Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न विभक्तौ तुस्माः na vibhaktau tusmāḥ
Individual Word Components: na vibhaktau tusmāḥ
Sūtra with anuvṛtti words: na vibhaktau tusmāḥ upadeśe (1.3.2), it (1.3.2), hal (1.3.3), antyam (1.3.3)
Compounds2: tuśca saśca maśca tusmāḥ, itaretaradvandvaḥ।
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The final dental consonants, and the final ((s)), and ((m)), are not ((it)), in affixes called vibhakti or inflective affixes. Source: Aṣṭādhyāyī 2.0

[The t.t. IT 2] does not (ná) denote [final 3] dental stops (tU 1.1.69) and the phonemes [s] and [m] in vibhákti (1.4.104) endings. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Vibhaktau vartamānānāṃ tavarga-sakāra-makārāṇām itsaṃjñā na bhavati pūrveṇa antyaṃ hal itsaṃjñakaṃ prāptam, anena pratiṣidhyate Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.3.3

Mahābhāṣya: With kind permission: Dr. George Cardona

1/26:vibhaktau tavargapratiṣedhaḥ ataddhite |*
2/26:vibhaktau tavargapratiṣedhaḥ ataddhite iti vaktavyam |
3/26:iha mā bhūt |
4/26:kimaḥ at kve prepsan dīpyase kva ardhamāsāḥ iti |
5/26:saḥ tarhi pratiṣedhaḥ vaktavyaḥ |
See More


Kielhorn/Abhyankar (I,262.19-263.9) Rohatak (II,207-209)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: pūrveṇa prāptāyamitsaṃjñāyāṃ vibhāktau vartamānānāṃ tavargasakāramakārāṇāṃ prati   See More

Kāśikāvṛttī2: na vibhaktau tusmāḥ 1.3.4 pūrveṇa prāptāyamitsaṃjñāyāṃ vibhāktau vartamānānāṃ t   See More

Nyāsa2: na vibhaktau tusmāḥ. , 1.3.4 "vṛkṣāt" ityatra takārasyetsaṃjñāsaty   See More

Laghusiddhāntakaumudī1: vibhaktisthāstavargasamā netaḥ. iti sasya nettvam. rāmāḥ.. Sū #131

Laghusiddhāntakaumudī2: na vibhaktau tusmāḥ 131, 1.3.4 vibhaktisthāstavargasamā netaḥ. iti sasya nettvam   See More

Bālamanoramā1: atha jasaḥ sakārasya `halantyam'mitītsaṃjñāyāṃ lopamāśaṅkyāha–na vibhaktau Sū #189   See More

Bālamanoramā2: na vibhaktau tusmāḥ 189, 1.3.4 atha jasaḥ sakārasya "halantyam"mitītsa   See More

Tattvabodhinī1: na vibhaktau. `halantya'mitītsaṃjñāprāptau niṣedhārambhaḥ. `tu' ityas Sū #158   See More

Tattvabodhinī2: na vibhaktau tusmāḥ 158, 1.3.4 na vibhaktau. "halantya"mitītsaṃjñāprāp   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

rāmāt vṛkṣāt iti takārasya sakāraḥ -- jas, śas, bhis, ṅas, os makāraḥ -- am, ām


Research Papers and Publications


Discussion and Questions