Kāśikāvṛttī1: niṣṭhā seṇ na kititi vartate. udupadhād dhātoḥ paro bhāve ādikarmaṇi ca vartamān See More
niṣṭhā seṇ na kititi vartate. udupadhād dhātoḥ paro bhāve ādikarmaṇi ca vartamāno
niṣṭhāpratyayaḥ seḍanyatarasyāṃ na kid bhavati. dyutitatmanena, dyotitamanena.
pradyutitaḥ, pradyotitaḥ muditamanena, moditamanena. pramuditaḥ, pramoditaḥ. udupadhātiti
kim? likhitamanena. bhāvā'dikarmaṇoḥ iti kim? rucitaṃ kārṣāpaṇaṃ dadāti. seṭityeva.
prabhukta odanaḥ. vyavasthitavibhāṣā caiyam. tena śabvikaraṇānām eva bhavati. gudha
pariveṣṭane, gudhitam ityatra na bhavati.
Kāśikāvṛttī2: udupadhād bhāvā'dikarmaṇoranyatarasyām 1.2.21 niṣṭhā seṇ na kititi vartate. udu See More
udupadhād bhāvā'dikarmaṇoranyatarasyām 1.2.21 niṣṭhā seṇ na kititi vartate. udupadhād dhātoḥ paro bhāve ādikarmaṇi ca vartamāno niṣṭhāpratyayaḥ seḍanyatarasyāṃ na kid bhavati. dyutitatmanena, dyotitamanena. pradyutitaḥ, pradyotitaḥ muditamanena, moditamanena. pramuditaḥ, pramoditaḥ. udupadhātiti kim? likhitamanena. bhāvā'dikarmaṇoḥ iti kim? rucitaṃ kārṣāpaṇaṃ dadāti. seṭityeva. prabhukta odanaḥ. vyavasthitavibhāṣā caiyam. tena śabvikaraṇānām eva bhavati. gudha pariveṣṭane, gudhitam ityatra na bhavati.
Nyāsa2: udupadhādbhāvadikarmaṇoranyatarasyām. , 1.2.21 "ādikarmaṇi vartamānaḥ" See More
udupadhādbhāvadikarmaṇoranyatarasyām. , 1.2.21 "ādikarmaṇi vartamānaḥ" iti. ādibhūtakriyākṣaṇa ādikarma, tasmin bhūtatvena vivakṣate yaḥ kto bhavati, sa ādikarmaṇi vartate. "dyotitamanena, dyutitamanena" iti. "dyuta
dīptau" (dhā.pā.741) naṃpusake bhāve ktapratyayaḥ. evaṃ "moditamanena, muditamanena" ityatrāpi ; "muda harṣe" (dhā.pā.16) ityasmāt. "pradyutitaḥ" ityādiṣu tu "ādikarmaṇi kta katrtari ca" 3.4.71 iti ktaḥ katrtaryeva vidhīyate, na karmaṇi; dhātorakarmakatvāt. nāpi bhāve; bhāvodāharaṇādaviśeṣaprasaṅgāt.katrtaryavyutpannaḥ kta ādikarmasambandhādādikarmaṇītyucyate.ādikarmasambandhastvarthadvārakaḥ.
"rucitam" iti. "ruca dīptau" (dhā.pā. 745) asyākarmakatvāt "gatyarthākarmaka" 3.4.72) ityādinā katrtari ktaḥ. dīptimat kārṣāpaṇamityarthaḥ. ādikarmātra na vivakṣitam. "prabhukta odanaḥ" iti. "bhuja pālanābhyavahārayoḥ" (dhā.pā.1454) "tayoreva kṛtyaktakhalarthāḥ" 3.4.70 iti karmaṇi ktaḥ. tasyādikarmasambandhādādikarmaṇi vṛttiḥ.
"gudha pariveṣṭane" (dhā.pā.1120) iti dauvādikaḥ. nigudhitamiti bhāve ktaḥ. yadi vyavasthitavibhāṣayā śabvikaraṇānāmeva bhavati, seḍgrahaṇena kimarthamiha niṣṭhā viśiṣyate? aśabvikaraṇatvādeva hi prabhukta ityatra na bhavati. na hi bhujiḥ śabvikaraṇaḥ, api tu śnamvikaraṇaḥ, satyametat; uttarārthaṃ seḍgrahaṇamanuvatrtanīyam. atastaduttarārthayanuvatrtamānamihāpi mandadhiyāṃ sukhapratipattiryathā syādityevamartham. takāro'tra mukhasukhārthaḥ, na dīrghanivṛttyarthaḥ; alaghūpadhatvādeva hi dīrghopadhānāṃ guṇaprasaṅgābhāvāt॥
Bālamanoramā1: udupadhādbhāvādikarmaṇoḥ. bhāve udāharati– muditamityādi. ādikarmaṇyudāharati-
Sū #863 See More
udupadhādbhāvādikarmaṇoḥ. bhāve udāharati– muditamityādi. ādikarmaṇyudāharati-
- pradyutitaḥ pradyotitaḥ sādhuriti. ādikarmaṇi kartari ktaḥ. udupadhā\ufffdtka ,
viditamiti.`vida jñāneṭa iti vetteḥ rūpam. gudhyatergudhitamiti. `gudha
pariveṣṭane'divādiḥ seṭkaḥ.
Bālamanoramā2: anyapadārthe ca saṃjñāyām 667, 1.2.21 anyapadārthe ca. saṃkhyeti nivṛttam. nadīb See More
anyapadārthe ca saṃjñāyām 667, 1.2.21 anyapadārthe ca. saṃkhyeti nivṛttam. nadībhirityanuvartate. tadāha--subantaṃ nadībhiriti. samasyata iti. so'vyayībhāva ityapi bodhyam. saṃjñānavagamāditi. samyakjñāyate iti saṃjñā. "ātaścopasarge" iti karmaṇyaṅ. unmattā gaṅgā yasminniti vākyena deśaviśeṣasyānavagamādiha nityasamāsa ityarthaḥ. tataśca nāsti laukikavigrahaḥ. asvapadavigraho veti phalati. vastutastu vibhāṣādhikārādayamapi samāso vaikalpika eva. ata eva "dvitīyatṛtīye"ti sūtre'nyatarasyāṅgrahaṇena utsargāpavādayormahāviṣāvibhāṣayatvādapavādā'bhāve utsargasyā'pravṛttiriti jñāpite'rthe unmattagaṅgamityudāhmatam. "avyayībhāvena mukte bahuvrīhirne"ti coktaṃ bhāṣye. asya samāsasya nityatve tu tadasaṅgatiḥ spaṣṭaiva, kadāpyavyayībhāvamuktyasaṃbhavāt.
Tattvabodhinī1: rucitamiti. ruca dīptau. `gatyarthā'karmake'ti kartari ktaḥ. kruṣṭamiti. k Sū #708 See More
rucitamiti. ruca dīptau. `gatyarthā'karmake'ti kartari ktaḥ. kruṣṭamiti. kruśa
āhvāne rodane ca. vraścādinā ṣatve ṣṭutvam.
gudhitamiti. gudha pariviṣṭane divādiḥ.
Tattvabodhinī2: anyapadārthe ca saṃjñāyām 591, 1.2.21 anyapadārthe ca. saṅkhyeti nuvṛttam. nadīg See More
anyapadārthe ca saṃjñāyām 591, 1.2.21 anyapadārthe ca. saṅkhyeti nuvṛttam. nadīgrahaṇamanuvartate. tadāha--subantaṃ nadībhiḥ saheti. anyapadārtha iti kim(). kṛṣṇaveṇī. saṃjñānavagamāditi. samyak jñāyate iti saṃjñā. "ātaścopasarge" iti karmaṇyaṅ. saṃjñino deśaviśeṣasyā'navagamādityarthaḥ. anyapadārthānavagamāditi tu noktaṃ, yasyetyādipadāntarasamabhivyāhāreṇā'nyapadārthapratīteḥ. athaeva bahuvrīhirna nityasamāsa iti bhāvaḥ. saṃjñāyāṃ kim(). śīghragaṅgo deśaḥ. athā'vyayībhāve'sādhāraṇānsamāsāntanāha--avyayī. "śaradādibhya"iti vaktavye paryāyeṣu lāghavacintā nādriyata iti prabhṛtigrahaṇaṃ kṛtam. ṭac syāditi. "rājahaḥsakhibhyaḥ--"ityataṣṭajanuvartata iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents