Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: भुजोऽनवने bhujo'navane
Individual Word Components: bhujaḥ anavane
Sūtra with anuvṛtti words: bhujaḥ anavane ātmanepadam (1.3.12), kartari (1.3.14)
Type of Rule: niyama

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After the verb bhuj, the Atmanepada is used, except in the sense of protecting. Source: Aṣṭādhyāyī 2.0

[Ātmanepadá l-substitutes are introduced after the verbal stem 12] bhuj- `protect; eat' (VII 17) except when expressing the sense of protection (án-avane). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.3.12

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:anavanakauṭilyayoḥ iti vaktavyam |
2/7:iha api yathā syāt |
3/7:prabhujati vāsasī nibhujati jānuśirasī iti |
4/7:tat tarhi vaktavyam |
5/7:na vaktavyam |
See More


Kielhorn/Abhyankar (I,290.15-17) Rohatak (II,275)


Commentaries:

Kāśikāvṛttī1: bhuja pālanābhyavahārayoḥ iti rudhādau paṭhyate. tasmādanavane 'pālane varta   See More

Kāśikāvṛttī2: bhujo 'navane 1.3.66 bhuja pālanābhyavahārayoḥ iti rudhādau paṭhyate. tasdana   See More

Nyāsa2: bhujo'navane. , 1.3.66 "avanapratiṣedhena" ityādi. avanaṃ pālanam. tat   See More

Laghusiddhāntakaumudī1: Sū #748

Laghusiddhāntakaumudī2: bhujo'navane 675, 1.3.66 taṅānau staḥ. odanaṃ bhuṅkte. anavane kim? mabhunak   See More

Bālamanoramā1: bhujo'navane. avanaṃ—rakṣaṇam. tato'nyatra bhujerātmanepadamityarthaḥ. nanu bhu Sū #561   See More

Bālamanoramā2: bhujo'navane 561, 1.3.66 bhujo'navane. avanaṃ---rakṣaṇam. tato'nyatra bhujerātma   See More

Tattvabodhinī1: avanaṃ– pālanam. `adane' iti vaktavye anavana iti paryudāsasya prayojanadv Sū #465   See More

Tattvabodhinī2: bhujo'navane 465, 1.3.66 avanaṃ-- pālanam. "adane" iti vaktavye anavan   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions