Kāśikāvṛttī1: tatiti prakṛtaṃ yuktavadbhāvalakṣaṇaṃ nirdiśyate. tadaśiṣyaṃ na vaktavyam. kasmā See More
tatiti prakṛtaṃ yuktavadbhāvalakṣaṇaṃ nirdiśyate. tadaśiṣyaṃ na vaktavyam. kasmāt?
saṃjñāpramāṇatvāt. saṃjñāśabdā hi nānāliṅgasaṅkhyāḥ pramāṇam. pañcālāḥ, varaṇā
iti ca, na ete yogaśabdāḥ. kiṃ tarhi? janapadādīnāṃ saṃjñā etāḥ. tatra liṅgaṃ vacanaṃ ca
svabhāvasaṃsiddham eva na yatnapratipādyam, yathā āpaḥ, dārāḥ, gṛhāḥ, sikatāḥ, varṣāḥ
iti.
Kāśikāvṛttī2: tadaśiṣyaṃ saṃjñāpramāṇatvāt 1.2.53 tatiti prakṛtaṃ yuktavadbhāvalakṣaṇaṃ nirdi See More
tadaśiṣyaṃ saṃjñāpramāṇatvāt 1.2.53 tatiti prakṛtaṃ yuktavadbhāvalakṣaṇaṃ nirdiśyate. tadaśiṣyaṃ na vaktavyam. kasmāt? saṃjñāpramāṇatvāt. saṃjñāśabdā hi nānāliṅgasaṅkhyāḥ pramāṇam. pañcālāḥ, varaṇā iti ca, na ete yogaśabdāḥ. kiṃ tarhi? janapadādīnāṃ saṃjñā etāḥ. tatra liṅgaṃ vacanaṃ ca svabhāvasaṃsiddham eva na yatnapratipādyam, yathā āpaḥ, dārāḥ, gṛhāḥ, sikatāḥ, varṣāḥ iti.
Nyāsa2: tadaśiṣyaṃ saṃjñāpramāṇatvāt. , 1.2.53 "tadaśiṣyam" iti pratijñā, &quo See More
tadaśiṣyaṃ saṃjñāpramāṇatvāt. , 1.2.53 "tadaśiṣyam" iti pratijñā, "saṃjñāpramāṇatvāt" - iti hetuḥ. yasmāt saṃjñābhūtānāṃ pañcālādiśabdānāṃ pramāṇatvam, tasmāt tadaśiṣyam. pramāṇatvaṃ punaḥ pratyayalakṣaṇam. sarveṣāmeva śabdānāmevaṃ vidhe svaviṣaye pramāṇatvamasti, ucyate cedam, tatra viśeṣo vijñāyate, sa punarabhidheyagataliṅgasaṃkhyānapekṣayā bhinnaliṅgasaṃkhyānāmapi teṣāṃ svārthe pratyāyakatvam. ata evāha-- "saṃjñāśabdā hi nānāliṅgasaṃkhyāḥ" iti. "pramāṇamiti. pramāṇaṃ pratyāyakā vācakā ityarthaḥ. tatraitat syāt-- saṃjñāśabdā evāmī pañcālādayo na bhavanti, kiṃ tarhi? yoganimittakā ityata āha-- "pañcālā varaṇāḥ" ityādi. yoganimittakāḥ śabdā yogaśabdāḥ. na hi pañcālādayaḥ śabdāḥ kṣatriyādisambandhena janapadādau vatrtante; kiṃ tarhi? saṃjñā etā janapadādīnām.
yadi saṃjñāśabdā ete, tataḥ kimiti? tadaśiṣyamityata āha-- "tatra liṅgaṃ vacanañca" ityādi. kuta etat? yat saṃjñāśabdānāṃ liṅgaṃ vacanañca tatsvabhāvasiddhamityata āha-- "yathā" ityādi. ekasyāmapi jalakaṇikāyāṃ bahuvacanāntaḥ strīliṅgo'pśabdaḥ prayujyate, ekasyāmapi yoṣiti dāraśabdaḥ puṃlliṅago bahuvacanāntaḥ, gṛhaśabdaścaikasmin veśmani bahuvacanāntaḥ puṃlliṅgaśca, ekasyāmapi vālukāyāṃ bahuvacanāntaḥ sikatāśabdaḥ strīliṅgaḥ, varṣā ita ekasmin viśiṣṭakāle'pi pravatrtamānaḥ strīliṅgo bahuvacanāntaśca vatrtate. tasmāt yathaiveṣāmapprabhṛtiśabdānāṃ svābhāvikaṃ liṅgaṃ vacanañca tathā pañcālādiśabdānāmapīti nārtho yuktavadbhāvacanena. yadyevam, kasmāt pūrvaṃ taduktam? pratiṣedhaviṣayopadarśanārtham. na hranirdiṣṭaviṣayasya pratiṣedhaḥ śakyate karttu jñātuṃ vā॥
Bālamanoramā1: tadetatpūrvācāryasūtraṃ pāṇiniḥ pratyācaṣṭe–tadaśiṣyaṃ. yathā `dārāḥ'
ityā Sū #1276 See More
tadetatpūrvācāryasūtraṃ pāṇiniḥ pratyācaṣṭe–tadaśiṣyaṃ. yathā `dārāḥ'
ityādau śāstrīyapuṃstvaviśiṣṭasyaiva strīrūpārthasya bhānaṃ, tathā lupi sati
śāstrīyaprakṛtyarthagataliṅgasaṅkhyāviśiṣṭasyaiva svārthasya sokavyavahārādeva bhānaṃ
saṃbhavati, na tu tadaṃśe śāstravyāpārāpekṣeti bhāvaḥ. saṃjñānāmiti.
lokavyavahārāṇāmityarthaḥ.
Bālamanoramā2: tadaśiṣyaṃ saṃjñāpramāṇatvāt 1276, 1.2.53 tadetatpūrvācāryasūtraṃ pāṇiniḥ pratyā See More
tadaśiṣyaṃ saṃjñāpramāṇatvāt 1276, 1.2.53 tadetatpūrvācāryasūtraṃ pāṇiniḥ pratyācaṣṭe--tadaśiṣyaṃ. yathā "dārāḥ" ityādau śāstrīyapuṃstvaviśiṣṭasyaiva strīrūpārthasya bhānaṃ, tathā lupi sati śāstrīyaprakṛtyarthagataliṅgasaṅkhyāviśiṣṭasyaiva svārthasya sokavyavahārādeva bhānaṃ saṃbhavati, na tu tadaṃśe śāstravyāpārāpekṣeti bhāvaḥ. saṃjñānāmiti. lokavyavahārāṇāmityarthaḥ.
Tattvabodhinī1: tadaśiṣyamiti. pañcālāḥ, aṅgāḥ, vaṅgāḥ, kaliṅgāḥ—ityādayo janapadasya yathāyath Sū #1032 See More
tadaśiṣyamiti. pañcālāḥ, aṅgāḥ, vaṅgāḥ, kaliṅgāḥ—ityādayo janapadasya yathāyathaṃ
bahuvacanādyantā eva saṃjñā, na tvatra yatnena liṅgasaṅkhye pratipādanīye. `āpaḥ'
`dārā' ityādiṣu yathā. na hi tatra śāstreṇa liṅgasaṅkhye pratipādyete iti bhāvaḥ.
upajīvakaṃ pratyākhyāyopajīvyaṃ pratyācaṣṭe–.
Tattvabodhinī2: tadaśiṣyaṃ saṃjñāpramāṇatvāt 1032, 1.2.53 tadaśiṣyamiti. pañcālāḥ, aṅgāḥ, vaṅgāḥ See More
tadaśiṣyaṃ saṃjñāpramāṇatvāt 1032, 1.2.53 tadaśiṣyamiti. pañcālāḥ, aṅgāḥ, vaṅgāḥ, kaliṅgāḥ---ityādayo janapadasya yathāyathaṃ bahuvacanādyantā eva saṃjñā, na tvatra yatnena liṅgasaṅkhye pratipādanīye. "āpaḥ" "dārā" ityādiṣu yathā. na hi tatra śāstreṇa liṅgasaṅkhye pratipādyete iti bhāvaḥ. upajīvakaṃ pratyākhyāyopajīvyaṃ pratyācaṣṭe--.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents