Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तस्यादित उदात्तमर्धह्रस्वम् tasyādita udāttamardhahrasvam
Individual Word Components: tasya āditaḥ udāttam ardhahrasvam
Sūtra with anuvṛtti words: tasya āditaḥ udāttam ardhahrasvam
Compounds2: ardhaṃ hrasvasya ardhahrasvam, {ardhaṃ napuṃsakam (2।2।2)} ityanena tatpuruṣasamāsaḥ।
Type of Rule: ākhyāna

Description:

Of it (svarita) the first portion is {udâtta}, to the extent of a half measure, or prosodial length. Source: Aṣṭādhyāyī 2.0

Of that (tásya) [svaritá 31] the duration of half a mora (ardhahrasvá) vowel (aC) 28 from the beginning (ādítaḥ) is udātta `high-pitched'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Tasya iti sāpekṣakaṃ padaṃ svaritaḥ ityetam anukarṣati {āditaḥ} ityatra {tasiprakaraṇo ādyādibhya upasaṅkhyānam (vā॰ 5444)} ityanena vārttikena tasiḥ pratyayaḥ, {taddhitaścāsa॰ (1137)} ityanenāvyayatvam ardhahrasvamātram ardhahrasvaṃ, mātraco'tra {pramāṇe lo vaktavyaḥ (vā॰ 5237)} ityanena vārttikena lopaḥ draṣṭavyaḥ tasya svaritasya ādau, ardhahrasvam udāttaṃ bhavati, śeṣam anudāttam Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.31

Mahābhāṣya: With kind permission: Dr. George Cardona

1/34:ardhahrasvam iti ucyate |
2/34:tatra dīrghaplutayoḥ na prāpnoti |
3/34:kanyā śaktike3 śaktike |
4/34:na eṣaḥ doṣaḥ |
5/34:mātracaḥ atra lopaḥ draṣṭavyaḥ |
See More


Kielhorn/Abhyankar (I,208.11-209.4) Rohatak (II,48-50)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: udāttānudāttasvarasamāhāraḥ svaritaḥ ityuktam. tatra na jñāyate kasminnaṃśe udāt   See More

Kāśikāvṛttī2: tasyā'dita udāttam ardhahrasvam 1.2.32 udāttānudāttasvarasamāhāraḥ svaritaḥ ity   See More

Nyāsa2: tasyādita udāttardhahyasvam. , 1.2.32 ādau = āditaḥ, saptamyrathe tasiḥ. ayameva   See More

Siddhāntakaumudī1: hrasvagrahaṇamatantram . svaritasyādito'rdhamudāttaṃ boddhyam . uttarārddhatu Sū #8   See More

Bālamanoramā1: phalitamāha–udāttatvānudāttatve ityādinā. nanu udāttatvānudāttatvayorekasminnap Sū #10   See More

Bālamanoramā2: tasyādita udāttamardhahyasvam 10, 1.2.32 phalitamāha--udāttatvānudāttatve itdi   See More

Tattvabodhinī1: atantramiti. avivakṣitamityarthaḥ. tasya codāttasvaritaparatva iti. uttasvari Sū #10   See More

Tattvabodhinī2: tasyādita udāttamardhahyasvam 10, 1.2.32 atantramiti. avivakṣitamityarthaḥ. tasy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

kva॑, ka॒nyā॑


Research Papers and Publications


Discussion and Questions