Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ह्रस्वो नपुंसके प्रातिपदिकस्य hrasvo napuṃsake prātipadikasya
Individual Word Components: hrasvaḥ napuṃsake prātipadikasya
Sūtra with anuvṛtti words: hrasvaḥ napuṃsake prātipadikasya
Type of Rule: vidhi

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The short vowel is substituted in the neuter, for the final vowel, of a prâtipadika. Source: Aṣṭādhyāyī 2.0

A short [vowel 28] replaces (the final 1.1.52) vowel of a nominal stem (prātipadikásya) employed in the neuter gender (nápuṁsake). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

The final vowel of a neuter nominal stem is replaced with its short counterpart Source: Courtesy of Dr. Rama Nath Sharma ©

Napuṃsakaliṅge'rthe varttamāne yat prātipadikaṃ tasya hrasvaḥ bhavati atra {acaśca (1228)} iti paribhāṣāsūtram upatiṣṭhate, tena ajantasya prātipadikasya hrasvaḥ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/34:prātipadikagrahaṇam kimartham |
2/34:napuṃsakahrasvatve prātipadikagrahaṇam tibnivṛttyartham | napuṃsakahrasvatve prātipadikagrahaṇam kriyate tibnivṛttyartham |*
3/34:tibantasya hrasvatvam mā bhūt : kāṇḍe kuḍye |
4/34:ramate brāhmaṇakulam |
5/34:avyayapratiṣedhaḥ |*
See More


Kielhorn/Abhyankar (I,222.13-223.11) Rohatak (II,85-88)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: napuṃsakaliṅge 'rthe yat prātipadikaṃ vartate tasya hrasvo bhavati ādeśaalo 'n   See More

Kāśikāvṛttī2: hrasvo napuṃsake prātipadikasya 1.2.47 napuṃsakaliṅge 'rthe yat prātipadikava   See More

Nyāsa2: hyasvo napuṃsake prātipadikasya. , 1.2.47 "napuṃsakaliṅge" iti. nupuṃs   See More

Bālamanoramā1: atha ādantāḥ. śriyaṃ pātīti śrīpāśabdo vi\ufffdāpāśabdavadvijantaḥ kvibanto vā. Sū #316   See More

Bālamanoramā2: hyasvo napuṃsake prātipadikasya 316, 1.2.47 atha ādantāḥ. śriyaṃ pātīti śrīpāśab   See More

Tattvabodhinī1: hyasvo napuṃsake. iha hyasvaśrutyopasthitenā'ca ityanena prātipadikaveṣamātta Sū #278   See More

Tattvabodhinī2: hyasvo napuṃsake prātipadikasya 278, 1.2.47 hyasvo napuṃsake. iha hyasvaśrutyopa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

atiri kulam, atinu kulam


Research Papers and Publications


Discussion and Questions