvāt `aṇāvakarmakā'dityasya na prāptiḥ. ataeva
yodhayati devadattamiti nodāhmatam, `aṇāvakarmakāccittavatkartṛkā'dityeva siddheḥ.
evamagre'pi jñeyam. nāśayati duḥkhamiti. dukhaṃ naśyati, tannāśayati harirityarthaḥ. janayati
sukhamiti. jāyate sukham, tajjanayati harirityarthaḥ. adhyāpayatīti. adhīte vedaṃ vidhiḥ,
tamadhyāpayatītyarthaḥ. `pru gatau' ityasyodāharati– prāvayatīti. gatyarthakatvaṃ matvā
āha– prāpayatītyartha iti. drāvayatīti. dravatyājyaṃ, taddrāvayatītyarthaḥ.
dhātodrravībhāvārthakatvaṃ matvā āha– syāndayatītyartha iti. `prītiṃ bhaktajanasya yo
janayate' ityātmanepadaṃ tu prāmādikameva. yadvā bhaktajano harau prītiṃ janayatyatmaviṣaye
, tāṃ harirjanayate iti ṇyantāṇṇau rūpam. prayojyakartuḥ śeṣatvavivakṣaya#ā
bhaktajanasyeti ṣaṣṭhītyāhuḥ.
Bālamanoramā2 : vibhāṣā'karmakāt 576, 1.3.86 vibhāṣā'karmakāt. upāditi, rama iti, parasm ai pa da mi See More
vibhāṣā'karmakāt 576, 1.3.86 vibhāṣā'karmakāt. upāditi, rama iti, parasmaipadamiti cānuvartate. tadāha- upādrameriti.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications