Kāśikāvṛttī1:
grāmyāṇāṃ paśūnāṃ saṅghāḥ grāmyapaśusaṅghāḥ. eteṣu sahavivakṣāyāṃ strī śiṣyate.
See More
grāmyāṇāṃ paśūnāṃ saṅghāḥ grāmyapaśusaṅghāḥ. eteṣu sahavivakṣāyāṃ strī śiṣyate.
pumān striyā 1-2-67 iti puṃsaḥ śeṣe prāpte strīśeṣo vidhīyate.
ataruṇagrahaṇam sāmarthyāt paśuviśeṣanam. gāva imāḥ. ajā imāḥ. grāmyagrahanaṃ kim?
rurava ime. puṣatā ime. puśuṣu iti kim? brāhmaṇāḥ. kṣatriyāḥ. saṅgheṣu iti kim?
etau gavau carataḥ. ataruṇesu iti kim? varsā ime. varkarā ime. anekaśapheṣviti
vaktavyam. iha mā bhūt. aśvā ime. iti srījayādityaviracitāyaṃ kāśikāyāṃ vṛttau
prathamādhyāyasya dvitīyaḥ pādaḥ.
Kāśikāvṛttī2:
grāmyapaśusaṅgheṣvataruṇeśu strī 1.2.73 grāmyāṇāṃ paśūnāṃ saṅghāḥ grāmyapaśusaṅ
See More
grāmyapaśusaṅgheṣvataruṇeśu strī 1.2.73 grāmyāṇāṃ paśūnāṃ saṅghāḥ grāmyapaśusaṅghāḥ. eteṣu sahavivakṣāyāṃ strī śiṣyate. pumān striyā 1.2.67 iti puṃsaḥ śeṣe prāpte strīśeṣo vidhīyate. ataruṇagrahaṇam sāmarthyāt paśuviśeṣanam. gāva imāḥ. ajā imāḥ. grāmyagrahanaṃ kim? rurava ime. puṣatā ime. puśuṣu iti kim? brāhmaṇāḥ. kṣatriyāḥ. saṅgheṣu iti kim? etau gavau carataḥ. ataruṇesu iti kim? varsā ime. varkarā ime. anekaśapheṣviti vaktavyam. iha mā bhūt. aśvā ime. iti srījayādityaviracitāyaṃ kāśikāyāṃ vṛttau prathamādhyāyasya dvitīyaḥ pādaḥ.
Nyāsa2:
grāmyapaśusaṅgheṣvataruṇeṣu strī. , 1.2.73 "grāmyāṇām" iti. grāme bhav
See More
grāmyapaśusaṅgheṣvataruṇeṣu strī. , 1.2.73 "grāmyāṇām" iti. grāme bhavā grāmyāḥ. "grāmādyakhañau 4.2.93 iti yaḥ. nanu ca saṅghasya tarumatvaṃ na sambhavati, nāpi tadvayavacchedyaṃ taruṇatvam. ataḥ "ataruṇeṣu " ityayuktaṃ viśeṣaṇamityāha- "ataruṇagrahaṇam" ityādi. ucyate cedaṃ viśeṣaṇam, na ca saṅghasya tatsambhavati, tatra sāmathryādanyeṣāṃ saṅgho vijñāyate. "gāvaḥ imāḥ" iti. imā ityanuprayogaḥ strītvābhivyaktaye. "etau gāvau" iti. kathaṃ punaridaṃ pratyudāharaṇam, yāvatā dvābhyāmapi saṅgho bhavatyeva? naiṣa doṣaḥ, yasmāt mataṃ syāt saṅghagrahaṇamanarthakaṃ syāt, vyavacchedyābhāvāt. "anekaśapheṣu" ityādi. anekāni śaphāni khurā yeṣāṃ teṣvayamekaśeṣo bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam-- anyatarasyāṃgrahaṇamihānuvatrtate, sā ca vyavasthitavibhāṣā vijñāyate. tenānekaśapheṣveva bhavati,
nānyatreti॥
iti śrobodhisattvadeśīyācāryajinendrabuddhipādaviracitāyāṃ
kāśikāvivaraṇapañjikāyāṃ
prathamādhyāyasya
dvitīyaḥ pādaḥ
------------
atha prathamādhyāyasya
tṛtīyaḥ pādaḥ
Bālamanoramā1:
grāmyapaśu. eṣviti. taruṇabhinneṣu grāmyāṇāṃ paśūnāṃ saṅgheṣvityarthaḥ. iha
anap
See More
grāmyapaśu. eṣviti. taruṇabhinneṣu grāmyāṇāṃ paśūnāṃ saṅgheṣvityarthaḥ. iha
anapuṃsakenetyanuvartanādāhapumān?striyetyasyāpavāda iti. gauśca gauśca gauśce'ti
puṃliṅgastrīliṅgeṣu gośabdeṣu sahavivakṣiteṣu `pumān striye'tyatadbādhitvā
strī śiṣyata iti bhāvaḥ. nanu strīśeṣe puṃśeṣe vā na ko'pi rūpabheda ityata āha–imā
iti. anuprayoge rūpabhedaḥ phalamiti bhāvaḥ. `tyadāditaḥ śeṣe' iti na bhavati, `gāva imāḥ'
itibhāṣyaprayogādityāhuḥ. rurava ime iti. ruruḥ–kṛṣṇākhyo mṛgaḥ.
agrāmyapaśutvānna strī śiṣyate. kiṃtu `pumān striye'tyekaśeṣaḥ.
tataścānuprayoge `ime' iti puṃliṅgatvameva. brāāhṛṇā ime iti. brāāhṛṇī ca
brāāhṛṇāśceti vigrahaḥ. apaśutvānna strīśiṣyate, kintu `pumān
striye'tyekaśeṣaḥ. anyathā `brāāhṛṇya imā' iti syāt. etau gāvāviti.
strīliṅga puṃliṅgayoḥ saboktāvasaṅghatvānna strī śiṣyate. saṅghaśabdo hi bahūnāṃ
samudāye vartate, anyathā ekaśeṣasyānekaviṣayatvādevā'nekaparigrahe siddhe kiṃ teneti
bhāvaḥ. strīśeṣe tu `ete' ityanuprayoge rūpaṃ syāt. vatsā ime iti. vatsāśca
vatsāśceti vigrahaḥ. taruṇatvānna strī śiṣyate. anyathā `vatsā imā'
ityanuprayogaḥ syāt. \r\nanekaśapheṣviti vācyamiti. vārtikamidam. ekaśaphā
a\ufffdāādayaḥ, teṣāṃ sahoktau `grāmyapa\ufffdiā'ti na bhavati. a\ufffdāā ime iti.
ekaśaphatvānna strī śiṣyate. tataścānuprayoge puṃliṅgatvamiti bhāvaḥ. nanu
`sarūpāṇā'miti sūtre `tiṣyapuṃnarvasvornakṣatradvandve' ityato
dvandvagrahaṇānuvṛttyā dvandve ekaśeṣa iti bhāṣyātkṛte dvandve ekaśeṣaḥ.
syādityata āha–iheti. ihodāhmateṣu ekaśeṣaviṣayoṣu sarvatra prasaktaṃ
dvandvamanavakāśatvādekaśeṣo bādhate. kṛte tvekaśeṣe'nekābhāvāddvandvo netyarthaḥ.
`dvandvasamāse ekaśeṣa' iti bhāṣyaṃ tu dvandve prasakte sahavivakṣāyāmekaśeṣa iti
vyākhyeyam. nanu kṛta eva dvandve ekaśeṣo bhavatu, kā hānirityata āha–teneti.
dvandvāt prāgevaikaśeṣāśrayaṇenetyarthaḥ. kṛte dvandve ekaśeṣābhyupagame `śirasī'
iti dvivacane śirāṃsīti, bahuvacane ca samāsasyetyantodāttaḥ syāt,
prāṇyaṅgatvāt `dvandvaśca prāṇī'tyādinā ekavadbhāvaśca syādityarthaḥ. ādinā
śirobhyāṃ śirobhirityādisaṅgrahaḥ. panthānāviti. dvandve kṛte ekaśeṣābhyupagame
panthānau panthānaḥ, pathibhyāṃ pathibhi'rityādau `ṛkpū'rityapratyayaḥ samāsāntaḥ
syāditi bhāvaḥ. nacātra `ito'tsarvanāme'ti sarvanāmasthāne
pare'kāravidhānālliṅgātsamāsāntaḥ supariharaḥ. `ito'di'tyukte'pi sāvityanuvatrya
`panthā' iti siddheriti vācyaṃ, `patho vibhāṣe'ti samāsāntā'bhāve'panthānāvityādau
`ito'di'ti sūtrasya sāvakāśatvāt.
ekaśeṣaprakaraṇam.*
Bālamanoramā2:
grāmyapaśusaṅgheṣvataruṇeṣu strī , 1.2.73 grāmyapaśu. eṣviti. taruṇabhinneṣu grā
See More
grāmyapaśusaṅgheṣvataruṇeṣu strī , 1.2.73 grāmyapaśu. eṣviti. taruṇabhinneṣu grāmyāṇāṃ paśūnāṃ saṅgheṣvityarthaḥ. iha anapuṃsakenetyanuvartanādāhapumān()striyetyasyāpavāda iti. gauśca gauśca gauśce"ti puṃliṅgastrīliṅgeṣu gośabdeṣu sahavivakṣiteṣu "pumān striye"tyatadbādhitvā strī śiṣyata iti bhāvaḥ. nanu strīśeṣe puṃśeṣe vā na ko'pi rūpabheda ityata āha--imā iti. anuprayoge rūpabhedaḥ phalamiti bhāvaḥ. "tyadāditaḥ śeṣe" iti na bhavati, "gāva imāḥ" itibhāṣyaprayogādityāhuḥ. rurava ime iti. ruruḥ--kṛṣṇākhyo mṛgaḥ. agrāmyapaśutvānna strī śiṣyate. kiṃtu "pumān striye"tyekaśeṣaḥ. tataścānuprayoge "ime" iti puṃliṅgatvameva. brāāhṛṇā ime iti. brāāhṛṇī ca brāāhṛṇāśceti vigrahaḥ. apaśutvānna strīśiṣyate, kintu "pumān striye"tyekaśeṣaḥ. anyathā "brāāhṛṇya imā" iti syāt. etau gāvāviti. strīliṅga puṃliṅgayoḥ saboktāvasaṅghatvānna strī śiṣyate. saṅghaśabdo hi bahūnāṃ samudāye vartate, anyathā ekaśeṣasyānekaviṣayatvādevā'nekaparigrahe siddhe kiṃ teneti bhāvaḥ. strīśeṣe tu "ete" ityanuprayoge rūpaṃ syāt. vatsā ime iti. vatsāśca vatsāśceti vigrahaḥ. taruṇatvānna strī śiṣyate. anyathā "vatsā imā" ityanuprayogaḥ syāt. anekaśapheṣviti vācyamiti. vārtikamidam. ekaśaphā a()āādayaḥ, teṣāṃ sahoktau "grāmyapa()iā"ti na bhavati. a()āā ime iti. ekaśaphatvānna strī śiṣyate. tataścānuprayoge puṃliṅgatvamiti bhāvaḥ. nanu "sarūpāṇā"miti sūtre "tiṣyapuṃnarvasvornakṣatradvandve" ityato dvandvagrahaṇānuvṛttyā dvandve ekaśeṣa iti bhāṣyātkṛte dvandve ekaśeṣaḥ. syādityata āha--iheti. ihodāhmateṣu ekaśeṣaviṣayoṣu sarvatra prasaktaṃ dvandvamanavakāśatvādekaśeṣo bādhate. kṛte tvekaśeṣe'nekābhāvāddvandvo netyarthaḥ. "dvandvasamāse ekaśeṣa" iti bhāṣyaṃ tu dvandve prasakte sahavivakṣāyāmekaśeṣa iti vyākhyeyam. nanu kṛta eva dvandve ekaśeṣo bhavatu, kā hānirityata āha--teneti. dvandvāt prāgevaikaśeṣāśrayaṇenetyarthaḥ. kṛte dvandve ekaśeṣābhyupagame "śirasī" iti dvivacane śirāṃsīti, bahuvacane ca samāsasyetyantodāttaḥ syāt, prāṇyaṅgatvāt "dvandvaśca prāṇī"tyādinā ekavadbhāvaśca syādityarthaḥ. ādinā śirobhyāṃ śirobhirityādisaṅgrahaḥ. panthānāviti. dvandve kṛte ekaśeṣābhyupagame panthānau panthānaḥ, pathibhyāṃ pathibhi"rityādau "ṛkpū"rityapratyayaḥ samāsāntaḥ syāditi bhāvaḥ. nacātra "ito'tsarvanāme"ti sarvanāmasthāne pare'kāravidhānālliṅgātsamāsāntaḥ supariharaḥ. "ito'di"tyukte'pi sāvityanuvatrya "panthā" iti siddheriti vācyaṃ, "patho vibhāṣe"ti samāsāntā'bhāve'panthānāvityādau "ito'di"ti sūtrasya sāvakāśatvāt. *****iti bālamanoramāyām ekaśeṣaprakaraṇam.*****
Tattvabodhinī1:
grāmya. grāme bhavā gānyāḥ. `grāmādyakhañau'iti yaḥ. liṅgadvaye'pi `gāvaḥ& Sū #283
See More
grāmya. grāme bhavā gānyāḥ. `grāmādyakhañau'iti yaḥ. liṅgadvaye'pi `gāvaḥ'iti
rūpasya samānatvātstrīliṅgaśeṣasya phalamāha—imā iti. evaṃ ca `ime ca imāśca
imāḥ'iti strīliṅgaśeṣa eva bhavati, na tvatra `tyadāditaḥ śeṣe puṃnapuṃsakato
liṅgavacanānī'ti puṃliṅgaśeṣaḥ, `gāva imāḥ'iti bhāṣyodāharaṇādityeke. anye tu
grāmyapaśusaṅghaviṣayatvā'viśeṣāt `gāvaḥ'itivat `imāḥ'iti ca strīliṅgaśeṣa eva
syāditi nāsti śaṅkāvakāśa ityāhuḥ. etau gāvāviti.
ekaśethasyā'nekaviṣayatvādevā'nekaparigrahe siddhe saṅgagrahaṇasāmathryādbahūnāṃ
samudāyo'tra gṛhrata iti bhāvaḥ.\r\nanekaśapheṣviti vācyam. ekaśeṣe kṛte iti.
vibhaktyutpattyanapekṣatvenāntaraṅgatvāditi bhāvaḥ. nanvevaṃ viṣayabhedāt
`dvandvāpavāda ekaśeṣaḥ'ityuddhoṣaḥ kathaṃ pravartata iti cet?. atrāhu–yadyekaśeṣo na
syāttarhi vibhaktāvutpadyamānāyāṃ dvandvaḥ syāt, kṛte tvekaśeṣa sa na bhavatīti
kārkirkī prāptimādāyāpavādoddhoṣa iti. dvandvo neti. etena
`kṛtadvandvānāmekaśeṣaḥ'iti bhramo nirastaḥ. na ca tathaivāstu, phale viśeṣā'bhāvāditi
vācyamityāha—teneti. panthānāviti. na cātra`ito'tsarvanāmasthāne'iti
liṅgātsamāsāntaḥ supariharaḥ, `ito''dityukte'pi `sau' ityanuvṛttyā `panthāḥ'iti
siddheriti vācyaṃ, `patho vibhāṣā'iti samāsāntā'bhāve `apanthānau'ityādau `ito''diti
sūtrasya sāvakāśatvāt. ityekaśeṣaḥ.
Tattvabodhinī2:
grāmyapaśusaṅgheṣvataruṇeṣu strī 283, 1.2.73 grāmya. grāme bhavā gānyāḥ. "g
See More
grāmyapaśusaṅgheṣvataruṇeṣu strī 283, 1.2.73 grāmya. grāme bhavā gānyāḥ. "grāmādyakhañau"iti yaḥ. liṅgadvaye'pi "gāvaḥ"iti rūpasya samānatvātstrīliṅgaśeṣasya phalamāha---imā iti. evaṃ ca "ime ca imāśca imāḥ"iti strīliṅgaśeṣa eva bhavati, na tvatra "tyadāditaḥ śeṣe puṃnapuṃsakato liṅgavacanānī"ti puṃliṅgaśeṣaḥ, "gāva imāḥ"iti bhāṣyodāharaṇādityeke. anye tu grāmyapaśusaṅghaviṣayatvā'viśeṣāt "gāvaḥ"itivat "imāḥ"iti ca strīliṅgaśeṣa eva syāditi nāsti śaṅkāvakāśa ityāhuḥ. etau gāvāviti. ekaśethasyā'nekaviṣayatvādevā'nekaparigrahe siddhe saṅgagrahaṇasāmathryādbahūnāṃ samudāyo'tra gṛhrata iti bhāvaḥ.anekaśapheṣviti vācyam. ekaśeṣe kṛte iti. vibhaktyutpattyanapekṣatvenāntaraṅgatvāditi bhāvaḥ. nanvevaṃ viṣayabhedāt "dvandvāpavāda ekaśeṣaḥ"ityuddhoṣaḥ kathaṃ pravartata iti cet(). atrāhu--yadyekaśeṣo na syāttarhi vibhaktāvutpadyamānāyāṃ dvandvaḥ syāt, kṛte tvekaśeṣa sa na bhavatīti kārkirkī prāptimādāyāpavādoddhoṣa iti. dvandvo neti. etena "kṛtadvandvānāmekaśeṣaḥ"iti bhramo nirastaḥ. na ca tathaivāstu, phale viśeṣā'bhāvāditi vācyamityāha---teneti. panthānāviti. na cātra"ito'tsarvanāmasthāne"iti liṅgātsamāsāntaḥ supariharaḥ, "ito'"dityukte'pi "sau" ityanuvṛttyā "panthāḥ"iti siddheriti vācyaṃ, "patho vibhāṣā"iti samāsāntā'bhāve "apanthānau"ityādau "ito'"diti sūtrasya sāvakāśatvāt. ityekaśeṣaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents