Kāśikāvṛttī1:
ṇeḥ iti vartate. akartrabhiprāyārtho 'yamārambhaḥ. gṛdhu abhikāṅkṣāyām, vañcu ga
See More
ṇeḥ iti vartate. akartrabhiprāyārtho 'yamārambhaḥ. gṛdhu abhikāṅkṣāyām, vañcu gatau
ityetayor ṇyanatayoḥ pralambhane vartamānāyorātmanepadaṃ bhavati. pralambhanam visaṃvādanaṃ,
mithyāphalā'khyānam. māṇavakaṃ gardhayate. māṇavakaṃ vañcayate. pralmbhane iti kim? śvānaṃ
gardhayati. gardhanam asyautpādayati ityarthaḥ ahiṃ vañcayati. pariharati ityarthaḥ.
Kāśikāvṛttī2:
gṛdhivañcyoḥ pralambhane 1.3.69 ṇeḥ iti vartate. akartrabhiprāyārtho 'yamārambh
See More
gṛdhivañcyoḥ pralambhane 1.3.69 ṇeḥ iti vartate. akartrabhiprāyārtho 'yamārambhaḥ. gṛdhu abhikāṅkṣāyām, vañcu gatau ityetayor ṇyanatayoḥ pralambhane vartamānāyorātmanepadaṃ bhavati. pralambhanam visaṃvādanaṃ, mithyāphalā'khyānam. māṇavakaṃ gardhayate. māṇavakaṃ vañcayate. pralmbhane iti kim? śvānaṃ gardhayati. gardhanam asyautpādayati ityarthaḥ ahiṃ vañcayati. pariharati ityarthaḥ.
Nyāsa2:
gṛdhivañcyoḥ pralambhane. , 1.3.69
Bālamanoramā1:
gṛdhivañcyoḥ. pralambhanaṃ pratāraṇamiti matvā''ha- pratāraṇe'rthe iti.
prāgvad Sū #563
See More
gṛdhivañcyoḥ. pralambhanaṃ pratāraṇamiti matvā''ha- pratāraṇe'rthe iti.
prāgvaditi. ātmanepadamityarthaḥ. dhātūnāmanekārthakatvādanayoḥ pratāraṇe vṛttiḥ.
Bālamanoramā2:
gṛdhiñcyoḥ pralambhane 563, 1.3.69 gṛdhivañcyoḥ. pralambhanaṃ pratāraṇamiti matv
See More
gṛdhiñcyoḥ pralambhane 563, 1.3.69 gṛdhivañcyoḥ. pralambhanaṃ pratāraṇamiti matvā''ha- pratāraṇe'rthe iti. prāgvaditi. ātmanepadamityarthaḥ. dhātūnāmanekārthakatvādanayoḥ pratāraṇe vṛttiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents