Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: यमो गन्धने yamo gandhane
Individual Word Components: yamaḥ gandhane
Sūtra with anuvṛtti words: yamaḥ gandhane kit (1.2.5), ātmanepadeṣu (1.2.11), sic (1.2.14)
Type of Rule: atideśa

Description:

The affix {sich} before Atmanepada affixes, is {kit} after the verb {yam}, when meaning 'to divulge' Source: Aṣṭādhyāyī 2.0

[The lUṄ substitute marker si̱C 14] introduced after the verbal stem yam- (1.1.33) when it expresses the sense of `divulge, disclose' (gándhane) [functions like a K-IT affix 5 before Ātmanepadá endings 11]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Gandhane arthe varttamānāt yam-dhātoḥ parah sic ātmanepadaviṣaye kidvat bhavati gandhanam = sūcanam, parasya doṣāviṣkaraṇam Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.5, 1.2.11, 1.2.14


Commentaries:

Kāśikāvṛttī1: sica ātmanepadeṣu iti vartate. yamer dhātor gandhane vartamānāt paraḥ sic pratya   See More

Kāśikāvṛttī2: yamo gandhane 1.2.15 sica ātmanepadeṣu iti vartate. yamer dhātor gandhane varta   See More

Nyāsa2: yamo gandhane. , 1.2.15 nanu ca "yama uparame" (dhā.pā.984) iti paṭha(   See More

Bālamanoramā1: yamo gandhane. sickitsyāditi. śeṣapūraṇam. sicaḥ kittve makārasya `anudāttopade Sū #522   See More

Bālamanoramā2: yamo gandhane 522, 1.2.15 yamo gandhane. sickitsyāditi. śeṣapūraṇam. sicaḥ kittv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

udāyata, udāyasātām, udāyasata


Research Papers and Publications


Discussion and Questions