Kāśikāvṛttī1: pūrveṇa prāptāyamitsaṃjñāyāṃ vibhāktau vartamānānāṃ tavargasakāramakārāṇāṃ prati See More
pūrveṇa prāptāyamitsaṃjñāyāṃ vibhāktau vartamānānāṃ tavargasakāramakārāṇāṃ pratiṣedha
ucyate. tavargaḥ, ṭāṅasiṅasām inā'tsyāḥ 7-1-12 vṛkṣāt, plakṣāt. sakāraḥ,
jas brāhmaṇāḥ. tas pacataḥ. thas pacathaḥ. makāraḥ upacattām, apacatam. bibhaktau iti kim?
aco yat 3-1-97, ūrṇāyā yus 5-2-123, rudhādibhyaḥ śnam 3-1-78. kimo
't 5-3-12, iṭo 't 3-4-106 ityatra pratiṣedho na bhavati , anityatvā'dasya
pratiṣedhasya. idamas thamuḥ 5-3-24 ityukārānubandhanirdeśādanityatvam
upalakṣyate.
Kāśikāvṛttī2: na vibhaktau tusmāḥ 1.3.4 pūrveṇa prāptāyamitsaṃjñāyāṃ vibhāktau vartamānānāṃ t See More
na vibhaktau tusmāḥ 1.3.4 pūrveṇa prāptāyamitsaṃjñāyāṃ vibhāktau vartamānānāṃ tavargasakāramakaraṇāṃ pratiṣedha ucyate. tavargaḥ, ṭāṅasiṅasām inā'tsyāḥ 7.1.12 vṛkṣāt, plakṣāt. sakāraḥ, jas brāhmaṇāḥ. tas pacataḥ. thas pacathaḥ. makāraḥ upacattām, apacatam. bibhaktau iti kim? aco yat 3.1.97, ūrṇāyā yus 5.2.122, rudhādibhyaḥ śnam 3.1.78. kimo 't 5.3.12, iṭo 't 3.4.106 ityatra pratiṣedho na bhvati , anityatvā'dasya pratiṣedhasya. idamas thamuḥ 5.3.24 ityukārānubandhanirdeśādanityatvam upalakṣyate.
Nyāsa2: na vibhaktau tusmāḥ. , 1.3.4 "vṛkṣāt" ityatra takārasyetsaṃjñāyāṃ saty See More
na vibhaktau tusmāḥ. , 1.3.4 "vṛkṣāt" ityatra takārasyetsaṃjñāyāṃ satyām "titsvasitam" (6.1.179 iti svaritatvaṃ syāt."apacatāt, apacatam" iti. pacerlaṅ, "tastathasthamipāṃ tāntantāmaḥ" 3.4.101 iti tāntamādeśau bhavataḥ. "kimo't" 5.3.12 ityatrācchabdasya "prāg diśo vibhaktiḥ" 5.3.1 ityasya makārasyetsaṃjñāparitrāṇārthādukārānubandhādvijñāyate. nityatve hi satyetasmādeva pratiṣedhānmakārasyetsaṃjñā na bhaviṣyatītyukārānubandhagrahaṇamanarthakaṃ syāt.
Laghusiddhāntakaumudī1: vibhaktisthāstavargasamā netaḥ. iti sasya nettvam. rāmāḥ.. Sū #131
Laghusiddhāntakaumudī2: na vibhaktau tusmāḥ 131, 1.3.4 vibhaktisthāstavargasamā netaḥ. iti sasya nettvam See More
na vibhaktau tusmāḥ 131, 1.3.4 vibhaktisthāstavargasamā netaḥ. iti sasya nettvam. rāmāḥ॥
Bālamanoramā1: atha jasaḥ sakārasya `halantyam'mitītsaṃjñāyāṃ lopamāśaṅkyāha–na vibhaktau Sū #189 See More
atha jasaḥ sakārasya `halantyam'mitītsaṃjñāyāṃ lopamāśaṅkyāha–na vibhaktau. tu s ma
eteṣāṃ dvandvaḥ. `ita' ityanuvṛttaṃ bahuvacanāntatayā vipariṇamyate. tadāha–
vibhaktisthā ityādinā.
Bālamanoramā2: na vibhaktau tusmāḥ 189, 1.3.4 atha jasaḥ sakārasya "halantyam"mitītsa See More
na vibhaktau tusmāḥ 189, 1.3.4 atha jasaḥ sakārasya "halantyam"mitītsaṃjñāyāṃ lopamāśaṅkyāha--na vibhaktau. tu s ma eteṣāṃ dvandvaḥ. "ita" ityanuvṛttaṃ bahuvacanāntatayā vipariṇamyate. tadāha--vibhaktisthā ityādinā.
Tattvabodhinī1: na vibhaktau. `halantya'mitītsaṃjñāprāptau niṣedhārambhaḥ. `tu039; ityas Sū #158 See More
na vibhaktau. `halantya'mitītsaṃjñāprāptau niṣedhārambhaḥ. `tu' ityasyodāharaṇaṃ
rāmāt, paceran. makārasya tu–rāmam, adrākṣam. vibhaktau kim ?. `aco yat'
ūrṇāyāṃ yus', `rudhādibhyaḥ śnam'. eteṣvantyasyetsaṃjñā yathā syāt.
`idamasthamu'rityatra makāraparitrāṇārthamukārānubandhāsañjanādanityo'yamiti jñāyate.
anyathā `prāgdiśo vibhakti'-riti thamo vibhaktitvāddānīmo makārasyevānenaiva
sūtreṇettvaniṣedhasiddheḥ kiṃ teneti. tena `kimo't' kveti siddham.
Tattvabodhinī2: na vibhaktau tusmāḥ 158, 1.3.4 na vibhaktau. "halantya"mitītsaṃjñāprāp See More
na vibhaktau tusmāḥ 158, 1.3.4 na vibhaktau. "halantya"mitītsaṃjñāprāptau niṣedhārambhaḥ. "tu" ityasyodāharaṇaṃ rāmāt, paceran. makārasya tu--rāmam, adrākṣam. vibhaktau kim?. "aco yat" ūrṇāyāṃ yus", "rudhādibhyaḥ śnam". eteṣvantyasyetsaṃjñā yathā syāt. "idamasthamu"rityatra makāraparitrāṇārthamukārānubandhāsañjanādanityo'yamiti jñāyate. anyathā "prāgdiśo vibhakti"-riti thamo vibhaktitvāddānīmo makārasyevānenaiva sūtreṇettvaniṣedhasiddheḥ kiṃ teneti. tena "kimo't" kveti siddham.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents