Grammatical Sūtra: ईन्धिभवतिभ्यां च īndhibhavatibhyāṃ ca
Individual Word Components: īndhibhavatibhyāṃ ca Sūtra with anuvṛtti words: īndhibhavatibhyāṃ ca liṭ (1.2.5 ), kit (1.2.5 )
Compounds2 : indhiśca, bhavatiśca indhibhavatī, tābhyāṃ indhibhavatibhyām, itaretaradvandvaḥ।Type of Rule: atideśa
Description:
The Liṭ or Perfect Tense affixes after the roots {indhi} 'to kindle,' and {bhu} 'to become,' also are {kit}. Source: Aṣṭādhyāyī 2.0
[Substitute endings of lIṬ 5] introduced after the verbal stems índh- `kindle' (VII 11) and bhū- `become' (I 1) also (ca) function [like those with marker K as IT 5]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Indhi, bhavati ityetābhyāṃ paraḥ liṭ-pratyayaḥ kidvat bhavati। Source: Sanskrit Documents
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 1.2.5
Mahābhāṣya: With kind permission: Dr. George Cardona 1/13:kimartham idam ucyate | 2/13:indheḥ samyogārtham vacanam bhavateḥ pidartham |3/13:ayam yogaḥ śakyaḥ avaktum | 4/13:katham | 5/13:indheḥ chandoviṣayatvāt bhuvaḥ vukaḥ nityatvāt tābhyām kidvacanānarthakyam |* See More
1/13:kimartham idam ucyate | 2/13:indheḥ samyogārtham vacanam bhavateḥ pidartham | 3/13:ayam yogaḥ śakyaḥ avaktum | 4/13:katham |5/13:indheḥ chandoviṣayatvāt bhuvaḥ vukaḥ nityatvāt tābhyām kidvacanānarthakyam |* 6/13:indheḥ chandoviṣayaḥ liṭ | 7/13:na hi antareṇa chandaḥ indheḥ anantaraḥ liṭ labhyaḥ | 8/13:āmā bhāṣāyām bhavitavyam | 9/13:bhuvaḥ vukaḥ nityatvāt | 10/13:bhavateḥ api nityaḥ vuk | 11/13:kṛte api prāpnoti akṛte api | 12/13:tābhyām kidvacanānarthakyam | 13/13:tābhyām indhibhavitibhyām kidvacanam anarthakam |
Collapse Kielhorn/Abhyankar (I,194.18-195.2) Rohatak (II,14) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : indhi bhavati ityetābhyāṃ paro liṭ pratyayaḥ kiḍ bhavati. samīdhe dasyu ha nt am am See More
indhi bhavati ityetābhyāṃ paro liṭ pratyayaḥ kiḍ bhavati. samīdhe dasyu hantamam. putra
īdhe atharvaṇaḥ. bhavateḥ khalvapi babhūva. babhūvitha. indheḥ saṃyogarthaṃ grahaṇam. bhavateḥ
pidartham. atraiṣṭiḥ śranthigranthidambhisvañjīnāmiti vaktavyam. śrethatuḥ,
śrethuḥ. grethatuḥ, grethuḥ. debhatuḥ, debhuḥ. pariṣasvaje, pariṣasvajāte.
Kāśikāvṛttī2 : indhibhavatibhyāṃ ca 1.2.6 indhi bhavati ityetābhyāṃ paro liṭ pratyayaḥ k iḍ b ha See More
indhibhavatibhyāṃ ca 1.2.6 indhi bhavati ityetābhyāṃ paro liṭ pratyayaḥ kiḍ bhavati. samīdhe dasyu hantamam. putra īdhe atharvaṇaḥ. bhavateḥ khalvapi babhūva. babhūvitha. indheḥ saṃyogarthaṃ grahaṇam. bhavateḥ pidartham. atraiṣṭiḥ śranthigranthidambhisvañjīnāmiti vaktavyam. śrethatuḥ, śrethuḥ. grethatuḥ, grethuḥ. debhatuḥ, debhuḥ. pariṣasvaje, pariṣasvajāte.
Nyāsa2 : indhibhavatibhyāṃ ca. , 1.2.6 "samīghe" iti. "ñīndhī dīpt au &q uo t; See More
indhibhavatibhyāṃ ca. , 1.2.6 "samīghe" iti. "ñīndhī dīptau", (dhā.pā. 1448) pūrvavadātmanepadam, eśādeśaḥ, kittvāt "aniditām" 6.4.24 ityādinānunāsikalopaḥ, dvirvacanam, akaḥ savarṇe dīrghatvaṃ ca 6.1.97. atha "ijādeśca gurumato'nṛcchaḥ" (3.1.36) ityām kasmānna bhavati? mantraviṣayatvādasya; tatra ca "amantre" ityadhikārāta. evaṃ tarhi mantraśchanda eveti "cchandasyubhayathā" 3.4.117 iti sārvadhātukatvam, tataśca sārvadhākumapit" 1.2.4 iti ṅittvam, ata eva ṅittvādanunāsikalopo bhaviṣyatīti tat kimarthamindheḥparasya liṭaṛ kittvaṃ vidhīyate? jñāpanārtham. etadanena jñāpyate- anityo'yamāmiti. nitye hrāmi tena vyavadhānādevendheḥ paro liṇna sambhavatīti kittvavidhānaṃ nopapadyate; tasmādanityo'yamāmiti. tena bhāṣāyāmapi "samīdhe" iti prayoga upapanno bhavati.
"babhūva, babhūvitha" iti. kittvād yathākramaṃ vṛddhiguṇau na bhavataḥ."bhuvo vug luṅaliṭoḥ" 6.4.88 iti vuk. "bhavateraḥ" 7.4.73 ityabhyāsasyāttvam. nanu ca kṛtayorapi guṇavṛddhyorvukā bhavitavyam, akṛtayorapīti nityo vuk; kṛtākṛtaprasaṅgitvāt, tatra nityatvād vuki kṛte guṇavaddhayoḥ prāptireva nāsti, bhavateralaghūpadhatvāt, anajantatvācceti bhavatigrahaṇamanarthakam? naitadasti; "śabdāntarasya prāpnuvan vidhiranityo bhavati" (vyā.pa.100) iti vugapyanityaḥ. tataśca paratvāt guṇavṛddhyoḥ kṛtayorvaṅa na syāt. tasmād bhavatigrahaṇaṃ katrtavyam. atha kṛtayorapi guṇavṛddhyorekadeśavikṛtamananyavadbhavatīti nāsti śabdāntaratvam? evaṃ sati śakyaṃ bhavatigrahaṇamakartum. tat kriyate vispaṣṭārtham.
atha "babhūva" ityatra "aco ñṇiti" 7.2.15 iti vṛddheḥ kathaṃ pratiṣedhaḥ, yāvateka ityanuvatrtate? kṅiti ca" 1.1.5 ityaneneglakṣaṇā vṛddhiḥ pratiṣidhyate, na ceyamiglakṣaṇā vṛddhiḥ, nirdiṣṭasthānikatvāt. atra kittvavidhānasāmathryādaniglakṣa
ṇā api vṛddherbhaviṣyati pratiṣedhaḥ; anyathā kittvavidhānamanarthakaṃ syāditi cet, na; tasya thalyuttamaṇali ca guṇupratiṣedhārthatvāt. evaṃ tarhi ṅidgrahaṇamapyanuvatrtate, tadanuvatrtamāne na vidyamānamanyat prayojanam, tenāniglakṣaṇāyā api vṛddheḥ pratiṣedho bhaviṣyati. "indheḥ saṃyogārthaṃ (grahaṇam-- kāśikā) vacanam" iti. tasya saṃyogāntatvāt pūrveṇāsiddheḥ.
"bhavateḥ pidartham" iti. nāpidartham; tasyāsaṃyogāntatvādapiditi pūrveṇa siddheḥ. bhavateriha śtipā nirdeśo yaṅalug()nivṛttyarthaḥ-- yaṅalugantalliṭaḥ kittvaṃ mā bhūditi. "bobhāva" iti. tathā coktam----
śtipā śapānubandhena nirdiṣṭaṃ yad gaṇena ca.
yatraikājgrahaṇaṃ kiñcit pañcaitāni na yaṅaluki॥ (pu.pa.94) iti.
"anthigranthi" ityādi. "śrantha grantha sandarbhe" (dhā.pā.1512,1513), "dambha,dmbhe" (dhā.pā. 1290) "ṣvanja pariṣvaṅge" (dhā.pā.973) eṣāmapi śranthigranthiprabhṛtīnāṃ liṭaḥ kittvaṃ bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam-- cakāro'nuktasamuccayārthaḥ kriyate, tena śranthiprabhṛtīnāmapi saṃyogāntānāṃ li
ṭaḥ kittvaṃ bhaviṣyatīti. "śrethatuḥ" ityādi. kittvāt "aniditām" 6.4.24 ityanunāsikalopaḥ. "tṛ()phalabhajatrapaśca" 6.4.122 iti cakārasyānuktasamuccayārthatvādanekahalmadhyasyāpyetvābhyāsalopau. "pariṣasvaje" iti. anudāttettvādātmanepadam. pūrvasya sakārasya "sthādiṣvabhyāsena cābhyāsasya" 8.3.64 iti vatrtamāne, "upasargāt sunoti" 8.2.65 ityādinā ṣatvam. parasya tu sakārasya "sadisvañjayoḥ parasya liṭi" iti ṣatvapratiṣedhaḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Examples2 :
putra īdhe atharvaṇaḥ (ṛ॰ 6। 16। 14)। samīdhe dasyuhantamam (ṛ 6। 16। 15), babhūva, babhūvitha।
Research Papers and Publications