Kāśikāvṛttī1:
chandasi iti vartate. dvivacane prāpte chandasi viṣaye viśākhayorekavacanam anya
See More
chandasi iti vartate. dvivacane prāpte chandasi viṣaye viśākhayorekavacanam anyatarasyāṃ
bhavati. viśākhaṃ nakṣatram indrāgnīṃ devatā. viśākhe nakṣatram indrāgnī devatā.
Kāśikāvṛttī2:
viśākhayoś ca 1.2.62 chandasi iti vartate. dvivacane prāpte chandasi viṣaye viś
See More
viśākhayoś ca 1.2.62 chandasi iti vartate. dvivacane prāpte chandasi viṣaye viśākhayorekavacanam anyatarasyāṃ bhavati. viśākhaṃ nakṣatram indrāgnīṃ devatā. viśākhe nakṣatram indrāgnī devatā.
Nyāsa2:
viśākhayośca. , 1.2.62
Laghusiddhāntakaumudī1:
sanaḥ pūrvo yo dhātustena tulyaṃ sannantādapyātmanepadaṃ syāt. edidhiṣyate.. Sū #745
Laghusiddhāntakaumudī2:
pūrvavatsanaḥ 745, 1.2.62 sanaḥ pūrvo yo dhātustena tulyaṃ sannantādapyātmanepad
See More
pūrvavatsanaḥ 745, 1.2.62 sanaḥ pūrvo yo dhātustena tulyaṃ sannantādapyātmanepadaṃ syāt. edidhiṣyate॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents