Kāśikāvṛttī1: taydādīni śabdarūpāṇi sarvaiḥ sahavacane nityaṃ śiṣyante tyadādibhiranyaiśca.
sa See More
taydādīni śabdarūpāṇi sarvaiḥ sahavacane nityaṃ śiṣyante tyadādibhiranyaiśca.
sarvagrahaṇaṃ sakalyārtham. nityagrahanaṃ vikalpanivṛttyartham. sa ca devadattaśca tau.
yaśca devadattaśca yau. tyadādīnāṃ mitho yadyat paraṃ tattac chisyate. sa ca yaśca yau.
yaśca kaśca kau.
Kāśikāvṛttī2: tyadādīni sarvair nityam 1.2.72 taydādīni śabdarūpāṇi sarvaiḥ sahavacane nityaṃ See More
tyadādīni sarvair nityam 1.2.72 taydādīni śabdarūpāṇi sarvaiḥ sahavacane nityaṃ śiṣyante tyadādibhiranyaiśca. sarvagrahaṇaṃ sakalyārtham. nityagrahanaṃ vikalpanivṛttyartham. sa ca devadattaśca tau. yaśca devadattaśca yau. tyadādīnāṃ mitho yadyat paraṃ tattac chisyate. sa ca yaśca yau. yaśca kaśca kau.
Nyāsa2: tyadādīni sarvairnityam. , 1.2.72 "sarvagrahaṇaṃ sākalyārtham" iti. vi See More
tyadādīni sarvairnityam. , 1.2.72 "sarvagrahaṇaṃ sākalyārtham" iti. vinā tenānapuṃsakenetyasyānuvṛttirāśaṅkyeta, tataśca napuṃsakena saha na syāt. atha vā-- tallakṣamaścedeva viśeṣa ityetadihānuvatrtata ityāśaṅkyeta, tataśca yatra tyadādikṛta eva viśeṣastatraiva syāt-- sa ca yaśca yāvityādi, ihi tu na syāt- sa ca devadattaśac tāviti. ataḥ sarvagrahaṇam. "sa ca devadattaśca tau" iti. yadā viśeṣavivakṣā tadaitadudāharaṇam, yadā tu sāmānyavivakṣā , tadā devadatto'pi tacchabdena sambadhyata iti "sarūpāṇām" 1.2.64 ityanenanaiva sidhyati. "yadyatparam" iti. gaṇapāṭhāpekṣaṃ paratvaṃ veditavyam॥
Bālamanoramā1: tyadādīni. sarvairiti. tyadādibhiritaraiścetyarthaḥ. tāviti. atra devadattaśabd Sū #925 See More
tyadādīni. sarvairiti. tyadādibhiritaraiścetyarthaḥ. tāviti. atra devadattaśabdo
nivartate. tacchabdastu śiṣyate. taddevadattāviti na bhavati. `sarvaiḥ kim ?.
pratyāsattyā tyadādibhireva sahoktāvityartho mā bhūdityetadartham.
Bālamanoramā2: tyadādīni sarvairnityam 925, 1.2.72 tyadādīni. sarvairiti. tyadādibhiritaraiścet See More
tyadādīni sarvairnityam 925, 1.2.72 tyadādīni. sarvairiti. tyadādibhiritaraiścetyarthaḥ. tāviti. atra devadattaśabdo nivartate. tacchabdastu śiṣyate. taddevadattāviti na bhavati. "sarvaiḥ kim?. pratyāsattyā tyadādibhireva sahoktāvityartho mā bhūdityetadartham. tyadādīnāṃ mitha iti. bhāṣye sthitametat. yatparamiti. tyadādigaṇe yatparaṃ paṭhitaṃ tacchiṣyata ityarthaḥ. śabdaparavipratiṣedhāśrayaṇāditi bhāvaḥ. sa ca yaśca yau, sā ca yā ca ye iti. tyadādigaṇe yacchabdasya tacchabdādūdhrvaṃ pāṭhāt paratvātsa eva śiṣyate iti bhāvaḥ, pūrvaśeṣo'pīti. paraśabdasyeṣṭavācitvātkvacitpūrvamapi śiṣyata iti. bhāvaḥ. atra "dviparyantānā"miti na bhavati. ahaṃ ca bhavāṃscāvāmiti bhāṣyokteḥ. tyādādita iti. ādyāditvātṣaṣṭha()rthe tasiḥ. tyadādīnāṃ strīśeṣe'pi sahavivakṣiteṣu yaḥ pumān yacca napuṃsakaṃ yadvaśena liṅgapratipādakāni bhavantītyarthaḥ. kānītyākāṅkṣāyāmarthāṃttyadādīnyeva sambadhyante. sā ca devadattaśca tāviti. atra tacchabdaḥ śiṣyate, samabhivyāhmatadevadattaśabdaliṅgaśca. devadattaśabdastu nivartata eva. puṃnapuṃsakayoriti. "sahoktā"viti śeṣaḥ. paratvāditi. puṃnapuṃsakato liṅgavacanānī"tyatra puṃmapekṣayā napuṃsakasya pāṭhataḥ paratvāvagamādityarthaḥ. advandveti. dvandvatatpuruṣaviśeṣaṇānāṃ tyadādīnāṃ strīśeṣe "tyadāditaḥ śeṣe puṃnapuṃsakato liṅgavacanānī"tyetanna bhavatītyarthaḥ. dvandva udāharati--kukkuṭamayūryāvime iti. "ayaṃ ca iyaṃ ca ime"ityatra "tyadāditaḥ śeṣe" iti puṃliṅgatvaṃ na bhavati, kiṃtu viśeṣyanighnataiva viśeṣaṇasyeti bodhyam. na ca ayaṃ ca iyaṃ ca ityatra strīśeṣa eva na bhavati, "pumān striye"tyuktatvāt, ataḥ puṃnapuṃsakato liṅgavidheḥ prasaktiḥ kathamiti vācyaṃ, "paravalliṅga"miti hi dvandvatatpuruṣārthayoḥ paravalliṅgavidhiḥ. ato dvandvaviśeṣaṇasya tatpuruṣaviśeṣaṇasya cānuprayoge tadeva liṅgamiti bhāṣyakaiyaṭayoḥ sthitam. tataśca "kukkuṭamayūryāvime"iti udāharaṇe--ayaṃ ca iyaṃ ceti vigrahe "pumān striyā"ti puṃśeṣe'pi "paravalliṅga"miti viśeṣaṇatvātstrīliṅgatve sati tasya "tyadāditaḥ" iti puṃvattvaṃ prāptamanena niṣidhyata iti nānupapattiḥ. kvacinmūlapustakeṣu tu "mayūrīkukkuṭāvimā"vityapi dṛśyate, tattuta prakṛtānupayuktam,?tra mayūrīkukkuṭāviti dvandvārthasya puṃliṅgatayā iyaṃ cāyaṃ ca imāviti tadviśeṣaṇasyānuprayujyamānasyāpi "pumān striyā" iti pariśiṣṭasya puṃliṅgasya idamśabdasya strītvā'prasaktyā tatra "tyadāditaḥ śeṣe" iti puṃstvavidherapravṛttatvena "advandvatatpuruṣaviśeṣaṇānā"miti niṣedhasyānupayogāt. tatpuruṣe udāharati--tacceti. pippalyā ardham--ardhapippalī. "ardhaṃ napuṃsaka"miti tatpuruṣaḥ. ardhapippalī ca pippalyardhaṃ ca-ardhapippalyau. tacca sā ca te. tatra pippalyardhaṃśabdaviśeṣyābhiprāyaṃ "ta"diti napuṃsakakatvam. "se"ti strītvaṃ tu ardhapippalīti viśeṣyābhiprāyam. atra "pumān striye"tyasya naiva prasaktiḥ, kintu "napuṃsakamanapuṃsakenaikava"diti napuṃsakaṃ śiṣṭam. tatra "paravalliṅga"miti strītvam. tasya strīliṅgatayā tadviśeṣaṇasyāpi "paravalliṅga"miti strītvam. tasya "tyadāditaḥ śeṣe" iti napuṃsakatvaṃ prāptaṃ niṣidhyate. evaṃca "te" iti strīliṅgameva sidhyati. yadyapi strītve napuṃsakatve vā "te" iti dvivacanasya na ko'pi viśeṣaḥ, tathāpyardhapippalyastā ityudāhāryam. tacca tacca sā ceti vigrahaḥ.
Tattvabodhinī1: tyadādīni sarvaiḥ. sarvaiḥ kim?. tyadādibhinnairapi sahoktau yathā syāt,
pratyā Sū #801 See More
tyadādīni sarvaiḥ. sarvaiḥ kim?. tyadādibhinnairapi sahoktau yathā syāt,
pratyāsattyā `tyadādibhireva sahoktau'ityartho mā bhūt. yatparamiti.
śabdaparavipratiṣedhāditi bhāvaḥ.
tyadādita iti. ādyāditvāttasiḥ. `tyadādīnāṃ [strī]śeṣe saha vivakṣiteṣu yaḥ
pumān, yacca napuṃsakaṃ, tadvaśena liṅgapratipādakāni bhavantīti vācya'mityarthaḥ.
kānīyatyākāṅkṣāyāmarthāttyadādīnyeva. asyāpavādamāha—
.\r\nadvandvatatpuruṣaviśeṣaṇānāmiti vaktavyam. advandveti.
dvandvādiviśeṣaṇānāṃ pūrvoktaṃ na, kiṃ tu viśeṣyanighnataivetyarthaḥ. nanvevaṃ
`kukkuṭamayūryau'ityatra ubhayapadārthapradhānatvena ubhayorapi
viśeṣyatvādviśeṣyanighnatāyāmapi `kukkuṭamayūryāvime'iti niyamato na syāditi
cedatra navyāḥ—`paravalliṅga'mityanena
dvandvatatpuruṣayoruttarapadaliṅgavattvāduttarapadaliṅgasyaiva
dvandvatatpuruṣapratipādyatvena talliṅgādhīnataivā'nuprayogasyeti na
kācidanupapattiriti. mayūrīkukkuṭāvimāviti.
prakṛtānupayukatamapyetatprasaṅgāduktam. tacceti. pippalyadrdham. sā ceti
ardhapippalī. tatpuruṣaviśeṣaṇamudāharati—ardhapippalyau te ithi. yadyapi
strīnapuṃsakasādhāraṇaḥ `te' iti prayogastathāpi `tacca tacca sā ca
ardhapippalyastāḥ'ityādyudāharaṇamūhram.
Tattvabodhinī2: tyadādīni sarvairnityam 801, 1.2.72 tyadādīni sarvaiḥ. sarvaiḥ kim(). tyadādibhi See More
tyadādīni sarvairnityam 801, 1.2.72 tyadādīni sarvaiḥ. sarvaiḥ kim(). tyadādibhinnairapi sahoktau yathā syāt, pratyāsattyā "tyadādibhireva sahoktau"ityartho mā bhūt. yatparamiti. śabdaparavipratiṣedhāditi bhāvaḥ.tyadādīnāṃ mithaḥ sahoktau yatparaṃ tacchiṣyate. tyadādita iti. ādyāditvāttasiḥ. "tyadādīnāṃ [strī]śeṣe saha vivakṣiteṣu yaḥ pumān, yacca napuṃsakaṃ, tadvaśena liṅgapratipādakāni bhavantīti vācya"mityarthaḥ. kānīyatyākāṅkṣāyāmarthāttyadādīnyeva. asyāpavādamāha---.advandvatatpuruṣaviśeṣaṇānāmiti vaktavyam. advandveti. dvandvādiviśeṣaṇānāṃ pūrvoktaṃ na, kiṃ tu viśeṣyanighnataivetyarthaḥ. nanvevaṃ "kukkuṭamayūryau"ityatra ubhayapadārthapradhānatvena ubhayorapi viśeṣyatvādviśeṣyanighnatāyāmapi "kukkuṭamayūryāvime"iti niyamato na syāditi cedatra navyāḥ---"paravalliṅga"mityanena dvandvatatpuruṣayoruttarapadaliṅgavattvāduttarapadaliṅgasyaiva dvandvatatpuruṣapratipādyatvena talliṅgādhīnataivā'nuprayogasyeti na kācidanupapattiriti. mayūrīkukkuṭāvimāviti. prakṛtānupayukatamapyetatprasaṅgāduktam. tacceti. pippalyadrdham. sā ceti ardhapippalī. tatpuruṣaviśeṣaṇamudāharati---ardhapippalyau te ithi. yadyapi strīnapuṃsakasādhāraṇaḥ "te" iti prayogastathāpi "tacca tacca sā ca ardhapippalyastāḥ"ityādyudāharaṇamūhram.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents