Kāśikāvṛttī1:
kartrabhiprāya iti vartate. anupasargāj jānāteḥ kartrabhiprāye kriyāphale
ātmane
See More
kartrabhiprāya iti vartate. anupasargāj jānāteḥ kartrabhiprāye kriyāphale
ātmanepadaṃ bhavati. gāṃ jānīte. aśvaṃ jāṇīte. anupasargātiti kim? svargaṃ lokaṃ na
prajānāti mūḍhaḥ. kartrabhiprāye ityeva, devadattasya gaṃ jānāti.
Kāśikāvṛttī2:
anupasargāj jñaḥ 1.3.76 kartrabhiprāya iti vartate. anupasargāj jānāteḥ kartrab
See More
anupasargāj jñaḥ 1.3.76 kartrabhiprāya iti vartate. anupasargāj jānāteḥ kartrabhiprāye kriyāphale ātmanepadaṃ bhavati. gāṃ jānīte. aśvaṃ jāṇīte. anupasargātiti kim? svargaṃ lokaṃ na prajānāti mūḍhaḥ. kartrabhiprāye ityeva, devadattasya gaṃ jānāti.
Nyāsa2:
anupasargājjñaḥ. , 1.3.76 nāsyopasargāḥ santīti bahuvrīhiḥ. katasakarmakārtheñce
See More
anupasargājjñaḥ. , 1.3.76 nāsyopasargāḥ santīti bahuvrīhiḥ. katasakarmakārtheñcedam. "akarmakācca" 1.3.45 ityevaṃ siddhatvāt॥
Bālamanoramā1:
anupasargājjñaḥ. anupasargājjñādātorātnepadamityarthaḥ. `akarmakācce'tyeva Sū #567
See More
anupasargājjñaḥ. anupasargājjñādātorātnepadamityarthaḥ. `akarmakācce'tyeva
siddhe sakarmakārthamidam. tadāha–gāṃ jānīte iti. kathamiti. anupūrvakasya
anumatyarthakasya jñādhātorupasargapūrvakatayā prakṛtasūtrasyā'pravṛtteḥ sakarmakatayā
`akarmakācce'tyasyāpyapravṛtteranujajñe itikathamātmanepadamityarthaḥ. samādhatte-
- karmaṇi liḍiti. tathā ca `bhāvakarmaṇoṭarityātmanepadamiti bhāvaḥ. sutasya
gamanamanujñātamityarthaḥ phalati. nanvevaṃ sati `nṛpa' iti prathamāntarasya kathamihānvaya ityata
āha– nṛpeṇeti vipariṇāma iti. avāluloce ityatrānvitaṃ nṛpa iti prathamāntaraṃ
tṛtīyayā vipariṇamitamatrānuṣajyate ityarthaḥ.
Bālamanoramā2:
anupasargājjñaḥ 567, 1.3.76 anupasargājjñaḥ. anupasargājjñādātorātnepadamityarth
See More
anupasargājjñaḥ 567, 1.3.76 anupasargājjñaḥ. anupasargājjñādātorātnepadamityarthaḥ. "akarmakācce"tyeva siddhe sakarmakārthamidam. tadāha--gāṃ jānīte iti. kathamiti. anupūrvakasya anumatyarthakasya jñādhātorupasargapūrvakatayā prakṛtasūtrasyā'pravṛtteḥ sakarmakatayā "akarmakācce"tyasyāpyapravṛtteranujajñe itikathamātmanepadamityarthaḥ. samādhatte-- karmaṇi liḍiti. tathā ca "bhāvakarmaṇoṭarityātmanepadamiti bhāvaḥ. sutasya gamanamanujñātamityarthaḥ phalati. nanvevaṃ sati "nṛpa" iti prathamāntarasya kathamihānvaya ityata āha-- nṛpeṇeti vipariṇāma iti. avāluloce ityatrānvitaṃ nṛpa iti prathamāntaraṃ tṛtīyayā vipariṇamitamatrānuṣajyate ityarthaḥ.
Tattvabodhinī1:
anupasargājjñaḥ. akarmakāccetyeva siddhe sakarmakārtha ārambhaḥ. Sū #469
Tattvabodhinī2:
anupasargājjñaḥ 469, 1.3.76 anupasargājjñaḥ. akarmakāccetyeva siddhe sakarmakārt
See More
anupasargājjñaḥ 469, 1.3.76 anupasargājjñaḥ. akarmakāccetyeva siddhe sakarmakārtha ārambhaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents