Kāśikāvṛttī1: udāttānudāttasvarasamāhāraḥ svaritaḥ ityuktam. tatra na jñāyate kasminnaṃśe
udāt See More
udāttānudāttasvarasamāhāraḥ svaritaḥ ityuktam. tatra na jñāyate kasminnaṃśe
udāttaḥ kasminnanudāttaḥ, kiyān vā udāttaḥ kiyān vā anudāttaḥ iti. tadubhayam
anenā'khyāyate. tasya svaritasya ādāvardhahrasvam udāttam, pariśiṣṭam anudāttam.
ardhahrasvam iti ca ardhamātraupalakṣyate. hrasvagrahaṇam atantram. sarveṣām eva
hrasvadīrghaplutānāṃ svaritānām eṣa svaravibhāgaḥ. śikyam ityatra ardhamātrā ādita
udātta, aparārdhamātrā anudāttā, ekaśrautir vā. kanyā ityatra ardhamātrā ādita
udattā adhyardhamātrā anudāttā. māṇavaka3 māṇavaka 8-2-103 ityatra ardhamātrā ādita
udāttā ardhatṛtīyamātrā anudāttā.
Kāśikāvṛttī2: tasyā'dita udāttam ardhahrasvam 1.2.32 udāttānudāttasvarasamāhāraḥ svaritaḥ ity See More
tasyā'dita udāttam ardhahrasvam 1.2.32 udāttānudāttasvarasamāhāraḥ svaritaḥ ityuktam. tatra na jñāyate kasminnaṃśe udāttaḥ kasminnanudāttaḥ, kiyān vā udāttaḥ kiyān vā anudāttaḥ iti. tadubhayam anenā'khyāyate. tasya svaritasya ādāvardhahrasvam udāttam, pariśiṣṭam anudāttam. ardhahrasvam iti ca ardhamātraupalakṣyate. hrasvagrahaṇam atantram. sarveṣām eva hrasvadīrghaplutānāṃ svaritānām eṣa svaravibhāgaḥ. śikyam ityatra ardhamātrā ādita udātta, aparārdhamātrā anudāttā, ekaśrautir vā. kanyā ityatra ardhamātrā ādita udattā adhyardhamātrā anudāttā. māṇavaka3 māṇavaka 8.2.103 ityatra ardhamātrā ādita udāttā ardhatṛtīyamātrā anudāttā.
Nyāsa2: tasyādita udāttardhahyasvam. , 1.2.32 ādau = āditaḥ, saptamyrathe tasiḥ. ayameva See More
tasyādita udāttardhahyasvam. , 1.2.32 ādau = āditaḥ, saptamyrathe tasiḥ. ayameva nirdeśo jñāpakaḥ-- "ādyādibhyastasirbhavati" ityatra. tena tasiprakaraṇe "ādyādibhyaḥ upasaṃkhyānam" (vā.634) ityetanna vkatavyaṃ bhavati. "adrdhahyasvam" iti. hyasvasyādrdhamityarthaḥ. "ardhaṃ napuṃsakam" 2.2.2 iti samāsaḥ. tataśca "paravalliṅgam" 2.4.26 ityādinā puṃlliṅgena bhavitavyam, hyasvaśabdasya puṃlliṅgatvāt, naitadasti; hyasvaśabdo hi pramāṇaviśeṣaṃ guṇamupādāya pravṛttaḥ, "guṇavanacānāñcāśrayaliṅgavacanāni" iti guṇavacanatvāc śuklaśabda eva hyasvaśabdastriliṅgaḥ. "hyasvaḥ" iti mātrikasya saṃjñā kṛtā, tasyaiva vibhāgaḥ syāt, na tu dīrghaplutayorityāśaṅkyāha-- "adrdhahyasvam" ityādi. hyasvasyādrdhamadrdhamātrā bhavati, ato'drdhamātrā bhavati, ato'drdhahyasvagrahaṇenādrdhamātropalakṣyate. tata eva ca tasyetyuktam. trayāṇāṃ hyasvadīrghaplutānāṃ svaritānāṃ nirdeśārtham. yadi cādrdhahyasvagrahaṇamadrdhamātropalakṣaṇam, atastrayāṇāṃ nirdeśo'rthavān bhavati; nānyathā.
"hyasvagrahaṇamatantrama" iti. atantrapradhānam, upalakṣaṇārthatvāt. yathā kākebhyo dadhi rakṣyatāmityatrakākāḥ. tena sarveṣāmeva hyasvādīnāmeṣa svaritavibhāgo bhavati. nanvevamapyāṣṭamikasya svaritasya vibhāgo na sidhyati, tasyāsiddhatvāt, naitadevam; yasmāt paravidhiḥ pūrvavidhāvasiddhaḥ. na cāyaṃ vidhiḥ, kiṃ tarhi? tasya vihitasya vibhāgākhyānārthaḥ. atha vā-- "na mu ne" 8.2.3 ityatra neti yogavibhāgāt siddhaṃ bhavati॥."evaśrirvā" iti. pūrvo bhāgo'yamudāttaḥ paṭutaraḥ. tenoparajyamānastadrūpatāmivāpannaḥ paro
bhāgaḥ sphaṭikamaṇirivopadhānenoparaktaḥ śuddhenodāttena bhinnaśrutikatvādanudāttavyapadeśaṃ nārhati. udāttavyapadeśamapi nārhati; uparāgamātratvāt. tasmādekaśrutiriti kecit. anye tvāhuḥ-- pūrveṇa bhāgenānupajātarūpātiśayena noparajyate yadottarabhāgastadā svena rūpeṇa pratibhānādanudātta iti vyapadiśyate. yadā tūpadhānena sphaṭikamaṇiriva pūrveṇa bhāgena paṭīyasodāttenābhibhūyānurajyamānastadrūpatāmivopapadyate tadaikaśrutiriti vyapadiśyate. pūrvabhāgaśruterabhinnaikā tulyākārā śrutiryasyeti kṛtvā. na hi tadānīṃ pūrvottarayoḥ svaritaśrutiṃ prati kaścit bhedo'sti; dvayorapyudāttaguṇavattayā pratīyamānatvanāditi.
Siddhāntakaumudī1: hrasvagrahaṇamatantram . svaritasyādito'rdhamudāttaṃ boddhyam . uttarārddhaṃ tu Sū #8 See More
hrasvagrahaṇamatantram . svaritasyādito'rdhamudāttaṃ boddhyam . uttarārddhaṃ tu pariśeṣādanudāttam . tasya codāttasvaritaparatve śravaṇaṃ spaṣṭam . anyatra tūdātta śruti prātiśākhye prasiddhā . ’k 1 vo'śvā,’ ’rathānāṃ’ na ye 2 'rā, śatacakraṃ yo 3 'hā’ ityādiṣvanudāttaśrutiḥ . agnimiḻe’ ityādāvudāttaśrutiḥ . sa navavidho'pi pratyekamanunāsikānanunāsikatvābhyāṃ dvidhā ॥
Bālamanoramā1: phalitamāha–udāttatvānudāttatve ityādinā. nanu
udāttatvānudāttatvayorekasminnap Sū #10 See More
phalitamāha–udāttatvānudāttatve ityādinā. nanu
udāttatvānudāttatvayorekasminnapi melane kasminbhāge udāttatvasya samāveśaḥ ,
kasminbhāge anudāttatvasya samāveśa ityata āha-tasyāditaḥ. tasya = svaritasya āditaḥ =
pūrvabhāge ardhahyasvamudāttamityarthaḥ pratīyate. evaṃ sati dīrghasvarite iyaṃ
vyavasthā na syāt. ata āha - hyasvagrahaṇatantramiti. tantraṃ = pradhānam. `tantraṃ
pradhāne siddhānte' iti kośaḥ. na vidyate tantraṃ vācyārthalakṣaṇaṃ pradhānaṃ yasya
tat atantraṃ. avivakṣitārthakamityarthaḥ. hyasvagrahaṇaṃ na kartavyamiti yāvat.
dīrghasvarite'pyuttarabhāgasya vede anudāttatvadarśanāditi bhāvaḥ. tataśca phalitamāha–
svaritasyādito'rdhamudāttaṃ bodhyamiti. nanu anudāttatvasya niveśavyavasthā kuto
noktetyata āha–uttarārdhaṃ tviti. nanu evaṃ sati agnimīla ityatra īkāre svarite
kathamuttarārdhamanudāttaṃ netyata āha–tasya ceti. cakāro vākyālaṅkāre. tasya
anudāttabhāgasya udāttasvaritaparatve udāttasvaritau paro yasmāt saḥ udāttasvaritaparaḥ.
tasya bhāvaḥ udāttasvaritaparatvam. udāttaparakatve svaritaparakatve vā sati śravaṇaṃ
spaṣṭaṃ bhavatītyarthaḥ. anyatreti. udāttasvaritaparakatvābhāve anudāttapracayaparakatve,
anudāttabhāgasya udāttataratvāparaparyāyā udāttaśrutiḥ ṛgvedaprātiśākhye
vihitetyarthaḥ. tatra tvevamuktam–anudāttaḥ paraḥ śeṣaḥ sa udāttaśrutirna
cet.udāttaṃ vocyate kiṃcitsvaritaṃ vā'kṣaraṃ param॥'
pūrvabhāgasya udāttatve sati paraḥ śeṣa uttarabhāgaḥ anudāttaḥ pratyetavyaḥ. saḥ paraḥ
śeṣaḥ udāttaśrutiḥ kvacidbhavati. kiṃ sarvatra evaṃ?, netyāha–na cedityādinā.
udāttaṃ svaritaṃ vā kiñcidakṣaraṃ paraṃ nocyate cediti yojanā. tatra anudāttabhāgasya
spaṣṭaṃ śravaṇamudāhmatya darśayati–ketyādinā ityādiṣvanudātta ityantenā tatra
`kva' iti hyasvasvaritaḥ. sa tāvat `vo' ityokārātmakodāttaparakaḥ. `ye'rā'
ityekāro dīrghasvaritaḥ. sa ca `rā' ityākārātmakodāttaparaḥ. `śatacakraṃ yo' ityokāraḥ
kampasvaritaḥ. sa tu `hra' ityakārātmakasvaritaparakaḥ. ityevamādipradeśeṣu
anudāttabhāgaḥ spaṣṭaṃ śrūyata ityarthaḥ. anyatra tūdāttaśrutirityetadudāhmatya
darśayati-agnimīḻe ityādāvudāttaśrutiriti. padakāle agnimityantodāttam. īḻa
iti anudāttam. tatra `udāttādanudāttasya svaritaḥ' iti saṃhitāyāmīkāraḥ svaritaḥ.
`svaritātsaṃhitāyāmanudāttānām' ityekāraḥ pracayaḥ. tataśca īkāraḥ svarita
udāttasvaritaparako na bhavatīti taduttarabhāgasya udāhmataprātiśākhyavacanena
udāttataratvātmikā udāttaśrutireva bhavatītyarthaḥ. tadevamudāttahyasvaḥ
anudāttahrasvaḥ svaritahyasva iti hyasvastrividhaḥ. evaṃ dīrgho'pi trividhaḥ. tathā
pluto'pi. tataśca ekaiko'c? navavidha iti sthitam. sa navavidho'pīti. uktarītyā
navavidho'pi saḥ = ac, anunāsikatvena ananunāsikatvena ca dvidhā = dvābhyāṃ
prakārābhyāṃ vartate ityarthaḥ.
Bālamanoramā2: tasyādita udāttamardhahyasvam 10, 1.2.32 phalitamāha--udāttatvānudāttatve ityādi See More
tasyādita udāttamardhahyasvam 10, 1.2.32 phalitamāha--udāttatvānudāttatve ityādinā. nanu udāttatvānudāttatvayorekasminnapi melane kasminbhāge udāttatvasya samāveśaḥ , kasminbhāge anudāttatvasya samāveśa ityata āha-tasyāditaḥ. tasya = svaritasya āditaḥ = pūrvabhāge ardhahyasvamudāttamityarthaḥ pratīyate. evaṃ sati dīrghasvarite iyaṃ vyavasthā na syāt. ata āha - hyasvagrahaṇatantramiti. tantraṃ = pradhānam. "tantraṃ pradhāne siddhānte" iti kośaḥ. na vidyate tantraṃ vācyārthalakṣaṇaṃ pradhānaṃ yasya tat atantraṃ. avivakṣitārthakamityarthaḥ. hyasvagrahaṇaṃ na kartavyamiti yāvat. dīrghasvarite'pyuttarabhāgasya vede anudāttatvadarśanāditi bhāvaḥ. tataśca phalitamāha--svaritasyādito'rdhamudāttaṃ bodhyamiti. nanu anudāttatvasya niveśavyavasthā kuto noktetyata āha--uttarārdhaṃ tviti. nanu evaṃ sati agnimīla ityatra īkāre svarite kathamuttarārdhamanudāttaṃ netyata āha--tasya ceti. cakāro vākyālaṅkāre. tasya anudāttabhāgasya udāttasvaritaparatve udāttasvaritau paro yasmāt saḥ udāttasvaritaparaḥ. tasya bhāvaḥ udāttasvaritaparatvam. udāttaparakatve svaritaparakatve vā sati śravaṇaṃ spaṣṭaṃ bhavatītyarthaḥ. anyatreti. udāttasvaritaparakatvābhāve anudāttapracayaparakatve, anudāttabhāgasya udāttataratvāparaparyāyā udāttaśrutiḥ ṛgvedaprātiśākhye vihitetyarthaḥ. tatra tvevamuktam--anudāttaḥ paraḥ śeṣaḥ sa udāttaśrutirna cet.udāttaṃ vocyate kiṃcitsvaritaṃ vā'kṣaraṃ param॥"--iti svarite pūrvabhāgasya udāttatve sati paraḥ śeṣa uttarabhāgaḥ anudāttaḥ pratyetavyaḥ. saḥ paraḥ śeṣaḥ udāttaśrutiḥ kvacidbhavati. kiṃ sarvatra evaṃ(), netyāha--na cedityādinā. udāttaṃ svaritaṃ vā kiñcidakṣaraṃ paraṃ nocyate cediti yojanā. tatra anudāttabhāgasya spaṣṭaṃ śravaṇamudāhmatya darśayati--ketyādinā ityādiṣvanudātta ityantenā tatra "kva" iti hyasvasvaritaḥ. sa tāvat "vo" ityokārātmakodāttaparakaḥ. "ye'rā" ityekāro dīrghasvaritaḥ. sa ca "rā" ityākārātmakodāttaparaḥ. "śatacakraṃ yo" ityokāraḥ kampasvaritaḥ. sa tu "hra" ityakārātmakasvaritaparakaḥ. ityevamādipradeśeṣu anudāttabhāgaḥ spaṣṭaṃ śrūyata ityarthaḥ. anyatra tūdāttaśrutirityetadudāhmatya darśayati-agnimīḻe ityādāvudāttaśrutiriti. padakāle agnimityantodāttam. īḻa iti anudāttam. tatra "udāttādanudāttasya svaritaḥ" iti saṃhitāyāmīkāraḥ svaritaḥ. "svaritātsaṃhitāyāmanudāttānām" ityekāraḥ pracayaḥ. tataśca īkāraḥ svarita udāttasvaritaparako na bhavatīti taduttarabhāgasya udāhmataprātiśākhyavacanena udāttataratvātmikā udāttaśrutireva bhavatītyarthaḥ. tadevamudāttahyasvaḥ anudāttahrasvaḥ svaritahyasva iti hyasvastrividhaḥ. evaṃ dīrgho'pi trividhaḥ. tathā pluto'pi. tataśca ekaiko'c? navavidha iti sthitam. sa navavidho'pīti. uktarītyā navavidho'pi saḥ = ac, anunāsikatvena ananunāsikatvena ca dvidhā = dvābhyāṃ prakārābhyāṃ vartate ityarthaḥ.
Tattvabodhinī1: atantramiti. avivakṣitamityarthaḥ. tasya codāttasvaritaparatva iti. udāttasvari Sū #10 See More
atantramiti. avivakṣitamityarthaḥ. tasya codāttasvaritaparatva iti. udāttasvaritau
parau yasmāttadudāttasvaritaparaṃ, tasya bhāvastattvaṃ, tasmin sati=udātto vā svarito
vā paraścetpūrvasya svaritasya yaduttarādrdhamanudāttaṃ tasya śravaṇaṃ
spaṣṭamityarthaḥ. anyatreti. udāttasvaritaparatvā'bhāve. kveti. `kimo't'.
`titsvaritam'. va iti. anudāttaṃ sarvamapādādau' ityadhikārādanudāttaḥ. a\ufffdāā
iti. aśe kvani nitslakeṇādyudāttam. saṃhitāyāṃ tu `ekādeśa udāttenodāttaḥ'
ityokāra udāttaḥ. udāttaparatve hyasvasvaritasyodāharaṇamuktvā
dīrghasvaritasyodāharaṇamāha-rathānāṃ na yayiti. `ye' `arā' iti padadvayamapi
phiṭsvareṇāntodāttam. ekādeśastu pakṣe svaritaḥ, `svarito vānudātte padādau'
ityukteḥ. svaritaparatve udāharaṇamāha-śatacakramiti. ya iti–phiṭsvareṇāntodāttaḥ,
tataḥ parasya sakārasya rutve utve kṛta ādguṇe ca udāttenaikādeśādokāra udāttaḥ॥ ahra
iti. svaritāntatvādakārasya śeṣanighātatve, okāreṇa saha ekādeśe ca kṛte `svarito
vānudātte padādau' ityokāraḥ svaritaḥ॥ kathamahrasya svaritāntatvamiti cedatrāhuḥ-`aha
vyāptai' ityasmātkarmaṇi ṇyat. `titsvaritam'. vṛddhābhāvastu
saṃjñāpūrvakavidheranityatvāditi. `nodāttasvarita-' iti niṣedhastvanantarasyeti
nyāyāt `udāttāt-' iti prāptasya. yadā'herityarthe'hraḥ vṛtrasyetyarthaḥ ,
tadā `chandasi vā vacanam' iti guṇā'bhāvaḥ. `udāttasvaritayoḥ' iti svaritaḥ. `udāttayaṇa'
iti tu na, chāndasatvāt. agnimīla iti. īkāraḥ svaritaḥ, le iti tu pracayāparaparyāyā
ekaśrutiriti ca svaraprakriyāyāṃ mūla eva sphuṭībhaviṣyati.
Tattvabodhinī2: tasyādita udāttamardhahyasvam 10, 1.2.32 atantramiti. avivakṣitamityarthaḥ. tasy See More
tasyādita udāttamardhahyasvam 10, 1.2.32 atantramiti. avivakṣitamityarthaḥ. tasya codāttasvaritaparatva iti. udāttasvaritau parau yasmāttadudāttasvaritaparaṃ, tasya bhāvastattvaṃ, tasmin sati=udātto vā svarito vā paraścetpūrvasya svaritasya yaduttarādrdhamanudāttaṃ tasya śravaṇaṃ spaṣṭamityarthaḥ. anyatreti. udāttasvaritaparatvā'bhāve. kveti. "kimo't". "titsvaritam". va iti. anudāttaṃ sarvamapādādau" ityadhikārādanudāttaḥ. a()āā iti. aśe kvani nitslakeṇādyudāttam. saṃhitāyāṃ tu "ekādeśa udāttenodāttaḥ" ityokāra udāttaḥ. udāttaparatve hyasvasvaritasyodāharaṇamuktvā dīrghasvaritasyodāharaṇamāha-rathānāṃ na yayiti. "ye" "arā" iti padadvayamapi phiṭsvareṇāntodāttam. ekādeśastu pakṣe svaritaḥ, "svarito vānudātte padādau" ityukteḥ. svaritaparatve udāharaṇamāha-śatacakramiti. ya iti--phiṭsvareṇāntodāttaḥ, tataḥ parasya sakārasya rutve utve kṛta ādguṇe ca udāttenaikādeśādokāra udāttaḥ॥ ahra iti. svaritāntatvādakārasya śeṣanighātatve, okāreṇa saha ekādeśe ca kṛte "svarito vānudātte padādau" ityokāraḥ svaritaḥ॥ kathamahrasya svaritāntatvamiti cedatrāhuḥ-"aha vyāptai" ityasmātkarmaṇi ṇyat. "titsvaritam". vṛddhābhāvastu saṃjñāpūrvakavidheranityatvāditi. "nodāttasvarita-" iti niṣedhastvanantarasyeti nyāyāt "udāttāt-" iti prāptasya. yadā'herityarthe'hraḥ vṛtrasyetyarthaḥ , tadā "chandasi vā vacanam" iti guṇā'bhāvaḥ. "udāttasvaritayoḥ" iti svaritaḥ. "udāttayaṇa" iti tu na, chāndasatvāt. agnimīla iti. īkāraḥ svaritaḥ, le iti tu pracayāparaparyāyā ekaśrutiriti ca svaraprakriyāyāṃ mūla eva sphuṭībhaviṣyati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents