Kāśikāvṛttī1: aśiṣyam iti vartate. pradhānaṃ samāse kiṃcit padaṃ, pratyayastavyadādiḥ. tābhyām See More
aśiṣyam iti vartate. pradhānaṃ samāse kiṃcit padaṃ, pratyayastavyadādiḥ. tābhyām
arthavacanam arthābhidhānam anena prakāreṇa bhavati iti pūrvā'cāryaiḥ paribhāṣitam.
pradhānaupasarjane ca pradhānārthaṃ saha brūtaḥ, prakrtipratyayau sahārthaṃ brūtaḥ iti.
tat pāṇinirācaryaḥ pratyācaṣṭe, aśiṣyam etatarthasya anyapramāṇatvātiti. anyaḥ
iti śāstrāpekṣayā loko vyapadiśyate. śabdairarthābhidhānam svābhāvikaṃ na pāribhaṣākam
aśakyatvāt. lokata eva arthāvagateḥ. yairapi vyākaraṇaṃ na śrutaṃ te 'pi rājapuruṣam ānaya
ityukte rājaviśiṣṭaṃ puruṣam ānayanti na rājanam na api puruṣamātram. aupagavam ānaya
ityukte upaguviśiṣṭam apatyam ānayanti, na upaguṃ na apyapatyamātraṃ, na ubhau. yaśca
lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena.
Kāśikāvṛttī2: pradhānapratyayārthavacanam arthasya anyapramāṇātvāt 1.2.56 aśiṣyam iti vartate See More
pradhānapratyayārthavacanam arthasya anyapramāṇātvāt 1.2.56 aśiṣyam iti vartate. pradhānaṃ samāse kiṃcit padaṃ, pratyayastavyadādiḥ. tābhyām arthavacanam arthābhidhānam anena prakāreṇa bhavati iti pūrvā'cāryaiḥ paribhāṣitam. pradhānaupasarjane ca pradhānārthaṃ saha brūtaḥ, prakrtipratyayau sahārthaṃ brūtaḥ iti. tat pāṇinirācaryaḥ pratyācaṣṭe, aśiṣyam etatarthasya anyapramāṇatvātiti. anyaḥ iti śāstrāpekṣayā loko vyapadiśyate. śabdairarthābhidhānam svābhāvikaṃ na pāribhaṣākam aśakyatvāt. lokata eva arthāvagateḥ. yairapi vyākaraṇaṃ na śrutaṃ te 'pi rājapuruṣam ānaya ityukte rājaviśiṣṭaṃ puruṣam ānayanti na rājanam na api puruṣamātram. aupagavam ānaya ityukte upaguviśiṣṭam apatyam ānayanti, na upaguṃ na apyapatyamātraṃ, na ubhau. yaśca lokato 'rthaḥ siddhaḥ kiṃ tatra yatnena.
Nyāsa2: pradhānapratyayārthavacanamarthasyānyapramāṇatvāt. , 1.2.56 "anyapramāṇatvā See More
pradhānapratyayārthavacanamarthasyānyapramāṇatvāt. , 1.2.56 "anyapramāṇatvāt" iti. anyat pramāṇam avagatiheturyasyārthābhidhānalakṣaṇasya tadanyapramāṇam, tasya bhāvo'nyapramāṇatvam. "pradhānaṃ samāse kiñcit padam" iti. yathā rājapuruṣaśabde puruṣa ityetat. "pradhānopasarjane" ityādi. rājapuruṣa ityatra pūrvavadupasarjanam, itarat pradhānam. te ca pradhānārtha saha brāūtaḥ. "prakṛtipratyayau" ityādi. aśakyatvaṃ tvanantaprakāratvāt. tathā hi-- citraguriti bahuvrīhau kṛte guṇaguṇibhyāmanyapadārtha ucyate. atra guṇapadaṃ citraśabdo'pradhānam, viśeṣaṇatvāt; guṇipadaṃ gośabdaḥ pradhānam, viśeṣyatvāt. kvacidupasarjanābhyāmanyo'rtho'bhidhīte-- plakṣanyagrādhāviti. tathā hi, na kevalaṃ prakṛtipratyayau pratyayārthaṃ saha brāūtaḥ api tu, kvacit prakṛtyarthamapi, yathā-- svārthikeṣu śuklataram, śuklatamamiti. tathā kecidākhyāteṣu svabhāvāt pradhānamāhuḥ prakṛtyartham-- "kriyāpradhānamākhyātam" iti.
anye tu manyante- ākhyāteṣu pradhānabhūtaḥ pratyayārtha eva śaktirūpeṇocyate, yathā vibhaktibhiḥ kvacit pratyaye; na tu śaktimān padārtho dravyabhāvamāpanna ucyate. ataḥ kriyāntareṇa ca sambandhe śaktyantaramāvirbhavati katrtāraṃ paśyeti. evamādyanantaprakāramarthābhidhānaśakyaṃ sarvamupadeṣṭum, tasmāllokata evārthāvagatiḥ. kathaṃ punaretadvijñāyata ityata āha-- "yairapi" ityādi. sugamam॥
Bālamanoramā1: atha prasaṅgādanyadapi pūrvācāryaparibhāṣitaṃ nirācaṣṭe–pradhānapratyayārtha.
p Sū #1279 See More
atha prasaṅgādanyadapi pūrvācāryaparibhāṣitaṃ nirācaṣṭe–pradhānapratyayārtha.
pratyayārtha iti. `prakṛtyarthaṃ prati pratyayārthaḥ pradhānaṃ=viśeṣyam,
prakṛtyarthastu tadviśeṣaṇa'mityevaṃ yatpūrvācāryavacanaṃ tadapītyarthaḥ.
Bālamanoramā2: vibhāṣopayamane 554, 1.2.56 vibhāṣopayamane. "yamo gandhane" itto yama See More
vibhāṣopayamane 554, 1.2.56 vibhāṣopayamane. "yamo gandhane" itto yama iti, "hanaḥ sic" ityataḥ sijiti, "asaṃyogā"dityataḥ kiditi cānuvartate. tadāha-- yamaḥ sickidvā syādvivāhe iti. upayamaśabdo vivāhe vartate iti bhāvaḥ. rāmaḥ sītāmupāyateti. bhāryātvena svīkṛtavānityarthaḥ. sicaḥ kittvapakṣe "anudāttopadeśe"ti makāralope "hyasvādaṅgā"diti sico lopaḥ. udavoḍheti. bhāryātvena svīkṛtavānityarthaḥ. sicaḥ kittvapakṣe "anudāttopadeśe"ti makāralope "hyasvādaṅgā"dita sico lopaḥ. udavoḍheti. bhāryātvena parigrahaḥ-- udvāhaḥ. gandhanāṅge upayame tviti. hiṃsāpūrvake vivāhe tvityarthaḥ. rākṣasavivāhe tviti yāvat. "hatvā bhittvā ca śīrṣāṇi rudatīṃ rudato haret. sa rākṣaso vivāhaḥ-" iti smṛteḥ. nityaṃ kittvamiti. "yamo gandhane" iti pūrvasūtreṇe"ti śeṣaḥ. yadi gandhanāṅgake'pyupayamane paratvādiyaṃ vibhāṣā syāttarha eṣā prāptavibhāṣā syāt. tataśca "na veti vibhāṣe"tyatra bhāṣye'prāptavibhāṣāsvasyāḥ parigaṇanaṃ virudhyeta. ataḥ pūrvavipratiṣedha āśrayaṇīya iti bhāvaḥ.
Tattvabodhinī1: gandhanāṅge iti. pūrvavipratiṣedhaśca `naveti vibhāṣā' sūtre bhāṣye uktaḥ. Sū #461 See More
gandhanāṅge iti. pūrvavipratiṣedhaśca `naveti vibhāṣā' sūtre bhāṣye uktaḥ.
nityaṃ kittvamiti. `yamo gandhane' iti pūrvasūtreṇetyarthaḥ.\t
Tattvabodhinī2: vibhāṣopayamane 461, 1.2.56 gandhanāṅge iti. pūrvavipratiṣedhaśca "naveti v See More
vibhāṣopayamane 461, 1.2.56 gandhanāṅge iti. pūrvavipratiṣedhaśca "naveti vibhāṣā" sūtre bhāṣye uktaḥ. nityaṃ kittvamiti. "yamo gandhane" iti pūrvasūtreṇetyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents