Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सार्वधातुकमपित् sārvadhātukamapit
Individual Word Components: sārvadhātukam apit
Sūtra with anuvṛtti words: sārvadhātukam apit ṅit (1.2.1)
Compounds2: p it yasya saḥ pit, bahuvrīhiḥ। na pit apit, nañtatpuruṣaḥ।
Type of Rule: atideśa

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

A {Sârvadhâtuka} (III.4.1.3) affix not having an indicatory ((p)) is like ṅit. Source: Aṣṭādhyāyī 2.0

Sārvadhātuka [= tiṄ, Ś-IT 3.4.1.3 = Present System] affixes not marked with P as IT [function like those marked with Ṅ as IT 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Apit sārvadhātukaṃ ṅidvat bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.1

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:sārvadhātukagrahaṇam kimartham |
2/13:apit iti iyati ucyamāne ārdhadhātukasya api apitaḥ ṅittvam prasajyeta : kartā hartā |
3/13:na eṣaḥ doṣaḥ |
4/13:ācāryapravṛttiḥ jñāpayati na anena ārdhadhātukasya ṅittvam bhavati iti yat ayam ārdhadhātukīyān kān cit ṅitaḥ karoti : caṅaṅnajiṅṅvanibathaṅnaṅaḥ |
5/13:sārvadhātuke api etat jñāpakam syāt |
See More


Kielhorn/Abhyankar (I,193.15-22) Rohatak (II,10-11)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: sārvadhātukaṃ yadapit tan ṅidvad bhavati. kurutaḥ. kurvanti. cinutaḥ. cinvanti.    See More

Kāśikāvṛttī2: sārvadhātukam apit 1.2.4 sārvadhātukaṃ yadapit tan ṅidvad bhavati. kurutaḥ. kur   See More

Nyāsa2: sārvadhātukamapit. , 1.2.4 "apit" iti. kimayaṃ prasajyapratiṣedhaḥ? ut   See More

Laghusiddhāntakaumudī1: apitsārvadhātukaṃ ṅidvat. śṛṇutaḥ.. Sū #502

Laghusiddhāntakaumudī2: sārvadhātukamapit 502, 1.2.4 apitsārvadhātukaṃ ṅidvat. śṛṇutaḥ

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

kurutaḥ, kurvanti cinutaḥ, cinvanti


Research Papers and Publications


Discussion and Questions