Kāśikāvṛttī1: bhuja pālanābhyavahārayoḥ iti rudhādau paṭhyate. tasmādanavane 'pālane vartamānā See More
bhuja pālanābhyavahārayoḥ iti rudhādau paṭhyate. tasmādanavane 'pālane vartamānādātmanepadaṃ
bhavati. bhuṅkte, bhuñjāte, bhuñjate. anavane iti kim? bhunaktyenam agnirāhitaḥ.
anavana iti pratiṣedhena raudhādikasyaiva grahaṇaṃ vijñāyate, na taudādikasya bhujo kauṭilye
ityasya. tena iha na bhavati, vibhujati pāṇim.
Kāśikāvṛttī2: bhujo 'navane 1.3.66 bhuja pālanābhyavahārayoḥ iti rudhādau paṭhyate. tasmādana See More
bhujo 'navane 1.3.66 bhuja pālanābhyavahārayoḥ iti rudhādau paṭhyate. tasmādanavane 'pālane vartamānādātmanepadaṃ bhavati. bhuṅkte, bhuñjāte, bhuñjate. anavane iti kim? bhunaktyenam agnirāhitaḥ. anavana iti pratiṣedhena raudhādikasyaeva grahanaṃ vijñāyate, na taudādikasya bhujo kauṭilye ityasya. tena iha na bhavati, vibhujati pāṇim.
Nyāsa2: bhujo'navane. , 1.3.66 "avanapratiṣedhena" ityādi. avanaṃ pālanam. tat See More
bhujo'navane. , 1.3.66 "avanapratiṣedhena" ityādi. avanaṃ pālanam. tatpratiṣedhena raudhādikasya bhujegrrahaṇaṃ vijñāyate; na taudādikasya-- "{bhujau-- dhātupāṭhaḥ} bhuja kauḍisye" (dhā.pā.1417) ityasya. yathaiva hi savatsā dhenurānīyatāmityukte yasyā hi vatsena saha sambandhaḥ sambhavati saiva godhenurānīyate, na mahiṣyādidhenuḥ; tathehāpyavanapratiṣedhena yasya bhujo'navane vṛttiḥ sambhavati, sa eva raudhādikaḥ pratīyate; tasmāt tasyaiva grahaṇaṃ vijñāyate. tena nirbhujati, vibhujatīti taudādikasyātmanepadaṃ na bhavati॥
Laghusiddhāntakaumudī1: Sū #748
Laghusiddhāntakaumudī2: bhujo'navane 675, 1.3.66 taṅānau staḥ. odanaṃ bhuṅkte. anavane kim? mahīṃ bhunak See More
bhujo'navane 675, 1.3.66 taṅānau staḥ. odanaṃ bhuṅkte. anavane kim? mahīṃ bhunakti॥ ñīndhī dīptau॥ 21॥ inddhe. indhāte. indhātām. inadhai. aindha. aindhatām. aindhāḥ. vida vicāraṇe॥ 22॥ vinte. vettā॥
Bālamanoramā1: bhujo'navane. avanaṃ—rakṣaṇam. tato'nyatra bhujerātmanepadamityarthaḥ. nanu bhu Sū #561 See More
bhujo'navane. avanaṃ—rakṣaṇam. tato'nyatra bhujerātmanepadamityarthaḥ. nanu bhuja
pālanā'byavahārayo' riti dhātupāṭhe sthitam. tatra `bubhuje pṛthivī'mityatra na
pālanamarthaḥ. tathā sati `anavane' iti paryudāsādātmanepadā'yogāt. nāpyabhyavaharaṇam,
asaṃbhavāt. nahi pṛthivyā abhyavaharaṇaṃ saṃbhavati. tathā `vṛddho jano duḥkhaśatāni bhuṅkte'
itpi na yujyate, duḥkhaśatānāṃ pālanasya abhyavaharaṇasya cā'saṃbhavāt. tatrāha– iha upabhogo
bhujerartha iti. dhātūnāmanekārthakatvāditi bhāvaḥ. mahīṃ bhunaktīti. rakṣatītyarthaḥ. atra
raudhādikasyaiva `bhuja pālanābhyavahārayo'rityasya grahaṇam – natu `bhujo kauṭilye' iti
taudādikasyā'pīti bhāṣyam. bhujati vāsaḥ = kuṭilī bhavatītyarthaḥ.
Bālamanoramā2: bhujo'navane 561, 1.3.66 bhujo'navane. avanaṃ---rakṣaṇam. tato'nyatra bhujerātma See More
bhujo'navane 561, 1.3.66 bhujo'navane. avanaṃ---rakṣaṇam. tato'nyatra bhujerātmanepadamityarthaḥ. nanu bhuja pālanā'byavahārayo" riti dhātupāṭhe sthitam. tatra "bubhuje pṛthivī"mityatra na pālanamarthaḥ. tathā sati "anavane" iti paryudāsādātmanepadā'yogāt. nāpyabhyavaharaṇam, asaṃbhavāt. nahi pṛthivyā abhyavaharaṇaṃ saṃbhavati. tathā "vṛddho jano duḥkhaśatāni bhuṅkte" itpi na yujyate, duḥkhaśatānāṃ pālanasya abhyavaharaṇasya cā'saṃbhavāt. tatrāha-- iha upabhogo bhujerartha iti. dhātūnāmanekārthakatvāditi bhāvaḥ. mahīṃ bhunaktīti. rakṣatītyarthaḥ. atra raudhādikasyaiva "bhuja pālanābhyavahārayo"rityasya grahaṇam -- natu "bhujo kauṭilye" iti taudādikasyā'pīti bhāṣyam. bhujati vāsaḥ = kuṭilī bhavatītyarthaḥ.
Tattvabodhinī1: avanaṃ– pālanam. `adane' iti vaktavye anavana iti paryudāsasya prayojanadv Sū #465 See More
avanaṃ– pālanam. `adane' iti vaktavye anavana iti paryudāsasya prayojanadvayam.
saṃyogavadviprayogasyāpi viśeṣāvadhāraṇahetutvādraudhādikasyaiva bhujegrrahamamityekam,
adanādarthāntare'pyupabhogādau ātmanepadaṃ bhavatīti dvitīyam, tadāha– bubhujepṛthivīpāla
iti. iheti. upabhoga ityupalakṣamamātmasātkaraṇasyāpi.pṛthivīṃ bubhuje. svādhīnāṃ
cakāretyarthaḥ. bhuja pālanābhyavahārayorityasya rūdhādesve grahaṇamiti bhujo kauṭilya
ityasmāttudādeḥ parasmaipadameva. pāṇiṃ vibhujati. mūlāni vibhujati.
Tattvabodhinī2: bhujo'navane 465, 1.3.66 avanaṃ-- pālanam. "adane" iti vaktavye anavan See More
bhujo'navane 465, 1.3.66 avanaṃ-- pālanam. "adane" iti vaktavye anavana iti paryudāsasya prayojanadvayam. saṃyogavadviprayogasyāpi viśeṣāvadhāraṇahetutvādraudhādikasyaiva bhujegrrahamamityekam, adanādarthāntare'pyupabhogādau ātmanepadaṃ bhavatīti dvitīyam, tadāha-- bubhujepṛthivīpāla iti. iheti. upabhoga ityupalakṣamamātmasātkaraṇasyāpi.pṛthivīṃ bubhuje. svādhīnāṃ cakāretyarthaḥ. bhuja pālanābhyavahārayorityasya rūdhādesve grahaṇamiti bhujo kauṭilya ityasmāttudādeḥ parasmaipadameva. pāṇiṃ vibhujati. mūlāni vibhujati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents