Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उदुपधाद्भावादिकर्मणोरन्यतरस्याम् udupadhādbhāvādikarmaṇoranyatarasyām
Individual Word Components: udupadhāt bhāvādikarmaṇoḥ anyatarasyām
Sūtra with anuvṛtti words: udupadhāt bhāvādikarmaṇoḥ anyatarasyām kit (1.2.5), na (1.2.18), seṭ (1.2.18), niṣṭhā (1.2.19)
Compounds2: ut upadhāyāṃ yasya saḥ udupadhaḥ, tasmāt udupadhāt, bahuvrīhiḥ।
Type of Rule: pratiṣedha

Description:

The séṭ Nishṭhâ is optionally not {kit}, after the verbs with a penultimate ((u)) if used impersonally or denoting the beginning of action. Source: Aṣṭādhyāyī 2.0

[A niṣṭhā affix 19 with initial increment iṬ 18] optionally (anyatarásyām) [does not function 18 like a KIT 5] when introduced after a verbal stem containing a penultimate short u [úT=upadha-] when used in the impersonal construction (bhāvé) or denoting the commencement of an action (ādi-karmáṇi). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Udupadhāt dhātoḥ paraḥ bhāve, ādikarmaṇi ca varttamānaḥ seṭ niṣṭhā-pratyayaḥ anyatarasyām (vikalpena) kit na bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.5, 1.2.18, 1.2.19

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:iha kasmāt na bhavati |
2/4:gudhitaḥ gudhitavān iti |
3/4:udupadhāt śapaḥ |*
4/4:śabvikaraṇebhyaḥ iṣyate |
See More


Kielhorn/Abhyankar (I,201.2-4) Rohatak (II,31)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: niṣṭhā seṇ na kititi vartate. udupadhād dhātoḥ paro bhāve ādikarmaṇi ca vartamān   See More

Kāśikāvṛttī2: udupadhād bhāvā'dikarmaṇoranyatarasyām 1.2.21 niṣṭhā seṇ na kititi vartate. udu   See More

Nyāsa2: udupadhādbhāvadikarmaṇoranyatarasyām. , 1.2.21 "ādikarmaṇi vartamānaḥ"   See More

Bālamanoramā1: udupadhādbhāvādikarmaṇoḥ. bhāve udāharati– muditamityādi. ādikarmaṇyuharati- Sū #863   See More

Bālamanoramā2: anyapadārthe ca saṃjñāyām 667, 1.2.21 anyapadārthe ca. saṃkhyeti nivṛttam. nadīb   See More

Tattvabodhinī1: rucitamiti. ruca dīptau. `gatyarthā'karmake'ti kartari ktaḥ. kruṣṭamiti. k Sū #708   See More

Tattvabodhinī2: anyapadārthe ca saṃjñāyām 591, 1.2.21 anyapadārthe ca. saṅkhyeti nuvṛttam. nadīg   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

bhāve - dyotitamanena, dyutitamanena moditamanena, muditamanena ādikarmaṇi - pradyotitaḥ, pradyutitaḥ pramoditaḥ, pramuditaḥ


Research Papers and Publications


Discussion and Questions