Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कृत्तद्धितसमासाश्च kṛttaddhitasamāsāśca
Individual Word Components: kṛttaddhitasamāsāḥ ca
Sūtra with anuvṛtti words: kṛttaddhitasamāsāḥ ca prātipadikam (1.2.45)
Compounds2: kṛt ca taddhitaśca samāsaśca kṛttaddhitasamāsāḥ, itaretaradvandvaḥ
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The forms ending in Kṛit affixes, or {Taddhita} affixes, or compound are also called {Prâtipadika}. Source: Aṣṭādhyāyī 2.0

[(The t.t.) prātipadiká- 45] also (ca) denotes (derived nominal stems ending in 1.1.72) kŕt `primary affixes' (3.1.93ff.), in taddhitá `secondary affixes' (4.1.76ff.) or those forming samāsás `compounds' (2.1.3ff.). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Kṛtpratyayāntāḥ tadditapratyayāntāḥ samāsāśca prātipadikasaṃjñakāḥ bhavanti Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.45

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:samāsagrahaṇam kimartham |
2/4:samāsagrahaṇe uktam |*
3/4:kim uktam |
4/4:arthavatsamudāyānām samāsagrahaṇam niyamārtham iti |
See More


Kielhorn/Abhyankar (I,222.9-11) Rohatak (II,85)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: kṛtas taddhitāḥ samāsāśca prātipadikasaṃjñā bhavanti. apratyayaḥ iti pūrvatra pa   See More

Kāśikāvṛttī2: kṛttaddhitasamāsāś ca 1.2.46 kṛtas taddhitāḥ samāsāśca prātipadikasaṃā bhavan   See More

Nyāsa2: kṛttaddhitasamāsāśca. , 1.2.46 atra "anyatra saṃjñāvidhau pratyayagraṇe tad   See More

Laghusiddhāntakaumudī1: kṛttaddhitāntau samāsāśca tathā syuḥ.. Sū #117

Laghusiddhāntakaumudī2: kṛttaddhitasamāsāśca 117, 1.2.46 kṛttaddhitāntau samāsāśca tathā syuḥ

Bālamanoramā1: kṛttaddhita. kṛcca taddhitaśca samāsaśceti vigrahaḥ. pūrvasūtrāt `prātipadika&# Sū #178   See More

Bālamanoramā2: kṛttaddhitasamāsāśca 178, 1.2.46 kṛttaddhita. kṛcca taddhitaśca samāsaśceti vigr   See More

Tattvabodhinī1: tatsāmathryāttadantavidhiḥ. nanu yadyarthavattā pāramārthikīṃ vivakṣyate, p Sū #148   See More

Tattvabodhinī2: kṛttaddhitasamāsāśca 148, 1.2.46 kṛttaddhitasamāsāśca. "arthava"dityan   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

kṛt - kārakaḥ, hārakaḥ, karttā, harttā
tadditaḥ - śālīyaḥ, aupagavaḥ, aitikāyanaḥ
samāsaḥ - rājapuruṣaḥ, kaṣṭaśritaḥ


Research Papers and Publications


Discussion and Questions