Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मृषस्तितिक्षायाम् mṛṣastitikṣāyām
Individual Word Components: mṛṣaḥ titikṣāyām
Sūtra with anuvṛtti words: mṛṣaḥ titikṣāyām kit (1.2.5), na (1.2.18), seṭ (1.2.18), niṣṭhā (1.2.19)
Type of Rule: pratiṣedha

Description:

The séṭ Nishṭhâ is not {kit} after the verb mṛish when meaning 'to forbear.' Source: Aṣṭādhyāyī 2.0

[A niṣṭhā affix 19 with initial increment iṬ does not 18 function like a K-IT 5] when introduced after the verbal stem mr̥ṣ- (lV 55) when expressing the sense of `forbear, pardon, endure'. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Titikṣāyām arthe varttamānāt mṛṣ-dhātoḥ paraḥ seṭ niṣṭhā-pratyayaḥ na kit bhavati titikṣā = kṣmā Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.5, 1.2.18, 1.2.19


Commentaries:

Kāśikāvṛttī1: mṛṣer dhātoḥ titikṣāyām arthe niṣṭhā seṇ na kid bhavati. titikṣā kṣamā. marṣitaḥ   See More

Kāśikāvṛttī2: mṛṣas titikṣāyām 1.2.20 mṛṣer dhātoḥ titikṣāyām arthe niṣṭhā seṇ na kid bhavati   See More

Nyāsa2: mṛṣastitikṣāyām. , 1.2.20 titikṣā = kṣamā, kṣāntiriti. yadyevam, kṣāntigrahaṇeva   See More

Bālamanoramā1: mṛṣastitikṣāyām. titikṣā – kṣamā. seṇniṣṭhā kinneti – śeṣapūraṇamidam. `niṣṭhā Sū #862   See More

Bālamanoramā2: mṛṣastitikṣāyām 862, 1.2.20 mṛṣastitikṣāyām. titikṣā -- kṣamā. seṇniṣṭ kinneti   See More

Tattvabodhinī1: avispaṣṭamiti. mṛṣadhātostitikṣāyāmeva vṛttisattve'pi sūtrasthatitikṣāgrahaṇame Sū #707   See More

Tattvabodhinī2: mṛṣastitikṣāyām. 707, 1.2.20 avispaṣṭamiti. mṛṣadhātostitikṣāyāmeva vṛttisattve'   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

marṣitaḥ, marṣitavān


Research Papers and Publications


Discussion and Questions