Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कालोपसर्जने च तुल्यम् kālopasarjane ca tulyam
Individual Word Components: kālopasarjane ca tulyam
Sūtra with anuvṛtti words: kālopasarjane ca tulyam tat (1.2.53), aśiṣyam (1.2.53), arthasya (1.2.56), anyapramāṇatvāt (1.2.56)
Compounds2: kālaḥ ca upasarjanaṃ ca, kālopasarjane, itaretaradvandvaḥ॥
Type of Rule: paribhāṣā

Description:

And a rule fixing the meaning of Tense (kâla) and Upasarjana (sequence) is equally (unnecessary, and need not be taught). Source: Aṣṭādhyāyī 2.0

[Nor is it necessary to teach 53] equally (túlyam) (the meaning of) Tense (kāla) or upasárjana `the subordinate member' (43) [since it is dependent on something else 56]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Kālaḥ parokṣādiḥ kālaḥ, upasarjanaṃ ca aśiṣyaṃ śāsitum aśakyam kutaḥ? tulyahetutvāt, arthāt lokapramāṇatvāt tulyaśabdaḥ pūrvoktasya sūtrasya hetoḥ anukarṣaṇārthaḥ Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.53


Commentaries:

Kāśikāvṛttī1: aśiṣyam iti vartate. kālaupasarjane ca aśiṣye. kasmāt? arthasya anyapramāṇatt.   See More

Kāśikāvṛttī2: kālaupasarjane ca tulyam 1.2.57 aśiṣyam iti vartate. kālaupasarjane ca iṣye.    See More

Nyāsa2: kālopasarjane ca tulyam. , 1.2.57 arthasyānyapramāṇatvādityuktam. kathaṃ punarat   See More

Bālamanoramā1: kālopasarjane ca. kālaśca upasarjanaṃ ceti samāhāradvandvādviṣayasaptamī. `iṣ Sū #1280   See More

Bālamanoramā2: kālopasarjane ca tulyam 1280, 1.2.57 kālopasarjane ca. kālaśca upasarjanaṃ ceti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions