Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनुदात्तङित आत्मनेपदम् anudāttaṅita ātmanepadam
Individual Word Components: anudāttaṅitaḥ ātmanepadam
Sūtra with anuvṛtti words: anudāttaṅitaḥ ātmanepadam
Compounds2: anudāttaśca ṅaśca anudāttaṅgau, anudāttaṅau itau yasya, saḥ anudāttaṅit, tasmāt anudāttaṅitaḥ, dvandvagarbhaḥ bahuvrīhiḥ।
Type of Rule: niyama

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After a root which has an indicatory anudâtta vowel (anudâttet) or an indicatory ṅ (ṅit), the affixes are those of the Atmanepada. Source: Aṣṭādhyāyī 2.0

Ātmanepadá (= taṄ and āna 1.4.100) 1-substitute endings (3.4.78) are introduced ater verbal stems marked by an ánudātta vowel or Ṅ as IT. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

An affix termed ātmanepada is introduced after that root which is either marked with an udātta vowel, or Ṅ, as an it Source: Courtesy of Dr. Rama Nath Sharma ©

Anudāttetaḥ ṅitaśca dhātoḥ ātmanepadaṃ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/24:vikaraṇebhyaḥ pratiṣedhaḥ vaktavyaḥ |
2/24:cinutaḥ sunutaḥ lunītaḥ punītaḥ |
3/24:ṅitaḥ iti ātmanepadam prāpnoti |
4/24:na eṣaḥ doṣaḥ |
5/24:na evam vijñāyate ṅakāraḥ it asya saḥ ayam ṅit ṅitaḥ iti |
See More


Kielhorn/Abhyankar (I,274.2-11) Rohatak (II,233)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: aviśeṣeṇa dhātorātmanepadaṃ parsmaipadaṃ ca vidhāsyate, tatra ayaṃ niyamaḥ kriya   See More

Kāśikāvṛttī2: anudāttaṅita ātmanepadam 1.3.12 aviśeṣeṇa dhātorātmanepadaṃ parsmaipadaca vid   See More

Nyāsa2: anudāttaṅita ātmanepadam. , 1.3.12 "tatrāyaṃ niyamaḥ kriyate"; iti. vid   See More

Laghusiddhāntakaumudī1: anudātteto ṅitaśca dhātorātmanepadaṃ syāt.. Sū #380

Laghusiddhāntakaumudī2: anudāttaṅita ātmanepadam 380, 1.3.12 anudātteto ṅitaśca dhātorātmanepadaṃ syāt

Tattvabodhinī1: anudāttaśca ṅaśca anudāttaṅau, tau itau yasya so'nudāttaṅit. dvandvānte śya Sū #7   See More

Tattvabodhinī2: anudāttaṅita ātmanepadam 7, 1.3.12 anudāttaśca ṅaśca anudāttaṅau, tau itau yasya   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

ās -- āste vas -- vaste edha -- edhate ṣūṅ -- sūte śīṅ -- śete


Research Papers and Publications


Discussion and Questions