Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तत्पुरुषः समानाधिकरणः कर्मधारयः tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ
Individual Word Components: tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ
Sūtra with anuvṛtti words: tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ
Compounds2: samānam adhikaraṇaṃ yasya samānādhikaraṇaḥ tatpuruṣaḥ, bahuvrīhiḥ॥
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

A Tat-purusha compound, the case of each member of which is the same, is called {karmadhâraya} or Appositional Determinative compound. Source: Aṣṭādhyāyī 2.0

(The t.t.) karmadhārayá denotes a tatpuruṣá compound (2.1.22-2.21) formed from coordinate padás (samāná=adhikaraṇa `having the same case endings'). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A tatpuruṣa compound whose constituents occur in syntactic coordination (refer to the same thing) is termed karmadhāraya Source: Courtesy of Dr. Rama Nath Sharma ©

Samānādhikaraṇaḥ tatpuruṣaḥ karmadhārayasaṃjñakaḥ bhavati tatpuruṣaḥ iti samāsaviśeṣasya saṃjñā Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/15:tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsaikārthatvāt aprasiddhiḥ |*
2/15:tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti cet samāsasya ekārthatvāt sañjñāyāḥ aprasiddhiḥ |
3/15:ekaḥ ayam arthaḥ tatpuruṣaḥ nāma anekārthāśrayam ca sāmānādhikaraṇyam |
4/15:siddham tu padasāmānādhikaraṇyāt |*
5/15:siddham etat |
See More


Kielhorn/Abhyankar (I,214.2-11) Rohatak (II,62-63)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: tatpuruṣaḥ iti samāsaviśeṣasya saṃjñāṃ vakṣyati. sa tatpuruṣaḥ samānādhikaraṇapa   See More

Kāśikāvṛttī2: tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ 1.2.42 tatpuruṣaḥ iti samāsaveṣasya   See More

Nyāsa2: tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ , 1.2.42 "tatpuruṣaḥ" iti sa   See More

Laghusiddhāntakaumudī1: Sū #943

Laghusiddhāntakaumudī2: tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ 943, 1.2.42

Bālamanoramā1: atha karmadhārayakāryaṃ vakṣyankaramadhārayasaṃjñāmāha–tatpuruṣaḥ samānā. samān Sū #735   See More

Bālamanoramā2: tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ 735, 1.2.42 atha karmadhārayakāryava   See More

Tattvabodhinī1: tatpuruṣaḥ. samānādhikaraṇaśabdo'rsāadyajantaḥ. samānādhikaraṇapā\ufffdka ityar Sū #650   See More

Tattvabodhinī2: tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ 650, 1.2.42 tatpuruṣaḥ. samādhikaraṇ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

pācakavṛndārikā, paramarājyam, uttamarājyam


Research Papers and Publications


Discussion and Questions