Kāśikāvṛttī1: aviśeṣeṇa dhātorātmanepadaṃ parsmaipadaṃ ca vidhāsyate, tatra ayaṃ niyamaḥ kriya See More
aviśeṣeṇa dhātorātmanepadaṃ parsmaipadaṃ ca vidhāsyate, tatra ayaṃ niyamaḥ kriyate.
anudāttaito ye dhatavo ṅitaśca, tebhya eva ātmanepadaṃ bhavati na anyebhyaḥ.
anudattedbhyaḥ, āsa āsate. vasa vaste. ṅidbhyaḥ khalvapi, ṣūṅ sūte. śīṅ śete.
Kāśikāvṛttī2: anudāttaṅita ātmanepadam 1.3.12 aviśeṣeṇa dhātorātmanepadaṃ parsmaipadaṃ ca vid See More
anudāttaṅita ātmanepadam 1.3.12 aviśeṣeṇa dhātorātmanepadaṃ parsmaipadaṃ ca vidhāsyate, tatra ayaṃ niyamaḥ kriyate. anudāttaito ye dhatavo ṅitaśca, tebhya eva ātmanepadaṃ bhavati na anyebhyaḥ. anudattedbhyaḥ, āsa āsate. vasa vaste. ṅidbhyaḥ khalvapi, ṣūṅ sūte. śīṅ śete.
Nyāsa2: anudāttaṅita ātmanepadam. , 1.3.12 "tatrāyaṃ niyamaḥ kriyate" iti. vid See More
anudāttaṅita ātmanepadam. , 1.3.12 "tatrāyaṃ niyamaḥ kriyate" iti. vidhīyamānatvāt pradhānasya pratyayasya na tu prakṛteriti vijñāyate. ata evāha-- "anudātteto ye dhātavo ṅitaśca tebhyaḥ" iti. yadi punarayaṃ prakṛtiniyamaḥ syāt, tadā kiṃ syāt? anudāttaṅidbhyaḥ pratyayāntaraṃ na syāt. kāmaṃ vacanasāmathryāt pratyayāntaramapi bhaviṣyatītyeṣa doṣaḥ śakyate parihartum. yastu vacanasāmathryadvāreṇābhīṣṭe'rthe pratīyamāne pratipattigauravadoṣaḥ syāt, so'parihārya eva. yadi tarhi pratyayaniyamo'yam, tadā prakṛtīnāmaniyatatvāt tābhyaḥ parasmaipadamapi syāt? na bhaviṣyati; "śeṣātkatrtari parasmaidapadam" 1.3.78 iti dvitīyaniyamavidhānāt śeṣādeva parasmaipadam, nānyasmāditi. "āste" ityādi. "āsa upaveśane" (dhā.pā.1021) "vasa ācchādane" (dhā.pā.1023), "ṣūṅa prāṇigarmavimocane" (dhā.pā.031) , "śīṅa svapane" (dhā.pā.1032), adāditvācchapo luk. "śete" iti. "śīṅaḥ sārvadhātuke guṇaḥ" 7.4.21॥
Laghusiddhāntakaumudī1: anudātteto ṅitaśca dhātorātmanepadaṃ syāt.. Sū #380
Laghusiddhāntakaumudī2: anudāttaṅita ātmanepadam 380, 1.3.12 anudātteto ṅitaśca dhātorātmanepadaṃ syāt॥
Tattvabodhinī1: anudāttaśca ṅaśca anudāttaṅau, tau itau yasya so'nudāttaṅit. dvandvānte
śrūyamā Sū #7 See More
anudāttaśca ṅaśca anudāttaṅau, tau itau yasya so'nudāttaṅit. dvandvānte
śrūyamāṇa icchabdaḥ pratyekaṃ saṃbadhyate. tatrānudāttāṃśe tadantavidheḥ
phalā'bhāvādaṃśāntara eva tadantagrahamamityāśayenāha–anudātteta ityādi.
`upadeśe'janunāsika' ityato'nuvṛttamupadeśagrahamamapi ṅidaṃśa eva saṃbadhyate, nānyatra,
avyabhicārāttadāha– upade?śe yo ṅiditi. viśeṣyamantareṇa tadantavidhiriha durlabha ityata
āha— dhātoriti. lasyeti. nanvihā'nuvṛtterabhāvādubhayamapi durlabhaṃ, `bhūvādayaḥ' iti
sūtrānmaṇḍūkaplutyānuvṛttasya `dhātava' ityasya
vibhaktivipariṇāmātkathaṃciddhātoritipade labdhe'pi lasyetyetanna labhyata iti cet.
atrāhuḥ– `iko jha'lityatra sanā dhātorivehātmanepadena lakāradhātvorāpekṣo bodhyaḥ,
tiṅāṃ lādeśatvāllasya ca dhātorvidhānāditi. upadeśa iti kim ?. cukuṭiṣati.
`gāṅkuṭādibhyaḥ' iti sana ātideśikaṃ ṅittvam. dhātoḥ kim ?. caṅṅbhyāṃ mābhūt.
adudruvat. avocat. nanu lāvasthāyāmeva vṛtādibhyaḥ `syatāsī' ityādinā syapratyaye
kṛte vyavadhānādātmanepadaparasmaipadarūpaniyamā'pravṛttāvapi
lakārasāmānyāśrayatvenāntaraṅgatvātsyapratyayātpūrvameva lasya tibādiṣu satsu
pakṣe parasmaipadaṃ pakṣe cātmanepadaṃ sidhyatyeveti `vṛdbhyaḥ syasano'riti sūtre
syagrahaṇaṃ vyarthaṃ [sa] ttenaiva syagrahaṇena `vikaraṇebhyo niyamo balīyā'niti
jñāpitam. tenānudāttettvādvartiṣyata ityevaṃ nityamātmanepade prāpte
`vṛdbhyaḥ syasano'riti parasmaipadamapi pakṣe bhavati. tathā ca vikaraṇebhyo niyamasya
balīyastvāccaṅṅordoṣaḥ syādeva. ayaṃ ca pakṣaḥ `śadeḥ śitaḥ' iti sūtre
bhāṣyakaiyaṭayoḥ spaṣṭaḥ. kiṃ ca tadantavidhilābhārthamapi dhātugrahaṇamāvasyakaṃ. `dhātorekāca'
ityādinā yaṅ. bobhūyate. `ṛterīyaṅ'. ṛtīyate. śete hnute ityatra tu
vyapadeśivadbhāvena ṅidantatvam. `namovarivaścitraṅa' iti kyaci citrīyate
ityetatkathamiti cet. atrāhuḥ— avayave'caritārtho ṅakāra kyajantasya viśeṣaṇaṃ bhavati.
tathā ca samudāyānubandho ṅakāra iti vyapadeśivadbhāvenaiva ṅidantatvaṃ
bodhyamiti.
Tattvabodhinī2: anudāttaṅita ātmanepadam 7, 1.3.12 anudāttaśca ṅaśca anudāttaṅau, tau itau yasya See More
anudāttaṅita ātmanepadam 7, 1.3.12 anudāttaśca ṅaśca anudāttaṅau, tau itau yasya so'nudāttaṅit. dvandvānte śrūyamāṇa icchabdaḥ pratyekaṃ saṃbadhyate. tatrānudāttāṃśe tadantavidheḥ phalā'bhāvādaṃśāntara eva tadantagrahamamityāśayenāha--anudātteta ityādi. "upadeśe'janunāsika" ityato'nuvṛttamupadeśagrahamamapi ṅidaṃśa eva saṃbadhyate, nānyatra, avyabhicārāttadāha-- upade()śe yo ṅiditi. viśeṣyamantareṇa tadantavidhiriha durlabha ityata āha--- dhātoriti. lasyeti. nanvihā'nuvṛtterabhāvādubhayamapi durlabhaṃ, "bhūvādayaḥ" iti sūtrānmaṇḍūkaplutyānuvṛttasya "dhātava" ityasya vibhaktivipariṇāmātkathaṃciddhātoritipade labdhe'pi lasyetyetanna labhyata iti cet. atrāhuḥ-- "iko jha"lityatra sanā dhātorivehātmanepadena lakāradhātvorāpekṣo bodhyaḥ, tiṅāṃ lādeśatvāllasya ca dhātorvidhānāditi. upadeśa iti kim?. cukuṭiṣati. "gāṅkuṭādibhyaḥ" iti sana ātideśikaṃ ṅittvam. dhātoḥ kim?. caṅṅbhyāṃ mābhūt. adudruvat. avocat. nanu lāvasthāyāmeva vṛtādibhyaḥ "syatāsī" ityādinā syapratyaye kṛte vyavadhānādātmanepadaparasmaipadarūpaniyamā'pravṛttāvapi lakārasāmānyāśrayatvenāntaraṅgatvātsyapratyayātpūrvameva lasya tibādiṣu satsu pakṣe parasmaipadaṃ pakṣe cātmanepadaṃ sidhyatyeveti "vṛdbhyaḥ syasano"riti sūtre syagrahaṇaṃ vyarthaṃ [sa] ttenaiva syagrahaṇena "vikaraṇebhyo niyamo balīyā"niti jñāpitam. tenānudāttettvādvartiṣyata ityevaṃ nityamātmanepade prāpte "vṛdbhyaḥ syasano"riti parasmaipadamapi pakṣe bhavati. tathā ca vikaraṇebhyo niyamasya balīyastvāccaṅṅordoṣaḥ syādeva. ayaṃ ca pakṣaḥ "śadeḥ śitaḥ" iti sūtre bhāṣyakaiyaṭayoḥ spaṣṭaḥ. kiṃ ca tadantavidhilābhārthamapi dhātugrahaṇamāvasyakaṃ. "dhātorekāca" ityādinā yaṅ. bobhūyate. "ṛterīyaṅ". ṛtīyate. śete hnute ityatra tu vyapadeśivadbhāvena ṅidantatvam. "namovarivaścitraṅa" iti kyaci citrīyate ityetatkathamiti cet. atrāhuḥ--- avayave'caritārtho ṅakāra kyajantasya viśeṣaṇaṃ bhavati. tathā ca samudāyānubandho ṅakāra iti vyapadeśivadbhāvenaiva ṅidantatvaṃ bodhyamiti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents