Kāśikāvṛttī1: napuṃsakaliṅge 'rthe yat prātipadikaṃ vartate tasya hrasvo bhavati ādeśaḥ alo 'n See More
napuṃsakaliṅge 'rthe yat prātipadikaṃ vartate tasya hrasvo bhavati ādeśaḥ alo 'nyasya
acaḥ. atiri kulam. atinu kulam. napuṃsake iti kim? grāmaṇīḥ. senānīḥ.
prātipadikasya iti kim? kāṇḍe tiṣṭhataḥ. kuḍye tiṣṭhataḥ.
prātipadikagrahaṇasāmarthyatekā'deśaḥ pūrvasya antavanna bhavati.
Kāśikāvṛttī2: hrasvo napuṃsake prātipadikasya 1.2.47 napuṃsakaliṅge 'rthe yat prātipadikaṃ va See More
hrasvo napuṃsake prātipadikasya 1.2.47 napuṃsakaliṅge 'rthe yat prātipadikaṃ vartate tasya hrasvo bhavati ādeśaḥ alo 'nyasya acaḥ. atiri kulam. atinu kulam. napuṃsake iti kim? grāmaṇīḥ. senānīḥ. prātipadikasya iti kim? kāṇḍe tiṣṭhataḥ. kuḍye tiṣṭhataḥ. prātipadikagrahaṇasāmarthyatekā'deśaḥ pūrvasya antavanna bhavati.
Nyāsa2: hyasvo napuṃsake prātipadikasya. , 1.2.47 "napuṃsakaliṅge" iti. nupuṃs See More
hyasvo napuṃsake prātipadikasya. , 1.2.47 "napuṃsakaliṅge" iti. nupuṃsakaṃ liṅgaṃ yasyeti bahuvrīhiḥ. sa punarnapuṃsakaliṅgo'rtho dravyabhūto veditavyaḥ; na puṃsakiliṅgasya dravyadharmatvāt. "alo'ntyasya" iti. "alo'ntyasya" 1.1.51 iti paribhāṣā.
"grāmaṇīḥ" iti. "satsūdviṣa" 3.2.61 ityādinā kvip. "agragrāmābhyāṃ ca" (kā.vā.5064) ityupasaṃkhyānāṇṇatvam. kāṇḍe, kuḍa()e-- ityatrāpi "apratyayaḥ" iti pratiṣedhātprātipadikasaṃjñā nāsti, tena hyasvatvaṃ na bhavati. nanu ca prātipadikāprātipadakayorekādeśo'ntādivadbhāvāt prātipadikagrahaṇena gṛhrate, tataśca kriyamāṇe prātipadikagrahaṇe hyasvatvaṃ prāpnotītyata āha-- "prātipadikagarhaṇasamathryāt" ityādi. iha yadantavadbhāvaḥ syāt, prātipadikagarhaṇamanarthakaṃ syāt,vyavacchedyābhāvāditi bhāvaḥ॥
Bālamanoramā1: atha ādantāḥ. śriyaṃ pātīti śrīpāśabdo vi\ufffdāpāśabdavadvijantaḥ kvibanto
vā. Sū #316 See More
atha ādantāḥ. śriyaṃ pātīti śrīpāśabdo vi\ufffdāpāśabdavadvijantaḥ kvibanto
vā. tasya na puṃsakatve hyasvavidhānamāha–hyasvo napuṃsake. hyasvaśrutyopastitenā'ca
ityanena prātipadikasya viśeṣaṇāttadantavidhirityāha–klība ityādinā. naca kule iti
dvivacane ekādeśasya pūrvāntatvena grahaṇādajantaprātipadikatvāddhrasvaḥ syāditi
vācyam, arthavadadhāturityataḥ prātipadikagrahaṇānuvṛttau punaḥ
prātipadikagrahaṇenā'ntavadbhāvataḥ prātipadikatve hyasvā'bhāvabodhanāt. jñānavaditi.
hyasvavidhānāddīrghāntatvaprayukto na kaścidviśeṣa iti bhāvaḥ. `jaśśasoḥ śiḥ'.
śrīpāṇīti rūpam. bhinnapadasthatve'pi `ekājuttarapade ṇaḥ' iti ṇatvapravṛtteḥ.
śrīpeṇa. inādeśe guṇe tasya pūrvāntatvāduttarapadasya ekāctvātsyādeva ṇatvam.
śrīpāyeti. śrīpāśabdasya `hyasvo napuṃsake' iti hyasvatve ṅeryādeśe `supi
ce'ti dīrghe rūpam. saṃnipātaparibhāṣā tu kaṣṭāyeti nirdeśānna pravatrtata iti
prāguktam. nanvatra hyasvatve kṛte'pi `pe'tyasya ekadeśavikṛtanyāyena
dhātutvānapāyāddīrghe kṛte ākārāntatvācca `āto dhātoḥ' ityāllopaḥ syāt,
yādeśasya svato yakārāditayā sthānivattvena svādipratyayatayā ca tasmin pare
bhatvasyāpi sattvādityata āha-atra saṃnipāteti. nanūpajīvyavighātakaṃ prati upajīvakaṃ
nimittaṃ na bhavatīti saṃnipātaparibhāṣayā labhyate. prakṛteca adantamupajīvya pravṛttasya
yādeśasya āllopaṃ prati kathaṃ na nimittatvam. yādeśasya ākāramupajīvya
pravṛttatvā'bhāvena ākāralopaṃ prati nimittatve bādhakā'bhāvāditi cet, maivam-
yādeśastāvaddhrasvamavarṇamupajīvya pravartate, tadvidhāvata ityanuvṛtteḥ. tataśca
hyasvatvamavarṇatvaṃ ca samuditaṃ yādeśasyopajīvyam. tatra kaṣṭāyeti
nirdeśātsaṃnipātaparibhāṣāṃ bādhitvā kṛte.ñapi dīrghe hyasvatvāṃśa eva nivṛttaḥ.
avarṇatvāṃśastvanuvṛtta eva. tasyāpyāllopena nivṛttau upajīvyavighātaḥ syādeveti
bhavedeva saṃnipātaparibhāṣāvirodhaḥ. ato na bhavatyāllopa iti kaustubhe samāhitam `iko
guṇavṛddhī' ityatra. vastutastvāto dhātorityatra lakṣaṇapratipadokta paribhāṣayā
pratipadokta evākārāntadāturgṛhrate. iha tu pādhātohryasvatve tu punardīrghe
sati avagamyamānaṃ pāsvarūpaṃ lākṣaṇikameveti na tasyātra grahaṇamityāstāṃ tāvat.
ityādantāḥ.
Bālamanoramā2: hyasvo napuṃsake prātipadikasya 316, 1.2.47 atha ādantāḥ. śriyaṃ pātīti śrīpāśab See More
hyasvo napuṃsake prātipadikasya 316, 1.2.47 atha ādantāḥ. śriyaṃ pātīti śrīpāśabdo vi()āpāśabdavadvijantaḥ kvibanto vā. tasya na puṃsakatve hyasvavidhānamāha--hyasvo napuṃsake. hyasvaśrutyopastitenā'ca ityanena prātipadikasya viśeṣaṇāttadantavidhirityāha--klība ityādinā. naca kule iti dvivacane ekādeśasya pūrvāntatvena grahaṇādajantaprātipadikatvāddhrasvaḥ syāditi vācyam, arthavadadhāturityataḥ prātipadikagrahaṇānuvṛttau punaḥ prātipadikagrahaṇenā'ntavadbhāvataḥ prātipadikatve hyasvā'bhāvabodhanāt. jñānavaditi. hyasvavidhānāddīrghāntatvaprayukto na kaścidviśeṣa iti bhāvaḥ. "jaśśasoḥ śiḥ". śrīpāṇīti rūpam. bhinnapadasthatve'pi "ekājuttarapade ṇaḥ" iti ṇatvapravṛtteḥ. śrīpeṇa. inādeśe guṇe tasya pūrvāntatvāduttarapadasya ekāctvātsyādeva ṇatvam. śrīpāyeti. śrīpāśabdasya "hyasvo napuṃsake" iti hyasvatve ṅeryādeśe "supi ce"ti dīrghe rūpam. saṃnipātaparibhāṣā tu kaṣṭāyeti nirdeśānna pravatrtata iti prāguktam. nanvatra hyasvatve kṛte'pi "pe"tyasya ekadeśavikṛtanyāyena dhātutvānapāyāddīrghe kṛte ākārāntatvācca "āto dhātoḥ" ityāllopaḥ syāt, yādeśasya svato yakārāditayā sthānivattvena svādipratyayatayā ca tasmin pare bhatvasyāpi sattvādityata āha-atra saṃnipāteti. nanūpajīvyavighātakaṃ prati upajīvakaṃ nimittaṃ na bhavatīti saṃnipātaparibhāṣayā labhyate. prakṛteca adantamupajīvya pravṛttasya yādeśasya āllopaṃ prati kathaṃ na nimittatvam. yādeśasya ākāramupajīvya pravṛttatvā'bhāvena ākāralopaṃ prati nimittatve bādhakā'bhāvāditi cet, maivam-yādeśastāvaddhrasvamavarṇamupajīvya pravartate, tadvidhāvata ityanuvṛtteḥ. tataśca hyasvatvamavarṇatvaṃ ca samuditaṃ yādeśasyopajīvyam. tatra kaṣṭāyeti nirdeśātsaṃnipātaparibhāṣāṃ bādhitvā kṛte.ñapi dīrghe hyasvatvāṃśa eva nivṛttaḥ. avarṇatvāṃśastvanuvṛtta eva. tasyāpyāllopena nivṛttau upajīvyavighātaḥ syādeveti bhavedeva saṃnipātaparibhāṣāvirodhaḥ. ato na bhavatyāllopa iti kaustubhe samāhitam "iko guṇavṛddhī" ityatra. vastutastvāto dhātorityatra lakṣaṇapratipadokta paribhāṣayā pratipadokta evākārāntadāturgṛhrate. iha tu pādhātohryasvatve tu punardīrghe sati avagamyamānaṃ pāsvarūpaṃ lākṣaṇikameveti na tasyātra grahaṇamityāstāṃ tāvat. ityādantāḥ.
Tattvabodhinī1: hyasvo napuṃsake. iha hyasvaśrutyopasthitenā'ca ityanena
prātipadikaviśeṣamātta Sū #278 See More
hyasvo napuṃsake. iha hyasvaśrutyopasthitenā'ca ityanena
prātipadikaviśeṣamāttadantavidhirityaha–ajantasyeti. prātipadikasyāca iti
vaiyadhikaraṇyena vyākhyāyāṃ tu `suvāgbrāāhṛāṇakula'mityatrātiprasaṅgaḥ syāt.
etacca `acaśce'ti sūtra evāsmābhiḥ spaṣṭīkṛtam. prātipadikasyeti kim?. kāṇḍe.
kuḍa\ufffde. jñānavāditi. śrīpāṇī'tyādau `ekājuttarapade'iti ṇatvaṃ tu viśeṣaḥ.
śrīpeṇe' tyatrāpīnādeśena sahādguṇe kṛte ekādeśasya pūrvāntatvena grahaṇāt
`acaḥ parasmi'nniti sūtre pūrvasmādvidhiḥ pūrvavidhiriti pañcamīsamāsapakṣāśrayeṇa
sthānivattvādvā ekājuttarapadamastīti syādeva ṇatvam. saṃnipāteti. avarṇamāśritya
kṛto yādeśaḥ kathamavarṇalope nimittaṃ syāt. na ca `supi ce'ti dīrghārthaṃ
saṃnipātaparibhāṣāyā anityātvābhyupagama āvaśyaka eveti vācyam, `kaṣṭāye'ti nirdeśena
dīrghavidhau anityātvābhyupagame'pyavarṇalope kārye tadanabhyupagamāt. kṛte'pi dīrghe
hyasvavyaktyapāye'pyatvajāteranapāyāditi dik. etena `śrīpaśabdānṅayi śrītye'ti
keṣāñcidvyākhyānaṃ parāstam.
Tattvabodhinī2: hyasvo napuṃsake prātipadikasya 278, 1.2.47 hyasvo napuṃsake. iha hyasvaśrutyopa See More
hyasvo napuṃsake prātipadikasya 278, 1.2.47 hyasvo napuṃsake. iha hyasvaśrutyopasthitenā'ca ityanena prātipadikaviśeṣamāttadantavidhirityaha--ajantasyeti. prātipadikasyāca iti vaiyadhikaraṇyena vyākhyāyāṃ tu "suvāgbrāāhṛāṇakula"mityatrātiprasaṅgaḥ syāt. etacca "acaśce"ti sūtra evāsmābhiḥ spaṣṭīkṛtam. prātipadikasyeti kim(). kāṇḍe. kuḍa()e. jñānavāditi. śrīpāṇī"tyādau "ekājuttarapade"iti ṇatvaṃ tu viśeṣaḥ. śrīpeṇe" tyatrāpīnādeśena sahādguṇe kṛte ekādeśasya pūrvāntatvena grahaṇāt "acaḥ parasmi"nniti sūtre pūrvasmādvidhiḥ pūrvavidhiriti pañcamīsamāsapakṣāśrayeṇa sthānivattvādvā ekājuttarapadamastīti syādeva ṇatvam. saṃnipāteti. avarṇamāśritya kṛto yādeśaḥ kathamavarṇalope nimittaṃ syāt. na ca "supi ce"ti dīrghārthaṃ saṃnipātaparibhāṣāyā anityātvābhyupagama āvaśyaka eveti vācyam, "kaṣṭāye"ti nirdeśena dīrghavidhau anityātvābhyupagame'pyavarṇalope kārye tadanabhyupagamāt. kṛte'pi dīrghe hyasvavyaktyapāye'pyatvajāteranapāyāditi dik. etena "śrīpaśabdānṅayi śrītye"ti keṣāñcidvyākhyānaṃ parāstam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents