Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् pradhānapratyayārthavacanamarthasyānyapramāṇatvāt
Individual Word Components: pradhānapratyayārthavacanam arthasya anyapramāṇatvāt
Sūtra with anuvṛtti words: pradhānapratyayārthavacanam arthasya anyapramāṇatvāt tat (1.2.53), aśiṣyam (1.2.53)
Compounds2: pradhānaṃ ca pratyayaḥ ca pradhānapratyayau, itaretaradvandvaḥ। arthasya vacanam arthavacanaṃ, ṣaṣṭhītatpuruṣaḥ। pradhānapratyayayoḥ arthavacanaṃ, pradhānapratyayārthavacanaṃ, ṣaṣṭhītatpuruṣaḥ॥ anyasya pramāṇam, anyapramāṇaṃ, ṣaṣṭhītatpuruṣaḥ। anyapramāṇasya bhāvaḥ, anyapramāṇatvaṃ, tasmāt anyapramāṇatvāt॥
Type of Rule: paribhāṣā

Description:

(Nor need be taught} the rule relating to the dependence of the meaning of a word on the principal (pradhâna, in a compound) or on the affix (pratyaya), because the authority of the meaning (of a word, compound or derivative) consists in something else. Source: Aṣṭādhyāyī 2.0

[Nor is it necessary to teach 53] (the principles that the sense of a word) is expressed by the predominant member (pradhāna) (in a derivative word) and by the affix (pratyayá) (in a derived word), because the sense is dependent on something else (anya-pramāṇatvāt) [= convention]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Pradhānārthavacanaṃ pratyayārthavacanam api aśiṣyaṃ śāsitum aśakyaṃ, kutaḥ? arthasya anyapramāṇatvāt = lokapramāṇatvāt śāstrāpekṣayā anyaśabdaḥ keṣāñcit ācāryāṇām idaṃ matam abhūt -- pradhānopasarjane pradhānārthaṃ saha brūtaḥ, prakṛtipratyayau pratyayārthaṃ saha brūtaḥ -- tadetat pāṇinyācāryaḥ pratyācaṣṭe arthāt ye vyākaraṇaṃ na jānanti te'pi pradhānārthaṃ pratyayārtham eva prayuñjate, tasmāt lokādhīnam eva etat, asya lakṣaṇaṃ karttum aśakyam Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.53


Commentaries:

Kāśikāvṛttī1: aśiṣyam iti vartate. pradhānaṃ samāse kiṃcit padaṃ, pratyayastavyadādiḥ. tābhyām   See More

Kāśikāvṛttī2: pradhānapratyayārthavacanam arthasya anyapramāṇātvāt 1.2.56 aśiṣyam iti vartate   See More

Nyāsa2: pradhānapratyayārthavacanamarthasyānyapramāṇatvāt. , 1.2.56 "anyapramāṇat   See More

Bālamanoramā1: atha prasaṅgādanyadapi pūrvācāryaparibhāṣitaṃ nirācaṣṭe–pradhānapratyayārtha. p Sū #1279   See More

Bālamanoramā2: vibhāṣopayamane 554, 1.2.56 vibhāṣopayamane. "yamo gandhane" itto yama   See More

Tattvabodhinī1: gandhanāṅge iti. pūrvavipratiṣedhaśca `naveti vibhāṣā' sūtre bhāṣye uktaḥ. Sū #461   See More

Tattvabodhinī2: vibhāṣopayamane 461, 1.2.56 gandhanāṅge iti. pūrvavipratiṣedhaśca "naveti v   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions