Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तदशिष्यं संज्ञाप्रमाणत्वात् tadaśiṣyaṃ saṃjñāpramāṇatvāt
Individual Word Components: tat aśiṣyam saṃjñāpramāṇatvāt
Sūtra with anuvṛtti words: tat aśiṣyam saṃjñāpramāṇatvāt
Compounds2: śāsituṃ śakyaṃ śiṣyaṃ, na śiṣyaṃ aśiṣyaṃ, nañtatpuruṣaḥ।
Type of Rule: paribhāṣā

Description:

This (concord of gender and number, of primitive and derivative nouns, and of attributes and substantives need not be taught (or approved), because it has the authority of saAjñâ (or conventional term or idiom). Source: Aṣṭādhyāyī 2.0

That (tad) [= gender-number agreement 51] between the qualifying and qualified expressions need not be taught (á-śiṣyam-) since their basis is convention (saṁjñā-pramāṇatvá). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Tad = yuktavadbhāvakathanam aśiṣyaṃ = śāsitum aśaktyam kutaḥ? saṃjñāpramāṇatvāt = laukikavyavahārādhīnatvāt Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/3:kim yāḥ etāḥ kṛtrimāḥ ṭighubhādisañjñāḥ tatprāmāṇyāt aśiṣyam |
2/3:na iti āha |
3/3:sañjñānam sañjñā |
See More


Kielhorn/Abhyankar (I,229.7-8) Rohatak (II,106)


Commentaries:

Kāśikāvṛttī1: tatiti prakṛtaṃ yuktavadbhāvalakṣaṇaṃ nirdiśyate. tadaśiṣyaṃ na vaktavyam. kas   See More

Kāśikāvṛttī2: tadaśiṣyaṃ saṃjñāpramāṇatvāt 1.2.53 tatiti prakṛtaṃ yuktavadbhāvalakṣaṇaṃ nirdi   See More

Nyāsa2: tadaśiṣyaṃ saṃjñāpramāṇatvāt. , 1.2.53 "tadaśiṣyam" iti pratijñā, &quo   See More

Bālamanoramā1: tadetatpūrvācāryasūtraṃ pāṇiniḥ pratyācaṣṭe–tadaśiṣyaṃ. yathā `dārāḥ' it Sū #1276   See More

Bālamanoramā2: tadaśiṣyaṃ saṃjñāpramāṇatvāt 1276, 1.2.53 tadetatpūrvācāryasūtraṃ pāṇiniprat   See More

Tattvabodhinī1: tadaśiṣyamiti. pañcālāḥ, aṅgāḥ, vaṅgāḥ, kaliṅgāḥ—ityādayo janapadasya yatyath Sū #1032   See More

Tattvabodhinī2: tadaśiṣyaṃ saṃjñāpramāṇatvāt 1032, 1.2.53 tadaśiṣyamiti. pañcālāḥ, aṅgāḥ, vaṅgāḥ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

pañcālāḥ, varaṇāḥ, janapadādīnāṃ saṃjñā etāḥ tatra liṅgaṃ vacanaṃ ca svabhāvasiddham eva


Research Papers and Publications


Discussion and Questions