Kāśikāvṛttī1: ū iti trayāṇām ayaṃ mātrikadvimātrikatrimātrikāṇāṃ praśliṣṭanirdeśaḥ.
hrasvadīrg See More
ū iti trayāṇām ayaṃ mātrikadvimātrikatrimātrikāṇāṃ praśliṣṭanirdeśaḥ.
hrasvadīrghaplutaḥ iti dvandvaikavad bhāve puṃlliṅganirdeśaḥ. u ū ū3 ityevaṃ
kālo aj yathākramaṃ hrasvadīrghaplutaḥ ityevaṃ saṃjño bhavati. ukālo hrasvaḥ dadhi.
madhu. ūkālo dīrghaḥ kumārī. gaurī. ū3kālaḥ plutaḥ devadatta3 atra nvasi. kālagrahaṇaṃ
parimāṇārtham. dīrghaplutayoḥ hrasvasaṃjñā mā bhūt. ālūya, pralūya, hrasvasya piti
kṛti tuk 6-1-71 iti tuṅ na bhavati. ajgrahaṇaṃ saṃyogācsamudāyanivṛttyartham.
pratakṣya, prarakṣya, hrasvāśrayas tuṅ mā bhūt. titaucchātram, dīrghāt
6-1-75, padāntād vā 6-1-76 iti vibhāṣā tuṅ mā bhūt.
hrasvadīrghaplutapradeśāḥ hrasvo napuṃsake prātipadikasya 1-2-47.
akṛtsarvadhātukayor dīrghaḥ 7-4-25. vākyasya ṭeḥ pluta udāttaḥ 8-2-82.
Kāśikāvṛttī2: ūkālo 'jjhrasvadīrghaplutaḥ 1.2.27 ū iti trayāṇām ayaṃ mātrikadvimātrikatrimātr See More
ūkālo 'jjhrasvadīrghaplutaḥ 1.2.27 ū iti trayāṇām ayaṃ mātrikadvimātrikatrimātrikāṇāṃ praśliṣṭanirdeśaḥ. hrasvadīrghaplutaḥ iti dvandvaikavad bhāve puṃlliṅganirdeśaḥ. u ū ū3 ityevaṃ kālo aj yathākramaṃ hrasvadīrghaplutaḥ ityevaṃ saṃjño bhavati. ukālo hrasvaḥ dadhi. madhu. ūkālo dīrghaḥ kumārī. gaurī. ū3kālaḥ plutaḥ devadatta3 atra nvasi. kālagrahaṇaṃ parimāṇārtham. dīrghaplutayoḥ hrasvasaṃjñā mā bhūt. ālūya, pralūya, hrasvasya piti kṛti tuk 6.1.69 iti tuṅ na bhavati. ajgrahaṇaṃ saṃyogācsamudāyanivṛttyartham. pratakṣya, prarakṣya, hrasvāśrayas tuṅ mā bhūt. titaucchātram, dīrghāt 6.1.73, padāntād vā 6.1.73 iti vibhāṣā tuṅ mā bhūt. hrasvadīrghaplutapradeśāḥ hrasvo napuṃsake prātipadikasya 1.2.47. akṛtsarvadhātukayor dīrghaḥ 7.4.25. vākyasya ṭeḥ pluta udāttaḥ 8.2.82.
Nyāsa2: ūkālo'jjhrasvadīrghaplutaḥ. , 1.2.27 ūḥ kālo yasyācaḥ sa ūkālaḥ. nanu cāyukto'ya See More
ūkālo'jjhrasvadīrghaplutaḥ. , 1.2.27 ūḥ kālo yasyācaḥ sa ūkālaḥ. nanu cāyukto'yaṃ nirdeśaḥ, tathā hi-- ū iti śabdaḥ kālastu kriyā, tat kuto'tra sāmānādhikaraṇyam? naiṣa doṣaḥ; yasmāt "ū" ityetatsahacaritāyāmuccāraṇakriyāyāmiha sāhacaryāt "ū" ityeṣa śabdo vatrtate, evamapyayuktam; yataḥ "ū" ityetatsahacaritaṃ yaduccāraṇaṃ tadūkārasyaiva, nānyasyācaḥ. tatkathaṃ so'nyasambnadhinyā kriyayā ūkāralaḥ syāt, na hi yajñadattasambandhinībhiścitragavībhirdevadattaścitragurbhavati? ayamapyadoṣaḥ; vatyarthasyeha gamayantītyuktametat. tadetaduktaṃ bhavati-- "ū" ityetatsahaciratayoccāraṇakriyayā tulyoccāraṇakriyā kālālakhyā yasyācaḥ sa ūkāla iti. nanu ca ūkāla ityekaḥ saṃjñī, saṃjñāstu tistraḥ, tato vaiṣamyāt saṃkhyātānudeśo na prāpnotīti yo manyeta, taṃ pratyāha-- "ū iti trayāṇām" ityādi. mātrikāṇāṃ
trayāṇāmakaḥ savarṇe 6.1.97 dīrghatvamekādeśaṃ kṛtvā "ū" iti nirdeśaḥ kṛta ityarthaḥ. kutaḥ punaretadvijñāyate trayāṇāmekaḥ praśleṣanirdeśa iti? tisṛṇāṃ saṃjñānāṃ vidhānasāmathryāt. na hrekasya bhinnaprayojanamantareṇānekasaṃjñāvidhānamarthavadbhavati. na cehaikasyānekasaṃjñākaraṇe bhinnaprayojanamasti. "hyasvadīrghapluta" iti yadyeka evāyaṃ śabdaḥ saṃjñā syāt, lāghavārthatvāt saṃjñākaraṇasya, mahatyāḥ saṃjñāyāḥ karaṇamayuktaṃ syāt. kiñca-- āvṛttidharmāṇaḥ saṃjñāśabdāḥ pradeśeṣu bhavanti, na cāyaṃ samudāya saṃjñāśabdāḥ pradeśeṣu bhavanti, na cāyaṃ samudāyaḥ pradeśeṣvāvatryate,api tu pratyekaṃ hyasvādiśabdāḥ. tasmāt teṣāṃ dvandvaṃ kṛtvā nirdeśa iti matvāha- "hyasvadīrghaplutaḥ" ityādiḥ. dvandvaikavadbhāvastu "sarvo dvandvo vibhāṣayaikavadbhavati" iti vacanāt. nanu ca dvandvaikavadbhāve "sa napuṃsakam" 2.4.17 iti nupaṃsakatvena bhavitavyam, tatkathaṃ
puṃlliṅgena nirdeśaḥ, sautratvānnirdeśasya. chandasi "vyatyayo bahulam" 3.1.85 iti liṅgavyatyaya uktaḥ. "chandovatsūtrāṇi bhavanti" (ma.bhā.1.1.1) ityaviruddhāsya
puṃlliṅgatā. u ū ū3 ityanayā ānupūrvyaiṣāṃ praśleṣa iti darśayati. kutaḥ punareṣa niścayaḥ-- eṣaivaiṣāmānupūrvīti? evaṃ manyate-- "vibhāṣā pṛṣṭaprativacane heḥ" 8.2.93 ityekamātrikasya heḥ plutavidhānājjñāyate-- na mātriko'ntya iti. antyatve hi sati tasya plutasaṃjñā syāt. evañca plutavidhānamanarthaṃ syāt. dvimātriko'pyantyo na bhavati; "omabhyādāne" 8.2.87 iti dvimātrikasya plutavidhānāt. tasya cāntyatve hi sati yadi plutasaṃjñā syāt, tadā ca plutasya plutavidhānamanarthakaṃ syāt. tasamādante ekamātrikadvimātrikau na bhavataḥ. madhye'pyekamātriko na bhavati, "ato dīrgho yañi" 7.3.101 iti "supi ca" 7.3.102 itica dīrghavidhānasāmathryāt. yadi madhya
ekamātrikaḥ syāt tadā tasya dīrghasaṃjñā syāt,dīrghasya dīrghavacanamakiñcitkaraṃ syāt, tasmādādāvekamātrikatve hi sati pāriśeṣyānmadhye dvimātrikaḥ, ante trimātrika iti. "u ū ū3" iti. atrāpyukārādisahacaritāyāmuccāraṇakriyāyamukārādayo vatrtante. evaṃ kālo'jiti yakārasya lopaḥ.
nanu cokāro'yamaṇ gṛhramāṇaḥ savarṇān gṛhṇātītyata ukāreṇa dīrghaplutayogrrahaṇe sati tayorapi hyasvasaṃjñā bhavatītyata āha- "kālagrahaṇam" ityādi. kālagrahaṇe hi yeṣāmetāḥsaṃjñā vidhīyate teṣāṃ yathākramamekamātrikatva dvimātrikatvatrimātrikatvāni viśeṣaṇāni labhyante. tathā hi, kālagrahaṇesati pratyekaṃ vākyaparisamāptau kriyamāṇāyāṃ trayo bahuvrīhayo bhavanti- uḥ kālo yasay sa ukālaḥ, ūḥ kālo yasya sa ūkālaḥ, ū3#ḥkālo yasya saḥ ū3 kālaḥ. eṣāṃ yathārmamekamātrikadvimātrikatrimātrikā aco'nyapadārthāḥ. yasmānmātrika evācaḥ "u" ityetatsahacāriṇyā uccāramakriyāyāstulyakālaḥ; evaṃ
dvimātrika evāca "ū" ityetatsahacāriṇyā uccāraṇakriyāyāstulyakālaḥ; evaṃ
trimātrika evāca "ū3" ityetatsahacāriṇyā uccāraṇakriyāyāstulyakālaḥ. evaṃ ca sati
mātrāparimāṇasyāco hyasvasaṃjñā vidhīyamānā satyapyukāreṇa dīrghaplutayogrrahaṇe tayorna bhavati, na hi tau mātrā parimāṇau. tena ālūya, pariṇīyetyatra hyasvāśrayastuṅa na
bhavati.
"pratyakṣya, prarakṣya" iti. "takṣū tvakṣū tanūkaraṇe" (dhā.pā.655, 656) "rakṣa pālane" (dhā.pā.658) "kugatiprādayaḥ" 2.2.18 iti samāse kṛte "samāse'nañpūrve ktvo lyap" 7.1.37 iti lyap. tatra parato dvayorardhamātaryorhaloḥ saṃyogasaṃjñinorūkāltvamastītyasatyajgrahaṇe hyasvasaṃjñā syāt, tataśca hyasvāśrayastuka
prasajyeta.
"titaucchatram" iti. atrākārokāracoḥ samudāyasya ūkālatvād dvimātrikatvamastīti dīrghasaṃjñā syāt. tataśca "padāntādvā" 6.1.73 iti vikalpitastuk
prasajyeta. ajgrahaṇe tu sati dīrghasaṃjñā na bhavati,acsamudāyasyājgrahaṇenāgrahaṇāt. nanu ca satyāmapi tasyāṃ samudāyāśrayāyāṃ dīrghasaṃjñāyāyamavayavāśrayā hyasvasaṃjñā bhaviṣyati. tadāśrayastuṅanitya eva, naitadasti; paratvāddīrghāśrayastugvikalpaḥ
prāpnoti. na caivaṃ vidhaviṣaye punaḥ prasaṅgavijñānamasti; yatra pūrvo vidhiḥ pravatrtamānaḥ paravidhivijñānaṃ na bādhate tatraitadbhavati-- "punaḥ prasaṅgavijñānāt siddham" iti, iha tu nityo vidhiḥ paravidhivikalpavijñānaṃ bādhate; nityavikalpayorvirodhāt. tataśca "sakṛdgatau vipratiṣedhe yadbādhitaṃ tadbādhitameva" (vyā.pa.40) iti paribhāṣayaiva vikalpaḥ syāt. tasmādajgrahaṇaṃ
Laghusiddhāntakaumudī1: uśca ūśca ū3śca vaḥ; vāṃ kālo yasya so'c kramād hrasvadīrghaplutasaṃjñaḥ
syāt. Sū #5 See More
uśca ūśca ū3śca vaḥ; vāṃ kālo yasya so'c kramād hrasvadīrghaplutasaṃjñaḥ
syāt. sa pratyekamudāttādi bhedena tridhā.
Laghusiddhāntakaumudī2: ūkālo'jjhrasvadīrghaplutaḥ 5, 1.2.27 uśca ūśca ū3śca vaḥ; vāṃ kālo yasya so'c kr See More
ūkālo'jjhrasvadīrghaplutaḥ 5, 1.2.27 uśca ūśca ū3śca vaḥ; vāṃ kālo yasya so'c kramād hrasvadīrghaplutasaṃjñaḥ syāt. sa pratyekamudāttādi bhedena tridhā.
Siddhāntakaumudī1: uśca ūśca ū3śca vaḥ . vāṃ kāla iva kālo yasya so'cakramādghrasvadīrghaplutasaṃj Sū #4 See More
uśca ūśca ū3śca vaḥ . vāṃ kāla iva kālo yasya so'cakramādghrasvadīrghaplutasaṃjñaḥ syāt . sa pratyekamudāttādibhedena tridhā .
Bālamanoramā1: tadevamaṇādisaṃjñāsu siddhāsu aco hyasvādisaṃjñāṃ vidhatte–ūkālo'jiti.
`hyasvad Sū #6 See More
tadevamaṇādisaṃjñāsu siddhāsu aco hyasvādisaṃjñāṃ vidhatte–ūkālo'jiti.
`hyasvadīrghapluta' iti samāhāradvandvaḥ. sautraṃ puṃstvam. itaretarayogadvandvo
vā. tathā satyekavacanamārṣam. u ū ū3 iti trayāṇāṃ ekamātradvimātratrimātrāṇāṃ
dvandvasamāse sati savarṇadīrgheṇa ū iti praśliṣṭanirdeśaḥ. teṣāṃ kālaḥ ūkālaḥ.
kālaśabdo mātrāparyāyaḥ kālasadṛśe lākṣaṇikaḥ. ūkālaḥ kālo yasyeti vigrahaḥ.
`saptamyupamānapūrvapadasya bahuvrīhirvācyo vā cottarapadalopaḥ' iti dvipado
bahuvrīhiḥ. ūkālaśabde pūrvapade uttarakhaṇḍasya kālaśabdasya lopa ityabhipretya
phalitamāha–vāṃ kāla ivetyādinā. `vaḥ' iti ūśabdasya prathamābahuvacanam. vāmiti
ṣaṣṭībahuvacanam. vāṃ kāla iva kālo yasyeti phalitārthakathanam. uktarītyā dvipada eva
bahuvrīhiḥ. kramāditi.
tatsūtramupanyasitumucitam. naca u ū ū3 ityuvarṇānāṃ kathaṃ hyasvadīrghaplutasaṃjñāḥ,
teṣāmūkālasadṛśakālatvā'bhāvāt, sādṛśyasya bhedanibandhanatvāditi vācyam. ū
śabdasyātra ekamātradvimātratrimātrakuk?kuṭarutānukaraṇatvāt. sa iti. saḥ=hyasvaḥ
dīrghaḥ plutaśca ac, pratyekamudāttādibhedena=udāttatvenānudāttatvena
svaritatvena ca dharmaviśeṣaṇa, tridhā = tribhiḥ prakārairvartata ityarthaḥ.
Bālamanoramā2: ūkālo'jjhrasvadīrghaplutaḥ 6, 1.2.27 tadevamaṇādisaṃjñāsu siddhāsu aco hyasvādis See More
ūkālo'jjhrasvadīrghaplutaḥ 6, 1.2.27 tadevamaṇādisaṃjñāsu siddhāsu aco hyasvādisaṃjñāṃ vidhatte--ūkālo'jiti. "hyasvadīrghapluta" iti samāhāradvandvaḥ. sautraṃ puṃstvam. itaretarayogadvandvo vā. tathā satyekavacanamārṣam. u ū ū3 iti trayāṇāṃ ekamātradvimātratrimātrāṇāṃ dvandvasamāse sati savarṇadīrgheṇa ū iti praśliṣṭanirdeśaḥ. teṣāṃ kālaḥ ūkālaḥ. kālaśabdo mātrāparyāyaḥ kālasadṛśe lākṣaṇikaḥ. ūkālaḥ kālo yasyeti vigrahaḥ. "saptamyupamānapūrvapadasya bahuvrīhirvācyo vā cottarapadalopaḥ" iti dvipado bahuvrīhiḥ. ūkālaśabde pūrvapade uttarakhaṇḍasya kālaśabdasya lopa ityabhipretya phalitamāha--vāṃ kāla ivetyādinā. "vaḥ" iti ūśabdasya prathamābahuvacanam. vāmiti ṣaṣṭībahuvacanam. vāṃ kāla iva kālo yasyeti phalitārthakathanam. uktarītyā dvipada eva bahuvrīhiḥ. kramāditi. yathāsaṃkhyasūtralabhyametat. ihaiva tatsūtramupanyasitumucitam. naca u ū ū3 ityuvarṇānāṃ kathaṃ hyasvadīrghaplutasaṃjñāḥ, teṣāmūkālasadṛśakālatvā'bhāvāt, sādṛśyasya bhedanibandhanatvāditi vācyam. ū śabdasyātra ekamātradvimātratrimātrakuk()kuṭarutānukaraṇatvāt. sa iti. saḥ=hyasvaḥ dīrghaḥ plutaśca ac, pratyekamudāttādibhedena=udāttatvenānudāttatvena svaritatvena ca dharmaviśeṣaṇa, tridhā = tribhiḥ prakārairvartata ityarthaḥ.
Tattvabodhinī1: ūkālo'jjhrasvadīrghapluta iti. samāhāradvandve sautraṃ puṃstvam. `ū039; iti
t Sū #8 See More
ūkālo'jjhrasvadīrghapluta iti. samāhāradvandve sautraṃ puṃstvam. `ū' iti
trayāṇāṃ praśleṣeṇa nirdeśa ityāha-uśca ūśca ūśceti. vaḥ. vāmiti. trayāṇāṃ
savarṇadīrghe kṛte jasi parato yaṇi-vaḥ. āmi tu vām. vāṃ kāla iva kālo yasyeti.
phalitārthakathanamidam. vigrahastu vaḥ kālo yasyeti bodhyaḥ. `ū' śabdena svoccāraṇakālo
lakṣyate. ac kim ?. saṃyogasya mābhūt, pratakṣya, prarakṣya. kaṣayorekamātratvena
hyasvasaṃjñāyāṃ `hyasvasya piti kṛti-' iti tuk syāt. ā ye iti. `nipātā
ādyudāttāḥ' ityākāra udāttaḥ. yacchabdastu `phiṣa' ityantodāttaḥ. tataḥ parasya jasaḥ
suptvādanudāttatvam, tyadādyatve śībhāve ādguṇe ca sati `ekādeśa udāttena'
ityekāra udāttaḥ.
Tattvabodhinī2: ūkālo'jjhrasvadīrghaplutaḥ 8, 1.2.27 ūkālo'jjhrasvadīrghapluta iti. samāhāradvan See More
ūkālo'jjhrasvadīrghaplutaḥ 8, 1.2.27 ūkālo'jjhrasvadīrghapluta iti. samāhāradvandve sautraṃ puṃstvam. "ū" iti trayāṇāṃ praśleṣeṇa nirdeśa ityāha-uśca ūśca ūśceti. vaḥ. vāmiti. trayāṇāṃ savarṇadīrghe kṛte jasi parato yaṇi-vaḥ. āmi tu vām. vāṃ kāla iva kālo yasyeti. phalitārthakathanamidam. vigrahastu vaḥ kālo yasyeti bodhyaḥ. "ū" śabdena svoccāraṇakālo lakṣyate. ac kim?. saṃyogasya mābhūt, pratakṣya, prarakṣya. kaṣayorekamātratvena hyasvasaṃjñāyāṃ "hyasvasya piti kṛti-" iti tuk syāt. ā ye iti. "nipātā ādyudāttāḥ" ityākāra udāttaḥ. yacchabdastu "phiṣa" ityantodāttaḥ. tataḥ parasya jasaḥ suptvādanudāttatvam, tyadādyatve śībhāve ādguṇe ca sati "ekādeśa udāttena" ityekāra udāttaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents