Kāśikāvṛttī1: vañci luñci ṛtityetebhyaḥ paraḥ ktvā pratyayaḥ seḍ vā na kid bhvati. vacitvā,
va See More
vañci luñci ṛtityetebhyaḥ paraḥ ktvā pratyayaḥ seḍ vā na kid bhvati. vacitvā,
vañcitva. lucitvā,. uñcitvā. ṛtitva, artitvā. ṛterīyaṅ 3-1-29
ārdhadhātuke vikalpitaḥ 3-1-31. sa yatra pakṣe na asti tatraidam udāharaṇam.
seṭityeva. vaktvā.
Kāśikāvṛttī2: vañciluñcyṛtaś ca 1.2.24 vañci luñci ṛtityetebhyaḥ paraḥ ktvā pratyayaḥ seḍ vā See More
vañciluñcyṛtaś ca 1.2.24 vañci luñci ṛtityetebhyaḥ paraḥ ktvā pratyayaḥ seḍ vā na kid bhvati. vacitvā, vañcitva. lucitvā,. uñcitvā. ṛtitva, artitvā. ṛterīyaṅ 3.1.29 ārdhadhātuke vikalpitaḥ 3.1.31. sa yatra pakṣe na asti tatraidam udāharaṇam. seṭityeva. vaktvā.
Nyāsa2: vañciluñcyṛtaśca , 1.2.24 "vancu pralambhane" (dhā.pā.1703), "lun See More
vañciluñcyṛtaśca , 1.2.24 "vancu pralambhane" (dhā.pā.1703), "lunca apanayane" (dhā.pā.187), "ṛta" iti
sautrau dhātuḥ, yatra "ṛterīyaṅa" 3.1.29 itīyaṅa vihitaḥ. "ṛterīyaṅa" ārdhadhātuke
vikalpyate" iti. "ādāya ārdhadhātuke vā" 3.1.31 ityanena. "vacitvā" iti. "aniditām. 6.4.24 iti nalopaḥ.
"vaktavā" iti. "udito vā" 7.2.56 itīḍabhāvaḥ pakṣe. cakāro vāgrahaṇasya svaritatvavispaṣṭīkaraṇārthaḥ. tenottarasūtre kāśyapagrahaṇasya pūjārthatā; anyathā hi tasya
vikalpārthatā vijñāyeta. tathā ca dvayorvibhāṣayormadhyavarttitvānnityo'yaṃ vidhiḥ syāta.
Tattvabodhinī1: vacitveti. vañcu pralambhane. lucitveti. luñca apanayane. ṛtitveti. ṛtiḥ
sautro Sū #1593 See More
vacitveti. vañcu pralambhane. lucitveti. luñca apanayane. ṛtitveti. ṛtiḥ
sautro dāturghṛṇārthakaḥ, tasyādrdhadhātukaviṣaye `ṛterīya'ṅityasya
vaikalpikatvāttadabhāva kittavamanena vikalpyate.
Tattvabodhinī2: vañciluñcyṛtaśca 1593, 1.2.24 vacitveti. vañcu pralambhane. lucitveti. luñca apa See More
vañciluñcyṛtaśca 1593, 1.2.24 vacitveti. vañcu pralambhane. lucitveti. luñca apanayane. ṛtitveti. ṛtiḥ sautro dāturghṛṇārthakaḥ, tasyādrdhadhātukaviṣaye "ṛterīya"ṅityasya vaikalpikatvāttadabhāva kittavamanena vikalpyate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents