Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् jātyākhyāyāmekasmin bahuvacanamanyatarasyām
Individual Word Components: jātyākhyāyām ekasmin bahuvacanam anyatarasyām
Sūtra with anuvṛtti words: jātyākhyāyām ekasmin bahuvacanam anyatarasyām arthasya (1.2.56), anyapramāṇatvāt (1.2.56)
Type of Rule: atideśa

Description:

In (a common) name (expressive of) class, in denoting the singular, the plural is optionally employed. Source: Aṣṭādhyāyī 2.0

The plural (bahuvacanám) is optionally (anyatarásyām) used in the sense of the singular (ékasmin) when designating a species (jāty-ākhyāyām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/53:idam ayuktam vartate |
2/53:kim atra ayuktam |
3/53:bahavaḥ te arthāḥ |
4/53:tatra yuktam bahuvacanam |
5/53:tat yat ekavacane śāsitavye bahuvacanam śiṣyate etat ayuktam |
See More


Kielhorn/Abhyankar (I,229.10-230.21) Rohatak (II,106-109)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: aśiṣyam iti nivṛtam. jātir nāma ayam eko 'rthaḥ. tadabhidhāne ekavacanam eva p   See More

Kāśikāvṛttī2: jātyākhyāyam ekasmin bahuvacanam anyatarasyām 1.2.58 aśiṣyam iti nivṛtam. jātir   See More

Nyāsa2: jātyākhyāmekasminbahuvacanamanyatarasyām. , 1.2.58 "jātirnāmāyameko'rthaḥ i   See More

Bālamanoramā1: jātyākhyāyām. ākṛtyadhikaraṇamanyāyena ghaṭādiśabdānāṃ jātivācakatvājteścaika Sū #807   See More

Bālamanoramā2: jātyākhyāyāmekasminbahuvacanamanyatarasyām 807, 1.2.58 jātyākhyāyām. ākṛtyadhika   See More

Tattvabodhinī1: eko'pyartho vā bahubaditi. evaṃca viśeṣaṇādapi siddhamiti dhvanayannuharati Sū #709   See More

Tattvabodhinī2: jātyākhyāyāmekasminbahuvacanamanyatarasyām 709, 1.2.58 eko'pyartho vā bahubaditi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions