Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनुपसर्गाज्ज्ञः anupasargājjñaḥ
Individual Word Components: anupasargāt jñaḥ
Sūtra with anuvṛtti words: anupasargāt jñaḥ ātmanepadam (1.3.12), kartari (1.3.14), kartrabhiprāye (1.3.72), kriyāphale (1.3.72)
Compounds2: anupasargāt ityatra nañtatpuruṣaḥ।
Type of Rule: niyama

Description:

After the verb jñâ when not preceded by any upasarga, the terminations are of the Atmanepada, when the fruit of the action accrues to the agent. Source: Aṣṭādhyāyī 2.0

[Ātmanepadá l-substitutes are introduced after the verbal stem 12] jñā- `know' (IX 36) when not co-occurring with preverbs (án-upa-sargāt) [and the result of the action is intended for the agent 72]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Anupasargāt jñādhātoḥ ātmanepadaṃ bhavati, katrabhiprāye kriyāphale Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.3.12, 1.3.72


Commentaries:

Kāśikāvṛttī1: kartrabhiprāya iti vartate. anupasargāj jānāteḥ kartrabhiprāye kriyāphale ātmane   See More

Kāśikāvṛttī2: anupasargāj jñaḥ 1.3.76 kartrabhiprāya iti vartate. anupasargāj jānāteḥ kartrab   See More

Nyāsa2: anupasargājjñaḥ. , 1.3.76 nāsyopasargāḥ santīti bahuvrīhiḥ. katasakarmakārthce   See More

Bālamanoramā1: anupasargājjñaḥ. anupasargājjñādātorātnepadamityarthaḥ. `akarmakācce'tyeva Sū #567   See More

Bālamanoramā2: anupasargājjñaḥ 567, 1.3.76 anupasargājjñaḥ. anupasargājjñādātorātnepadamityarth   See More

Tattvabodhinī1: anupasargājjñaḥ. akarmakāccetyeva siddhe sakarmakārtha ārambhaḥ. Sū #469

Tattvabodhinī2: anupasargājjñaḥ 469, 1.3.76 anupasargājjñaḥ. akarmakāccetyeva siddhe sakarmart   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

gāṃ jānīte aśvaṃ jānīte


Research Papers and Publications


Discussion and Questions