Kāśikāvṛttī1: mṛṣer dhātoḥ titikṣāyām arthe niṣṭhā seṇ na kid bhavati. titikṣā kṣamā.
marṣitaḥ See More
mṛṣer dhātoḥ titikṣāyām arthe niṣṭhā seṇ na kid bhavati. titikṣā kṣamā.
marṣitaḥ, mṛṣitavān. titikṣāyām iti kim? apamṛṣitaṃ vākyam āha.
Kāśikāvṛttī2: mṛṣas titikṣāyām 1.2.20 mṛṣer dhātoḥ titikṣāyām arthe niṣṭhā seṇ na kid bhavati See More
mṛṣas titikṣāyām 1.2.20 mṛṣer dhātoḥ titikṣāyām arthe niṣṭhā seṇ na kid bhavati. titikṣā kṣamā. marṣitaḥ, mṛṣitavān. titikṣāyām iti kim? apamṛṣitaṃ vākyam āha.
Nyāsa2: mṛṣastitikṣāyām. , 1.2.20 titikṣā = kṣamā, kṣāntiriti. yadyevam, kṣāntigrahaṇeva See More
mṛṣastitikṣāyām. , 1.2.20 titikṣā = kṣamā, kṣāntiriti. yadyevam, kṣāntigrahaṇeva katrtavyam,laghu hrevaṃ sūtraṃ bhavati? satyametat; vaicitryārthaṃ tu na kṛtam.
"apamṛṣitam" iti. aparāmṛṣṭamityarthaḥ, anekārthatvātaddhātūnām. anekārthatvaṃ tu titikṣāgrahaṇādvijñāyate. asati hi tatra mṛṣastitikṣāyāmeva paṭha()ta iti tanna kuryāt, vyavacchedyābhāvāt.
Bālamanoramā1: mṛṣastitikṣāyām. titikṣā – kṣamā. seṇniṣṭhā kinneti – śeṣapūraṇamidam.
`niṣṭhā Sū #862 See More
mṛṣastitikṣāyām. titikṣā – kṣamā. seṇniṣṭhā kinneti – śeṣapūraṇamidam.
`niṣṭhā śī'ṅityato niṣṭheti, `na ktvā se'ḍityataḥ seṇneti, `asaṃyogā'dityataḥ
kiditi cānuvartata iti bhāvaḥ.
Bālamanoramā2: mṛṣastitikṣāyām 862, 1.2.20 mṛṣastitikṣāyām. titikṣā -- kṣamā. seṇniṣṭhā kinneti See More
mṛṣastitikṣāyām 862, 1.2.20 mṛṣastitikṣāyām. titikṣā -- kṣamā. seṇniṣṭhā kinneti -- śeṣapūraṇamidam. "niṣṭhā śī"ṅityato niṣṭheti, "na ktvā se"ḍityataḥ seṇneti, "asaṃyogā"dityataḥ kiditi cānuvartata iti bhāvaḥ.
Tattvabodhinī1: avispaṣṭamiti. mṛṣadhātostitikṣāyāmeva vṛttisattve'pi
sūtrasthatitikṣāgrahaṇame Sū #707 See More
avispaṣṭamiti. mṛṣadhātostitikṣāyāmeva vṛttisattve'pi
sūtrasthatitikṣāgrahaṇameva jñāpayatyanekārthā dhātava iti.
Tattvabodhinī2: mṛṣastitikṣāyām. 707, 1.2.20 avispaṣṭamiti. mṛṣadhātostitikṣāyāmeva vṛttisattve' See More
mṛṣastitikṣāyām. 707, 1.2.20 avispaṣṭamiti. mṛṣadhātostitikṣāyāmeva vṛttisattve'pi sūtrasthatitikṣāgrahaṇameva jñāpayatyanekārthā dhātava iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents