Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ग्राम्यपशुसंघेषु अतरुणेषु स्त्री grāmyapaśusaṃgheṣu ataruṇeṣu strī
Individual Word Components: grāmyapaśusaṃgheṣu ataruṇeṣu strī grāme bhavā grāmyāḥ grāmādyakhañau (..) ityanena yat pratyayaḥ
Sūtra with anuvṛtti words: grāmyapaśusaṃgheṣu ataruṇeṣu strī grāme bhavā grāmyāḥ grāmādyakhañau (..) ityanena yat pratyayaḥ ekaśeṣaḥ (1.2.64)
Type of Rule: vidhi

Description:

The feminine noun is only retained, when denoting a collection of domestic animals, not being young. Source: Aṣṭādhyāyī 2.0

[The feminine nominal stem (strī) alone subsists 64] when a troop of domestic animals (grāmyá-páśu-saṁghá), other than the young (á-taruṇa) are referred to together. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.64

Mahābhāṣya: With kind permission: Dr. George Cardona

1/19:ayam api yogaḥ śakyaḥ avaktum |
2/19:katham gāvaḥ imāḥ caranti , ajāḥ imāḥ caranti |
3/19:gāvaḥ utkālitapuṃskāḥ vāhāya ca vikrayāya ca |
4/19:striyaḥ eva avaśiṣyante |
5/19:idam tarhi prayojanam : grāmyeṣu iti vakṣyāmi iti |
See More


Kielhorn/Abhyankar (I,252.13-23) Rohatak (II,172)


Commentaries:

Kāśikāvṛttī1: grāmyāṇāṃ paśūnāṃ saṅghāḥ grāmyapaśusaṅghāḥ. eteṣu sahavivakṣāyāṃ strī śiṣyate.    See More

Kāśikāvṛttī2: grāmyapaśusaṅgheṣvataruṇeśu strī 1.2.73 grāmyāṇāṃ paśūnāṃ saṅghāḥ grāmyapusaṅ   See More

Nyāsa2: grāmyapaśusaṅgheṣvataruṇeṣu strī. , 1.2.73 "grāmyāṇām" iti. grāme bhav   See More

Bālamanoramā1: grāmyapaśu. eṣviti. taruṇabhinneṣu grāmyāṇāṃ paśūnāṃ saṅgheṣvityarthaḥ. iha anap   See More

Bālamanoramā2: grāmyapaśusaṅgheṣvataruṇeṣu strī , 1.2.73 grāmyapaśu. eṣviti. taruṇabhinneṣu g   See More

Tattvabodhinī1: grāmya. grāme bhavā gānyāḥ. `grāmādyakhañau'iti yaḥ. liṅgadvaye'pi `vaḥ& Sū #283   See More

Tattvabodhinī2: grāmyapaśusaṅgheṣvataruṇeṣu strī 283, 1.2.73 grāmya. grāme bhavā gānyāḥ. "g   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions