Kāśikāvṛttī1: pañcālā'dayaḥ saṃjñāśabdāḥ, na yoganimittāḥ ityuktam. taccāvaśyam eva
abhyupagan See More
pañcālā'dayaḥ saṃjñāśabdāḥ, na yoganimittāḥ ityuktam. taccāvaśyam eva
abhyupagantavyam. yogapramāṇe hi tadabhāve 'darśanaṃ syāt. yadi pañcālādiśabdo yogasya
pramāṇaṃ yogasya vācakaḥ syāt tatas tadabhāve 'darśanam aprayogaḥ syāt. dṛśyate ca
samprati vanaiva kṣatriyasambandhena janapadeṣu pañcālādiśabdāḥ, tato 'vasīyate nāyaṃ
yoganimittakaḥ. kiṃ tarhi? rūḍhirūpeṇaiva tatra pravṛttaḥ iti.
Kāśikāvṛttī2: yogapramāṇe ca tadabhāve 'darśanam syāt 1.2.55 pañcālā'dayaḥ saṃjñāśabdāḥ, na y See More
yogapramāṇe ca tadabhāve 'darśanam syāt 1.2.55 pañcālā'dayaḥ saṃjñāśabdāḥ, na yoganimittāḥ ityuktam. taccāvaśyam eva abhyupagantavyam. yogapramāṇe hi tadabhāve 'darśanaṃ syāt. yadi pañcālādiśabdo yogasya pramāṇaṃ yogasya vācakaḥ syāt tatas tadabhāve 'darśanam aprayogaḥ syāt. dṛśyate ca samprati vanaiva kṣatriyasambandhena janapadeṣu pañcālādiśabdāḥ, tato 'vasīyate nāyaṃ yoganimittakaḥ. kiṃ tarhi? rūḍhirūpeṇaiva tatra pravṛttaḥ iti.
Nyāsa2: yogapramāṇe ca tadabhāve'darśanaṃ syāt. , 1.2.55 "yogapramāṇe" iti. yo See More
yogapramāṇe ca tadabhāve'darśanaṃ syāt. , 1.2.55 "yogapramāṇe" iti. yogasya pramāṇaṃ yogapramāṇam, yena yogaḥ pratyāyyate. tat punariha prakṛtatvāt pañcālādiśabdaḥ. sa hi paramatena pañcālādisambandhaṃ svapravṛttinimittamabhidhāyaiva janapadādau vatrtate, nānabhidhāya. tena yogasya pramāṇaṃ pratyāyako vācaka ityarthaḥ. "tadabhāve'darśanaṃ syāt" iti. yo hi yoganimittakaḥ sa yogābhāve na prayujyate, daṇaḍa()ādiśabdavadityabhiprāyaḥ. "yogapramāṇe hi" ityādi. hiśabdaṃ hetvarthaṃ prayuñjānaścaśabdo hetvarthavṛttiḥ sūtre upātta iti darśayati. syādetat, bhavatyeva yogābhāve pañcālādiśabdasyādarśanamityata āha-- "dṛśyate ca" ityādi. gatārtham.
Bālamanoramā1: pratyayasvīkāre bādhakamāha–yogapramāṇe ca. pañcālā'ṅgavaṅgādiśabdeṣu
yogasya=a Sū #1278 See More
pratyayasvīkāre bādhakamāha–yogapramāṇe ca. pañcālā'ṅgavaṅgādiśabdeṣu
yogasya=avayavārthasya pramāpakatve sati tadabhāve=pañcālāṅgādikṣatriyasambandhā'bhāve
saṃprati śūdrādirājake janapade pañcālādiśabdo na prayujyate, prayujyate ca yataḥ, ataḥ
pañcālādiśabdā janapadaviśeṣeṣu kevarūḍhā iti yuktamityarthaḥ. tadāha-yadi hi
yogasyeti.
Bālamanoramā2: yogapramāṇe ca tadabhāve'darśanaṃ syāt 1278, 1.2.55 pratyayasvīkāre bādhakamāha- See More
yogapramāṇe ca tadabhāve'darśanaṃ syāt 1278, 1.2.55 pratyayasvīkāre bādhakamāha--yogapramāṇe ca. pañcālā'ṅgavaṅgādiśabdeṣu yogasya=avayavārthasya pramāpakatve sati tadabhāve=pañcālāṅgādikṣatriyasambandhā'bhāve saṃprati śūdrādirājake janapade pañcālādiśabdo na prayujyate, prayujyate ca yataḥ, ataḥ pañcālādiśabdā janapadaviśeṣeṣu kevarūḍhā iti yuktamityarthaḥ. tadāha-yadi hi yogasyeti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents