Kāśikāvṛttī1:
tatpuruṣaḥ iti samāsaviśeṣasya saṃjñāṃ vakṣyati. sa tatpuruṣaḥ samānādhikaraṇapa
See More
tatpuruṣaḥ iti samāsaviśeṣasya saṃjñāṃ vakṣyati. sa tatpuruṣaḥ samānādhikaraṇapadaḥ
karmadhārayasaṃjño bhavati. adhikaraṇaśabdo 'bhidheyavāci. samānādhikaraṇaḥ samānābhidheyaḥ.
paramarājyam. uttamarājyam. akarmadhāraye rājyam 6-2-130 ityuttarapadā'dyudāttaṃ
na bhavati. pācakavṛndārikā. tatpuruṣaḥ iti kim? pācikābhāryaḥ. samānādhikaraṇaḥ iti kim?
brāhmaṇarājyam. karmadhārayapradeśāḥ karmadhāraye 'niṣṭhā 6-2-46 ityevam ādayaḥ.
Kāśikāvṛttī2:
tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ 1.2.42 tatpuruṣaḥ iti samāsaviśeṣasya
See More
tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ 1.2.42 tatpuruṣaḥ iti samāsaviśeṣasya saṃjñāṃ vakṣyati. sa tatpuruṣaḥ samānādhikaraṇapadaḥ karmadhārayasaṃjño bhavati. adhikaraṇaśabdo 'bhidheyavāci. samānādhikaraṇaḥ samānābhidheyaḥ. paramarājyam. uttamarājyam. akarmadhāraye rājyam 6.2.129 ityuttarapadā'dyudāttaṃ na bhavati. pācakavṛndārikā. tatpuruṣaḥ iti kim? pācikābhāryaḥ. samānādhikaraṇaḥ iti kim? brāhmaṇarājyam. karmadhārayapradeśāḥ karmadhāraye 'niṣṭhā 6.2.46 ityevam ādayaḥ.
Nyāsa2:
tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ , 1.2.42 "tatpuruṣaḥ" iti sa
See More
tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ , 1.2.42 "tatpuruṣaḥ" iti samāsaviśeṣasyākhyā. sa ca eka evaśabdaḥ. anekasya ca
śabdasya bhinnapravṛttinimittakasyaikasminnarthe vṛttiḥ =sāmānādhikāraṇyam. tataśca yatra bāhrena padena tatpurūṣasya sāmānadhikaraṇyam(), tatraiveyaṃ saṃjñā syāt--rājapuruṣaḥ śobhana ityādau,asti hratra tatpuruṣasya kenacit sāmānādhikaraṇyamasti; śobhanaśabdena saha. pācakavṛndāriketyādau tu na syāt, na hratra tatpuruṣasya kenacit sāmānādhikaraṇyamasti; śabdāntarasya prayogābhāvāditi codyamapākarttumāha- "samānādhikaraṇapadaḥ" iti. samānam = abhinnam, ekamadhikaraṇam = vācyaṃ yeṣāṃ padānāṃ tāni samānādhikaraṇāni padāni, tānyāśrayabhūtāni yasya tatpuruṣasya sa samānādhikaraṇapadastatpuruṣaḥ. etena tatpuruṣārthānāṃ padānāṃ samānādhikaraṇatvādupacāreṇa tatpuruṣo'tra sūtre samānādhikaraṇaśabdenokta iti darśayati. kathaṃ punarbāhranyapadāpekṣayā tatpuruṣasya mukhye sāmānādhikaraṇye sambhavati satyaupacārikasya grahaṇamupapadyate? "karmadhārayaḥ" iti mahatyāḥ saṃjñāyāḥ karaṇāt. iha hi lāghavārthatvāt kasaṃjñākaraṇasya, laghīyasyāṃ saṃjñāyāṃ katrtavyāyāṃ "karmadhārayaḥ" iti mahatīṃ saṃjñāṃ kurvatā-- "anyo'pyatra kaścit viparyayaḥ saṃjñāyāmāśritaḥ" ityeṣo'rthaḥ sūcitaḥ. tena "gauṇamukhyayormukhye kāryasampratyayaḥ" (vyā.pa.4) iti mukhyasya samānādhikaraṇasya grahaṇaṃ na vijñāyate.
"samānābhidheyaḥ" iti. tadarthānāṃ padānāṃ samānābhidheyatvāt tatpuruṣo'pyupacāreṇa samānābhidheya ityuktaḥ. "paramarājyam, uttamarājyam" iti. "sanmahat" 2.1.60 ityādinā samāsaḥ. karmadhāraye sati "akarmadhāraye rājyam" 6.2.129 ityuttarapadādyudāttamatvaṃ na bhavati. "pācakavṛndārikā" iti. vṛndārakanāgakuñjaraiḥ" 2.1.61 iti puṃvadbhāvaḥ. "pācikābhāryaḥ" iti. bahuvrīhirayam. tenātra "na kopadhāyāḥ" 6.3.36 iti pratiṣedho bhavatyeva. "brāāhṛṇarājyam" iti. ṣaṣṭhītatpuruṣo'yam. tenātra samāsāntodāttameva na bhavati, api tūttarapadādyudāttatvam॥
Laghusiddhāntakaumudī1:
Sū #943
Laghusiddhāntakaumudī2:
tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ 943, 1.2.42
Bālamanoramā1:
atha karmadhārayakāryaṃ vakṣyankaramadhārayasaṃjñāmāha–tatpuruṣaḥ samānā. samān Sū #735
See More
atha karmadhārayakāryaṃ vakṣyankaramadhārayasaṃjñāmāha–tatpuruṣaḥ samānā. samānam-
ekamadhikaraṇaṃ=vācyaṃ yayoḥ padayoḥ, te samānādhikaraṇe pade, te asya sta iti samānādhikaraṇaḥ,
matvarthīyo'rśāadyac. samānādhikaraṇānekapadāvayavakastatpuruṣaḥ karmadhārayasaṃjñako
bhavatītyarthaḥ. tatpuruṣādhikāre iyaṃ saṃjñā na kṛtā, tathā
satyekasaṃjñādhikārātkarmadhāradhārayasaṃjñayā tatpuruṣasaṃjñā bādhyetetyāhuḥ.
Bālamanoramā2:
tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ 735, 1.2.42 atha karmadhārayakāryaṃ va
See More
tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ 735, 1.2.42 atha karmadhārayakāryaṃ vakṣyankaramadhārayasaṃjñāmāha--tatpuruṣaḥ samānā. samānam-ekamadhikaraṇaṃ=vācyaṃ yayoḥ padayoḥ, te samānādhikaraṇe pade, te asya sta iti samānādhikaraṇaḥ, matvarthīyo'rśāadyac. samānādhikaraṇānekapadāvayavakastatpuruṣaḥ karmadhārayasaṃjñako bhavatītyarthaḥ. tatpuruṣādhikāre iyaṃ saṃjñā na kṛtā, tathā satyekasaṃjñādhikārātkarmadhāradhārayasaṃjñayā tatpuruṣasaṃjñā bādhyetetyāhuḥ.
Tattvabodhinī1:
tatpuruṣaḥ. samānādhikaraṇaśabdo'rsāadyajantaḥ. samānādhikaraṇapā\ufffdka
ityar Sū #650
See More
tatpuruṣaḥ. samānādhikaraṇaśabdo'rsāadyajantaḥ. samānādhikaraṇapā\ufffdka
ityarthaḥ.\t
Tattvabodhinī2:
tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ 650, 1.2.42 tatpuruṣaḥ. samānādhikaraṇ
See More
tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ 650, 1.2.42 tatpuruṣaḥ. samānādhikaraṇaśabdo'rsāadyajantaḥ. samānādhikaraṇapā()ka ityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents