Kāśikāvṛttī1:
sica ātmanepadeṣu iti vartate. yamer dhātor gandhane vartamānāt paraḥ sic pratya
See More
sica ātmanepadeṣu iti vartate. yamer dhātor gandhane vartamānāt paraḥ sic pratyayaḥ
kid bhavati ātmanepadeṣu parataḥ. gandhanaṃ sūcanaṃ, pareṇa
pracchādyamānasyāvadyasyāviṣkaraṇam. anekārthatvād dhātūnāṃ yamis tatra vartate.
udayata, udāyasātām, udāyasata. sūcitavānityarthaḥ. sicaḥ kittvādanunāsikalopaḥ. āṅo
yamahanaḥ 1-3-28 ityātmanepadam. gandhana iti kim? udāyaṃsta pādam. udāyaṃsta
kūpādudakam. udhdṛtavānityarthaḥ. sakarmakatve 'pi samuddāṅbhyo ymo 'granthe
1-3-75 ityātmanepadam.
Kāśikāvṛttī2:
yamo gandhane 1.2.15 sica ātmanepadeṣu iti vartate. yamer dhātor gandhane varta
See More
yamo gandhane 1.2.15 sica ātmanepadeṣu iti vartate. yamer dhātor gandhane vartamānāt paraḥ sic pratyayaḥ kid bhavati ātmanepadeṣu parataḥ. gandhanaṃ sūcanaṃ, pareṇa pracchādyamānasyāvadyasyāviṣkaraṇam. anekārthatvād dhātūnāṃ yamis tatra vartate. udayata, udāyasātām, udāyasata. sūcitavānityarthaḥ. sicaḥ kittvādanunāsikalopaḥ. āṅo yamahanaḥ 1.3.28 ityātmanepadam. gandhana iti kim? udāyaṃsta pādam. udāyaṃsta kūpādudakam. udhdṛtavānityarthaḥ. sakarmakatve 'pi samuddāṅbhyo ymo 'granthe 1.3.75 ityātmanepadam.
Nyāsa2:
yamo gandhane. , 1.2.15 nanu ca "yama uparame" (dhā.pā.984) iti paṭha(
See More
yamo gandhane. , 1.2.15 nanu ca "yama uparame" (dhā.pā.984) iti paṭha()te, tat kathamayaṃ gandhane vartate, ityata āha-- "anekārthatvāt" iti. "āṅo yamahanaḥ" 1.3.28 ityatra "akarmakācca" 1.3.26 ityato'karmakagrahaṇamanuvartate. tat kathamiha sakarmakatve satyātmanepadamityata āha-- "sakarmakatve'pi ityādi. sakarmakatvantu padādeḥ kramaṇo'tra vidyamānatvāt. "udāyaṃsta pādam" iti. ākṛṣṭavānityarthaḥ॥
Bālamanoramā1:
yamo gandhane. sickitsyāditi. śeṣapūraṇam. sicaḥ kittve makārasya
`anudāttopade Sū #522
See More
yamo gandhane. sickitsyāditi. śeṣapūraṇam. sicaḥ kittve makārasya
`anudāttopadeśe' ti lopaḥ.
Bālamanoramā2:
yamo gandhane 522, 1.2.15 yamo gandhane. sickitsyāditi. śeṣapūraṇam. sicaḥ kittv
See More
yamo gandhane 522, 1.2.15 yamo gandhane. sickitsyāditi. śeṣapūraṇam. sicaḥ kittve makārasya "anudāttopadeśe" ti lopaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents