Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: त्यदादीनि सर्वैर्नित्यम् tyadādīni sarvairnityam
Individual Word Components: tyadādīni sarvauḥ nityam
Sūtra with anuvṛtti words: tyadādīni sarvauḥ nityam ekaśeṣaḥ (1.2.64)
Type of Rule: vidhi

Description:

The pronouns 'tyad &c.' when spoken of along with any other noun, (pronoun other than 'tyad &c.') are always retained as ekaśesha, (to the exclusion, of others). Source: Aṣṭādhyāyī 2.0

The pronouns of the class whose first member, is tyád- `that' [alone subsists 64] necessarily (nítyam) when conjoined with (all types of: sárvaiḥ) nominal stems. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.64

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:tyadāditaḥ śeṣe punnapuṃsakataḥ liṅgavacanāni |*
2/8:tyadāditaḥ śeṣe punnapuṃsakataḥ liṅgavacanāni bhavanti |
3/8:sā ca devadattaḥ ca tau sā ca kuṇḍe ca tāni |
4/8:advandvatatpuruṣaviśeṣaṇānām |*
5/8:advandvatatpuruṣaviśeṣaṇānām iti vaktavyam |
See More


Kielhorn/Abhyankar (I,251.9-14) Rohatak (II,169-170)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: taydādīni śabdarūpāṇi sarvaiḥ sahavacane nityaṃ śiṣyante tyadādibhiranyaca. sa   See More

Kāśikāvṛttī2: tyadādīni sarvair nityam 1.2.72 taydādīni śabdarūpāṇi sarvaiḥ sahavacane nityaṃ   See More

Nyāsa2: tyadādīni sarvairnityam. , 1.2.72 "sarvagrahaṇaṃ sākalyārtham" iti. vi   See More

Bālamanoramā1: tyadādīni. sarvairiti. tyadādibhiritaraiścetyarthaḥ. tāviti. atra devadattaśabd Sū #925   See More

Bālamanoramā2: tyadādīni sarvairnityam 925, 1.2.72 tyadādīni. sarvairiti. tyadādibhiritaraiścet   See More

Tattvabodhinī1: tyadādīni sarvaiḥ. sarvaiḥ kim?. tyadādibhinnairapi sahoktau yathā syāt, prat Sū #801   See More

Tattvabodhinī2: tyadādīni sarvairnityam 801, 1.2.72 tyadādīni sarvaiḥ. sarvaiḥ kim(). tyadādibhi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions