Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऊकालोऽज्झ्रस्वदीर्घप्लुतः ūkālo'jjhrasvadīrghaplutaḥ
Individual Word Components: ūkālaḥ ac hrasvadīrghaplutaḥ
Sūtra with anuvṛtti words: ūkālaḥ ac hrasvadīrghaplutaḥ
Compounds2: u, ū, ū3kālaḥ iti {akaḥ savarṇe dīrghaḥ (6।1।97)} ityanena trayāṇām ukārāṇāṃ dīrghatvam) ūkālaḥ। kālaśabdaḥ pratyekam ukāraṃ prati sambadhyate, ukālaḥ, ūkālaḥ, ū3kālaḥ iti॥ u ū ū3kālaḥ iva kālaḥ yasya acaḥ saḥ ūkālaḥ, bahuvrīhiḥ।
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

A vowel whose time is that of short {u}, long {û} and the prolated {u}, is called respectively {hrasva} short, {dûrgha} long, and {pluta} prolated. Source: Aṣṭādhyāyī 2.0

(The t.tt.) hrasvá- `short', dīrghá- `long' and plutá- `extra-long, prolated' denote (respectively 1.3.10) vowels (aC) having the duration of u, ū and u3 (ū-kālaḥ). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

U ū ū3 mātrika-dvimātrika-trimātrika ityevaṃ kālaḥ yaḥ ac saḥ yathāsaṅkhyaṃ hrasva-dīrgha-pluta-saṃjñakaḥ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/14:ayuktaḥ ayam nirdeśaḥ |
2/14:ū iti anena kālaḥ pratinirdiśyate ū iti ayam ca varṇaḥ |
3/14:tatra ayuktam varṇasya kālena saha sāmanādhikaraṇyam |
4/14:katham tarhi nirdeśaḥ kartavyaḥ |
5/14:ūkālakālasya iti |
See More


Kielhorn/Abhyankar (I,202.9-15) Rohatak (II,34)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ū iti trayāṇām ayaṃ mātrikadvimātrikatrimātrikāṇāṃ praśliṣṭanirdeśaḥ. hrasvarg   See More

Kāśikāvṛttī2: ūkālo 'jjhrasvadīrghaplutaḥ 1.2.27 ū iti trayāṇām ayaṃ mātrikadvimātrikatritr   See More

Nyāsa2: ūkālo'jjhrasvadīrghaplutaḥ. , 1.2.27 ūḥ kālo yasyācaḥ sa ūkālaḥ. nanu yukto'ya   See More

Laghusiddhāntakaumudī1: uśca ūśca ū3śca vaḥ; vāṃ kālo yasya so'c kramād hrasvadīrghaplutasaṃjñasyāt. Sū #5   See More

Laghusiddhāntakaumudī2: ūkālo'jjhrasvadīrghaplutaḥ 5, 1.2.27 uśca ūśca ū3śca vaḥ; vāṃ kālo yasya so'c kr   See More

Siddhāntakaumudī1: uśca ūśca ū3śca vaḥ . vāṃ kāla iva kālo yasya so'cakramādghrasvadīrghaplutasaṃj Sū #4   See More

Bālamanoramā1: tadevamaṇādisaṃjñāsu siddhāsu aco hyasvādisaṃjñāṃ vidhatte–ūkālo'jiti. `hyasvad Sū #6   See More

Bālamanoramā2: ūkālo'jjhrasvadīrghaplutaḥ 6, 1.2.27 tadevamaṇādisaṃjñāsu siddhāsu aco hyasvādis   See More

Tattvabodhinī1: ūkālo'jjhrasvadīrghapluta iti. samāhāradvandve sautraṃ puṃstvam. `ū' iti t Sū #8   See More

Tattvabodhinī2: ūkālo'jjhrasvadīrghaplutaḥ 8, 1.2.27 ūkālo'jjhrasvadīrghapluta iti. saradvan   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

hrasvaḥ - dadhicchatram, madhucchatram dīrghaḥ - kumārī, gaurī plutaḥ - devadatta3atra nvasi


Research Papers and Publications


Discussion and Questions