Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: रलो व्युपधाद्धलादेः संश्च ralo vyupadhāddhalādeḥ saṃśca
Individual Word Components: ralaḥ vyupadhādt halādeḥ san ca
Sūtra with anuvṛtti words: ralaḥ vyupadhādt halādeḥ san ca kit (1.2.5), na (1.2.18), seṭ (1.2.18), ktvā (1.2.22), vā (1.2.23)
Compounds2: uśca iśca vī {iko yaṇaci (6।1।64) ityanena yaṇādeśaḥ}। vī upadhe yasya sah vyupadhaḥ, tasmāt vyupadhāt, dvandvagarbho bahuvrīhiḥ।
Type of Rule: atideśa

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

After a verb which begins with a consonant, and ends in a letter of {Ral} {pratyâhâra}, and has as its penultimate ((i)) or ((ī)), ((u)) or ((ū)), the {ktvâ} and {san} affixes are optionally {kit}. Source: Aṣṭādhyāyī 2.0

[Affix Ktvā 22] and (the desiderative marker) saN [both with initial increment iṬ 18] introduced after a verbal stem beginning with a consonant (há̱L-ādeḥ) and (ending in 1.1.72) a consonant other than y and v (ra̱L) and containing the vowel [u] or [i] as penultimate (u=í-upadhāt) [optionally 23 do not 18 function like a K-IT affix 5] Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Ukāropadhāt ikāropadhāt ca, ralantāt halādeḥ dhātoḥ paraḥ seṭ san, seṭ ktvā ca vā kitau na bhavataḥ Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.5, 1.2.18, 1.2.22, 1.2.23

Mahābhāṣya: With kind permission: Dr. George Cardona

1/13:kim idam ralaḥ ktvāsanoḥ kittvam vidhīyate āhosvit pratiṣidhyate |
2/13:kim ca ataḥ |
3/13:yadi vidhīyate ktvāgrahaṇam anarthakam |
4/13:kit eva hi ktvā |
5/13:atha pratiṣidhyate sangrahaṇam anarthakam |
See More


Kielhorn/Abhyankar (I,202.2-7) Rohatak (II,33)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: vā iti vartate seṭiti ca. uśca iśca vī. vī upadheyasya sa vyaupadhaḥ. ukāraupadh   See More

Kāśikāvṛttī2: ralo vyupadhaddhalādeḥ saṃś ca 1.2.26 vā iti vartate seṭiti ca. uśca ca vī. v   See More

Nyāsa2: ralo vyupadhāddhalādeḥ saṃśca. , 1.2.26 ktvāpratyayaśca "na ktvā seṭ"    See More

Bālamanoramā1: ralo. ktvāsanāviti. cakāreṇa pūṅaḥ ktvā ce'tyataḥ ktvāyā anukarṣāditi bhāv Sū #444   See More

Bālamanoramā2: ralo vyupadhāddhādeḥ saṃśca 444, 1.2.26 ralo. ktvāsanāviti. cakāreṇa pūṅaḥ ktvā    See More

Tattvabodhinī1: ralo vyupadhā. `na ktvā se'ḍityataḥ seḍiti vartate. cakāreṇa ktvāyāḥ saṅgr Sū #387   See More

Tattvabodhinī2: ralo vyapadhāddhalādeḥ saṃśca 387, 1.2.26 ralo vyupadhā. "na ktvā se"ḍ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

dyutitvā, dyotitvā, likhitvā, lekhitvā didyatiṣate, didyotiṣati, lilikhiṣati, lilekhiṣati


Research Papers and Publications


Discussion and Questions