Kāśikāvṛttī1: aśiṣyam iti vartate. kālaupasarjane ca aśiṣye. kasmāt? arthasya anyapramāṇatvāt. See More
aśiṣyam iti vartate. kālaupasarjane ca aśiṣye. kasmāt? arthasya anyapramāṇatvāt.
tulyaśabdo hetvanukarṣaṇārthaḥ. aśiṣyaviśeṣaṇaṃ caitat. kālaupasarjane ca tulyam
aśiṣye bhavataḥ. iha anye vaiyākaraṇāḥ kālaupasarjanayoḥ paribhāṣāṃ kurvanti.
ānyāyyādutthānādānyāyyāc ca saṃveśanāt, eṣo 'dyatanaḥ kālaḥ. apare punarāhuḥ.
aharubhayato 'rdharātram , eṣo 'dyatanaḥ kālaḥ iti. tathā upasarjanaparibhāṣāṃ kurvanti
apradhānam upasarjanam iti. tat pāṇinirācāryaḥ pratyācaṣṭe lokato 'rthavagateḥ. yairapi
vyākaraṇam na śrutaṃ te 'pyāhuridam asmābhiradya kartavyam idaṃ śvaḥ kartavyam
idam hayaḥ kṛtam iti. naivaṃ vyutpādyante. tathāupasarjanam, vayamatra gṛhe grāme vā
upasarjanam apradhānam iti gamyate. yśca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena.
yadyevaṃ pūrvasūtra eva kālaupasarjanagrahaṇam kasmān na kriyate? kimartho yogavibhāgaḥ?
pradarśanārthaḥ. anyadapyevaṃ jātīyakamaśiṣyam iti. tathā ca pūrvācāryāḥ paribhaṣante
matvarthe bahuvrīhiḥ, pūrvapadārthapradhāno 'vyayībhāvaḥ, uttarapadārthapradhānas
tatpuruṣah, ubhayapadārthapradhāno dvandvaḥ ityevam ādi, tadaśiṣyam iti.
Kāśikāvṛttī2: kālaupasarjane ca tulyam 1.2.57 aśiṣyam iti vartate. kālaupasarjane ca aśiṣye. See More
kālaupasarjane ca tulyam 1.2.57 aśiṣyam iti vartate. kālaupasarjane ca aśiṣye. kasmāt? arthasya anyapramāṇatvāt. tulyaśabdo hetvanukarṣaṇārthaḥ. aśiṣyaviśeṣaṇaṃ caitat. kālaupasarjane ca tulyam aśiṣye bhavataḥ. iha anye vaiyākaraṇāḥ kālaupasarjanayoḥ paribhāṣāṃ kurvanti. ānyāyyādutthānādānyāyyāc ca saṃveśanāt, eṣo 'dyatanaḥ kālaḥ. apare punarāhuḥ. aharubhayato 'rdharātram , eṣo 'dyatanaḥ kālaḥ iti. tathā upasarjanaparibhāṣāṃ kurvanti apradhānam upasarjanam iti. tat pāṇinirācāryaḥ pratyācaṣṭe lokato 'rthavagateḥ. yairapi vyākaraṇam na śrutaṃ te 'pyāhuridam asmābhiradya kartavyam idaṃ śvaḥ kartavyam idam hayaḥ kṛtam iti. naivaṃ vyutpādyante. tathāupasarjanam, vayamatra gṛhe grāme vā upasarjanam apradhānam iti gamyate. yśca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena. yadyevaṃ pūrvasūtra eva kālaupasarjanagrahaṇam kasmān na kriyate? kimartho yogavibhāgaḥ? pradarśanārthaḥ. anyadapyevaṃ jātīyakamaśiṣyam iti. tathā ca pūrvācāryāḥ paribhaṣante matvarthe bahuvrīhiḥ, pūrvapadārthapradhāno 'vyayībhāvaḥ, uttarapadārthapradhānas tatpuruṣah, ubhayapadārthapradhāno dvandvaḥ ityevam ādi, tadaśiṣyam iti.
Nyāsa2: kālopasarjane ca tulyam. , 1.2.57 arthasyānyapramāṇatvādityuktam. kathaṃ punarat See More
kālopasarjane ca tulyam. , 1.2.57 arthasyānyapramāṇatvādityuktam. kathaṃ punaratrāpyayaṃ heturlabhyata iti
praśnāvasara ityāha-- "tulyaśabdo hetvanukarṣaṇārthaḥ" iti. kathaṃ punastulyaśabdo hetvanukarṣaṇārtho bhavati? manyate-- tulyamiti pratyākhyānakriyāviśeṣaṇametat. anantaroktena pratyākhyānena tulyametat pratyākhyānam. evañc tulyaṃ bhavati yadi yastasya hetuḥ sa evāsyāpi bhavati. tasmāt tulyagrahaṇasāmathryāt pūrvako hetutrānuvatrtate. tena tulyaśabdo hetvanukarṣaṇārtho bhavatīti. "ānyāyyādutthānāt" ityādi. utthānaṃ śayanādrātreḥ paścime yāme nyāyyamuktam. saṃveśanam = śayanam tadapi rajanyāḥ prathame yāme nyāyyam. tadevaṃ sakalo divasaḥ; pūrvasyāśca rātreḥ paścimo yāmaḥ, āgaminyāśca prathamo yāma ityeṣo'dyatanaḥ kāla ityuktaṃ bhavati. "aharubhayato'drdharātram" ityādi. kṛtsno divasa ubhayaścādrdharātram. atikrāntāyāśca rātrerāgāminyāśca rātreradyatanaḥ kāla ityapare॥
Bālamanoramā1: kālopasarjane ca. kālaśca upasarjanaṃ ceti samāhāradvandvādviṣayasaptamī.
`aśiṣ Sū #1280 See More
kālopasarjane ca. kālaśca upasarjanaṃ ceti samāhāradvandvādviṣayasaptamī.
`aśiṣya'mityanuvṛttaṃ bhāvapradhānamāśrīyate. kālaviṣaye upasarjanaviṣaye ca
yatpūrvācāryāṇāṃ viśeṣavacanaṃ, tatrāpyaśiṣyatvaṃ samānamityarthaḥ. tadviśeṣavacanaṃ
viśadanyañyācaṣṭe-atītāyā ityādinā.
Bālamanoramā2: kālopasarjane ca tulyam 1280, 1.2.57 kālopasarjane ca. kālaśca upasarjanaṃ ceti See More
kālopasarjane ca tulyam 1280, 1.2.57 kālopasarjane ca. kālaśca upasarjanaṃ ceti samāhāradvandvādviṣayasaptamī. "aśiṣya"mityanuvṛttaṃ bhāvapradhānamāśrīyate. kālaviṣaye upasarjanaviṣaye ca yatpūrvācāryāṇāṃ viśeṣavacanaṃ, tatrāpyaśiṣyatvaṃ samānamityarthaḥ. tadviśeṣavacanaṃ viśadanyañyācaṣṭe-atītāyā ityādinā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents