Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: एकविभक्ति चापूर्वनिपाते ekavibhakti cāpūrvanipāte
Individual Word Components: ekavibhakti ca āpūrvanipāte
Sūtra with anuvṛtti words: ekavibhakti ca āpūrvanipāte samāse (1.2.43), upasarjanam (1.2.43)
Compounds2: ekā vibhaktiḥ yasya tat ekavibhakti (padaṃ), bahuvrīhiḥ॥ pūrvaḥ ca asau nipātaḥ ca iti purvanipātaḥ, karmadhārayaḥ tatpuruṣaḥ। na pūrvanipātaḥ apūrvanipātaḥ tasmin apūrvanipāte, nañtatpuruṣaḥ॥
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

A word which has one fixed case, (while the word compounded with it may vary its case) is also {upasarjana}, except for the purposes of the rule which requires the {upasarjana} to stand first in a compound. Source: Aṣṭādhyāyī 2.0

[(The t.t.) upasárjana 43] also (ca) denotes [a member of a compound 43] which always has the same case ending (éka-vibhakti) (in the deep structure of the compound) except with respect to being placed in the prior position (á-pūrva-nipāte). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Samāse vidhīyamāne, ekavibhaktikaṃ = niyatavibhaktikaṃ padam upasarjanasaṃjñaṃ bhavati, tatsambandhipadaṃ sarvābhiḥ vibhaktibhiḥ yujyamāne api, pūrvanipātam upasarjanakāryaṃ varjayitvā Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.43

Mahābhāṣya: With kind permission: Dr. George Cardona

1/15:dvitīyādīnām api anena upasarjanasañjñā prāpnoti |
2/15:tatra kaḥ doṣaḥ |
3/15:tatra apūrvanipāte iti pratiṣedhaḥ prasajyeta |
4/15:na apratiṣedhāt |
5/15:na ayam prasajyapratiṣedhaḥ : pūrvanipāte na iti |
See More


Kielhorn/Abhyankar (I,215 23-216.5) Rohatak (II,67-68)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: eka vibhāktir yasya tadidam ekavibhākti. samāse vidhīyamāne yan niyatavibhaktika   See More

Kāśikāvṛttī2: ekavibhākti ca apūrvanipāte 1.2.44 eka vibhāktir yasya tadidam ekavibkti. sam   See More

Nyāsa2: ekavibhakti cāpūrvanipāte. , 1.2.44 apradhamānirdiṣṭārtho'yamārambhaḥ. vibhakt   See More

Laghusiddhāntakaumudī1: vigrahe yanniyatavibhaktikaṃ tadupasarjanasaṃjñaṃ syānna tu tasya pūrvanipātaḥ. Sū #954

Laghusiddhāntakaumudī2: ekavibhakti cāpūrvanipāte 954, 1.2.44 vigrahe yanniyatavibhaktikaṃ tadupasarjana   See More

Bālamanoramā1: atra diśāśabdasyāpi upasarjanatvamāha-ekavibhakti. `prathamānirdiṣṭaṃ samāsa up Sū #647   See More

Bālamanoramā2: ekavibhakti cāpūrvanipāte 647, 1.2.44 atra diśāśabdasyāpi upasarjanatvamāha-ekav   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

niṣkauśāmbiḥ, nirvārāṇasiḥ niṣtrāntaḥ kauśāmbyā niṣkauśāmbiḥ niṣtrāntaṃ kauśāmbyā niṣkauśāmbim niṣkrāntena kauśāmbyā niṣkauśāmbinā niṣkrāntāya kauśāmbyā niṣkauśāmbaye niṣkrāntāt kauśāmbyā niṣkauśāmbeḥ niṣkrāntasya kauśāmbyā niṣkauśāmbeḥ niṣkrānte kauśāmbyā niṣkauśāmbau he niṣkrānta kauśāmbyā niṣkauśāmbe sarvatra eva atra -- kauśāmbyāḥ -- iti niyatavibhaktikaṃ pañcamyantaṃ padaṃ varttate, yadyapi tatsambandhi -- niṣkrānta -- iti padaṃ bahubhiḥ vibhaktibhiḥ yujyate evaṃ -- nirvārāṇasiḥ -- ityapi bodhyam


Research Papers and Publications


Discussion and Questions