Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: योगप्रमाणे च तदभावेऽदर्शनं स्यात् yogapramāṇe ca tadabhāve'darśanaṃ syāt
Individual Word Components: yogapramāṇe ca tadabhāve adarśanam syāt tiṅantapadam
Sūtra with anuvṛtti words: yogapramāṇe ca tadabhāve adarśanam syāt tiṅantapadam tat (1.2.53), aśiṣyam (1.2.53)
Compounds2: yogasya pramāṇaṃ yogapramāṇaṃ, tasmin yogapramāṇe, ṣaṣṭhītatpuruṣaḥ।
Type of Rule: paribhāṣā

Description:

And if the etymological meaning be held authoritative, then when such meaning is absent, the word also should vanish. Source: Aṣṭādhyāyī 2.0

For, if the relationship (of etymological meaning) were basic (yoga-pramāṇé), then, in its absence (tad-abhāvé) the derived word should also disappear (ádarśanaṁ syāt). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Yadi pañcālādiśabdāḥ nivāsādyarthasya vācakāḥ syuḥ tadā nivāsādisambandhābhāve, pañcālādīnām adarśanaṃ aprayogaḥ syāt, na caiva bhavati, tena jñāyate na ete yoganimittikāḥ, paraṃ saṃjñā etāḥ deśaviśeṣasya pūrvasūtrārtham eva dṛḍhīkaroti Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: pañcālā'dayaḥ saṃjñāśabdāḥ, na yoganimittāḥ ityuktam. taccāvaśyam eva abhyupagan   See More

Kāśikāvṛttī2: yogapramāṇe ca tadabhāve 'darśanam syāt 1.2.55 pañcālā'dayaḥ saṃjñāśabdāḥ, na y   See More

Nyāsa2: yogapramāṇe ca tadabhāve'darśanaṃ syāt. , 1.2.55 "yogapramāṇe" iti. yo   See More

Bālamanoramā1: pratyayasvīkāre bādhakamāha–yogapramāṇe ca. pañcālā'ṅgavaṅgādiśabdeṣu yogasya=a Sū #1278   See More

Bālamanoramā2: yogapramāṇe ca tadabhāve'darśanaṃ syāt 1278, 1.2.55 pratyayasvīkāre bādhakamāha-   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions