Kāśikāvṛttī1: sārvadhātukaṃ yadapit tan ṅidvad bhavati. kurutaḥ. kurvanti. cinutaḥ. cinvanti.
See More
sārvadhātukaṃ yadapit tan ṅidvad bhavati. kurutaḥ. kurvanti. cinutaḥ. cinvanti.
sārvadhatukam iti kim? kartā. kartum. kartavyam. apititi kim? karoti. karoṣi.
karomi.
Kāśikāvṛttī2: sārvadhātukam apit 1.2.4 sārvadhātukaṃ yadapit tan ṅidvad bhavati. kurutaḥ. kur See More
sārvadhātukam apit 1.2.4 sārvadhātukaṃ yadapit tan ṅidvad bhavati. kurutaḥ. kurvanti. cinutaḥ. cinvanti. sārvadhatukam iti kim? kartā. kartum. kartavyam. apititi kim? karoti. karoṣi. karomi.
Nyāsa2: sārvadhātukamapit. , 1.2.4 "apit" iti. kimayaṃ prasajyapratiṣedhaḥ? ut See More
sārvadhātukamapit. , 1.2.4 "apit" iti. kimayaṃ prasajyapratiṣedhaḥ? uta paryudāsaḥ? kiñcātra? pūrvasmin pakṣe loḍuttamapuruṣasyaikavacanasya "āḍuttamasya picca" 3.4.92 ityāṭi piti kṛte tudānītyatrāḍ()vikaraṇākārayoḥ pidapitorekādeśaḥ paraṃ prati "antādivacca" 6.1.82 ityādidbhāvāt pidgrahaṇena gṛhrate iti pittvam , pittve ca satyapiditi ṅittvapratiṣedhaḥ syāt, tataśca dhātorguṇaḥ prasajyeta. itaratra tu pakṣe "cyavante, plavante" ityatra śabantādeśākārayoḥ pidapitorya ekādeśastasya pito'nyatvāt ṅittvamapādyeta, tataśca dhātorguṇo na prāpnoti? pito'nyatvaṃ tvekādeśasya sarvaṃ pratyādivattvāt paragrahaṇena grahaṇāt, ucyate,yathecchasi tathaivāstu, ubhayathāpyadoṣaḥ. pūrvatra tāvadadoṣaḥ; yasmādapitoreva tudānītyatraikādeśaḥ, na pidapitoḥ. tathā hi-- "āḍuttamasya picca" 3.4.92 loḍuttamapuruṣasyaiva pittvaṃ vidhīyate, na tvāṭaḥ. itaratrāpyadoṣaḥ, yasmādapidityanena sārvadhātukaṃ viśiṣyate-- pito'nyat sārvadhātukamapiditi. na cāntaśabdākāraḥ sārvadhātukam, kiṃ tarhi? tadekadeśaḥ. yaccātra sārvadhātukaṃ na ca tena sahaikādeśaḥ, yena sahaikādeśo na ca tatsārvadhātukam;tena yadyapyayamekādeśaḥ pito'nyaḥ; tathāpi sārvadhātukaṃ na bhavatīti tatkuto ṅittvasya prasaṅgaḥ? atha vā bhavatu ṅittavam, satyapi tasya ṅittve tasmin nāsti guṇābhāvaprasaṅgaḥ? yasmāt "vārṇādāṅgaṃ balīyaḥ" (vyā.pa.39) iti vacanādeśāddhi prāgeva "cyavante, plavante" ityatra guṇena bhavitavyam.
"kurutaḥ" iti. tato ṅittve sati vikaraṇasya guṇo na bhavati. karoterasya "ata ut sārvadhātuke" 6.4.130 ityuttvaṃ bhavati. tatra hi "gamahana" 6.4.98 ityādisūtrāt kṅitītyanuvartate॥
Laghusiddhāntakaumudī1: apitsārvadhātukaṃ ṅidvat. śṛṇutaḥ.. Sū #502
Laghusiddhāntakaumudī2: sārvadhātukamapit 502, 1.2.4 apitsārvadhātukaṃ ṅidvat. śṛṇutaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents