Kāśikāvṛttī1:
eka vibhāktir yasya tadidam ekavibhākti. samāse vidhīyamāne yan niyatavibhaktika
See More
eka vibhāktir yasya tadidam ekavibhākti. samāse vidhīyamāne yan niyatavibhaktikaṃ,
dvitīye sambandhini bahubhirvibhaktibhir yujyamāne 'pyekayaiva vibhaktyā yujyate
tadupasarjanasaṃjñaṃ bhavati apūrvanipāte, pūrvanipataṃ pūrvanipātā'khyam upasarjanakāryaṃ
varjayitvā. nirādayaḥ krāntā'dyarthe pañcamyā. pūrvapade nānāvibhaktike
'pyuttarapadaṃ pañcmyantam eva bhavati. niṣkrāntaḥ kauśāmbyā niṣkauśāmbiḥ.
niṣtrāntaṃ kauśāmbyā niṣkauśāmbim. niṣkrāntena kauśāmbyā
niṣkauśāmbinā. niṣkrāntāya kauśāmbyā niṣkauśāmbaye. niṣkrāntāt
kauśāmbyā niṣkauśāmbeḥ. niṣkrāntasya kauśāmbyā niṣkauśāmbeḥ. niṣkrānte
kauśāmbyā niṣkauśāmbau. evaṃ nirvārāṇasiḥ. ekavibhakti iti kim? rājakumārī.
apūrvanipāte iti kim? na hi bhavati kauśāmbīniḥ iti.
Kāśikāvṛttī2:
ekavibhākti ca apūrvanipāte 1.2.44 eka vibhāktir yasya tadidam ekavibhākti. sam
See More
ekavibhākti ca apūrvanipāte 1.2.44 eka vibhāktir yasya tadidam ekavibhākti. samāse vidhīyamāne yan niyatavibhaktikaṃ, dvitīye sambandhini bahubhirvibhaktibhir yujyamāne 'pyekayaiva vibhaktyā yujyate tadupasarjanasaṃjñaṃ bhavati apūrvanipāte, pūrvanipataṃ pūrvanipātā'khyam upasarjanakāryaṃ varjayitvā. nirādayaḥ krāntā'dyarthe pañcamyā. pūrvapade nānāvibhaktike 'pyuttarapadaṃ pañcmyantam eva bhavati. niṣkrāntaḥ kauśāmbyā niṣkauśāmbiḥ. niṣtrāntaṃ kauśāmbyā niṣkauśāmbim. niṣkrāntena kauśāmbyā niṣkauśāmbinā. niṣkrāntāya kauśāmbyā niṣkauśāmbaye. niṣkrāntāt kauśāmbyā niṣkauśāmbeḥ. niṣkrāntasya kauśāmbyā niṣkauśāmbeḥ. niṣkrānte kauśāmbyā niṣkauśāmbau. evaṃ nirvārāṇasiḥ. ekavibhakti iti kim? rājakumārī. apūrvanipāte iti kim? na hi bhavati kauśāmbīniḥ iti.
Nyāsa2:
ekavibhakti cāpūrvanipāte. , 1.2.44 apradhamānirdiṣṭārtho'yamārambhaḥ. vibhaktiś
See More
ekavibhakti cāpūrvanipāte. , 1.2.44 apradhamānirdiṣṭārtho'yamārambhaḥ. vibhaktiśabdaḥ supāṃ vācakaḥ, vibhāgavacano vā. kārakaśaktirvibhāgaḥ--vibhajyate prātipadikārtho'nayeti kṛtvā. "samāse vidhīyamāne"
iti. samāsārthavākyakāle. tadā hi tasya samāsasya vidhīyamānatā bhavati. etena samāsagrahaṇamanuvartamānaṃ samāsārthe vākye vatrtate, na samāsaśāstra iti darśayati. samāsaśāstre hi sarvameva śabdarūpamekavibhaktikameva bhavatītyekavibhaktigrahaṇamanarthakaṃ syāditi bhāvaḥ. sarvameva hi prātipadikaṃ paryāyeṇaikayā vibhaktyā prayujyate. tasmādekavibhaktigrahaṇasāmathryādavadhāraṇamatra vijñāyata ityata āha-- "yanniyatavibhaktikam" iti. tadeva spaṣṭīkurvannāha-- "dvitīye sambandhiti" ityādi. "pūrvapadenānāvibhaktike'pi" iti. niṣkrāntaśabdaḥ kartṛśaktyupasarjanībhūtaṃ dravyamāha. taccānekasādhanaśaktyupacitamiti kriyāntarasambandhādenekasādhanavibhaktikaṃ bhavati. "uttarapadaṃda tu pañcamyantameva bhavati" iti. niṣakramaṇakriyāpekṣayā''virbhūtāpādānaśaktikatvāt. "niṣkauśāmbiḥ" ityatropasarjanasaṃjñākāryam"gāstriyorupasarjanasya" 1.2.48 iti hasvatvam. atha niso'tra kenopasarjanasaṃjñā vidhīyate, yayo'sya pūrvanipātaḥ? pūrvasūtreṇeti cet, naitadasti; tenāpradhānasyopasarjanasaṃjñāvidhānāt, nisaścātra prādhānyāt. evaṃ tarhi cakārasyānuktasamuccāyārthatvāt bhaviṣyati.
anye tvāhuḥ-- mā bhūnnisa upasarjanasaṃjñā, asatyāmapi tasyāṃ pūrvanipāto bhaviṣyati, "ekavibhakti cāpūrvanipāte" 1.2.44 iti vacanāditi, etaccāyuktam; pūrvanipāte hi katrtavya ekavibhaktikasyopasarjanasaṃjñā nāstyeva. tatra yadi nisa upasarjanasaṃjñā na syāt, tadodaharaṇe dvayorapyasatyāṃ tasyāṃ paryāyeṇāniyaḥ pūrvanipātaḥ prasajyeta. atha kathamardhapippalyādīnāmūpasarjanasaṃjñā na bhavati? atra ca "vibhāṣā cchandasi" 1.2.36 ityato vibhāṣāgrahaṇaṃ mamḍūkaplutanyāyenānuvartate, sā ca vyavasthitavibhāṣā. tenārdha pippalyā ardhapippalītyādau viṣaye pippalyādīnāmekavibhaktiyuktānāmapyusarjanasaṃjñā na bhavati. yadi hi syāt, tadā hyasvatvaṃ syāt॥
Laghusiddhāntakaumudī1:
vigrahe yanniyatavibhaktikaṃ tadupasarjanasaṃjñaṃ syānna tu tasya pūrvanipātaḥ. Sū #954
Laghusiddhāntakaumudī2:
ekavibhakti cāpūrvanipāte 954, 1.2.44 vigrahe yanniyatavibhaktikaṃ tadupasarjana
See More
ekavibhakti cāpūrvanipāte 954, 1.2.44 vigrahe yanniyatavibhaktikaṃ tadupasarjanasaṃjñaṃ syānna tu tasya pūrvanipātaḥ॥
Bālamanoramā1:
atra diśāśabdasyāpi upasarjanatvamāha-ekavibhakti. `prathamānirdiṣṭaṃ samāsa
up Sū #647
See More
atra diśāśabdasyāpi upasarjanatvamāha-ekavibhakti. `prathamānirdiṣṭaṃ samāsa
upasarjana'mityataḥ `samāsa' iti, `upasarjana'miti cānuvartate. `samāsa' ityanena
vigrahavākyaṃ lakṣyate. ekaiva vibhaktiryasya tadekaṃvibhakti. niyatavibhaktikamiti yāvat.
evaṃca vigrahe yanniyatavibhaktikaṃ tatpūrvanipātabhinnakārye kartavye upasarjanaṃ
syādityarthaḥ. phalitamāha-vigrahe yanniyateti. `niṣkauśāmbi'śabda udāharaṇam. tatra
kauśāmbyā niṣkrāntaḥ. niṣkrātaṃ niṣkrāntena niṣkrāntāya niṣkrāntāt
niṣkrāntasya niṣkrānte iti vigraheṣu `nirādayaḥ krāntādyarthe pañcamyā'
iti samāse niṣkauśāmbiḥ niṣkauśā\ufffdmba niṣkauśāmbinā ityādīti sthitiḥ.
atra `kauśāmbī'śabda eva vigrahe niyatavibhaktika iti tasyopasarjanatvamanena bhavati.
samāsaśāstre kauśāmbīśabdasya pañcamīnirdiṣṭatvameva, na tu prathamānirdiṣṭatvamiti
prathamānirdiṣṭamityanenopasarjanatvā'prāptau vacanam. tatra kauśāmbīśabdasyā'nena
upasarjanatve'pina `pūrvanipātaḥ tattadvibhaktyantaireva samāsa ityatra idameva sūtraṃ
pramāṇam. `tulyārthai'riti sūtre bhāṣye spaṣṭamidam. prathamāntapadenaiva samāsa ita#i
`aneka'miti sūtre bhāṣye sthitam.
Bālamanoramā2:
ekavibhakti cāpūrvanipāte 647, 1.2.44 atra diśāśabdasyāpi upasarjanatvamāha-ekav
See More
ekavibhakti cāpūrvanipāte 647, 1.2.44 atra diśāśabdasyāpi upasarjanatvamāha-ekavibhakti. "prathamānirdiṣṭaṃ samāsa upasarjana"mityataḥ "samāsa" iti, "upasarjana"miti cānuvartate. "samāsa" ityanena vigrahavākyaṃ lakṣyate. ekaiva vibhaktiryasya tadekaṃvibhakti. niyatavibhaktikamiti yāvat. evaṃca vigrahe yanniyatavibhaktikaṃ tatpūrvanipātabhinnakārye kartavye upasarjanaṃ syādityarthaḥ. phalitamāha-vigrahe yanniyateti. "niṣkauśāmbi"śabda udāharaṇam. tatra kauśāmbyā niṣkrāntaḥ. niṣkrātaṃ niṣkrāntena niṣkrāntāya niṣkrāntāt niṣkrāntasya niṣkrānte iti vigraheṣu "nirādayaḥ krāntādyarthe pañcamyā" iti samāse niṣkauśāmbiḥ niṣkauśā()mba niṣkauśāmbinā ityādīti sthitiḥ. atra "kauśāmbī"śabda eva vigrahe niyatavibhaktika iti tasyopasarjanatvamanena bhavati. samāsaśāstre kauśāmbīśabdasya pañcamīnirdiṣṭatvameva, na tu prathamānirdiṣṭatvamiti prathamānirdiṣṭamityanenopasarjanatvā'prāptau vacanam. tatra kauśāmbīśabdasyā'nena upasarjanatve'pina "pūrvanipātaḥ tattadvibhaktyantaireva samāsa ityatra idameva sūtraṃ pramāṇam. "tulyārthai"riti sūtre bhāṣye spaṣṭamidam. prathamāntapadenaiva samāsa ita#i "aneka"miti sūtre bhāṣye sthitam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents