Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हनः सिच् hanaḥ sic
Individual Word Components: hanaḥ sic
Sūtra with anuvṛtti words: hanaḥ sic kit (1.2.5), ātmanepadeṣu (1.2.11)
Type of Rule: atideśa

Description:

The {sich} Atmanepada affixes are {kit} after the root {han} 'to kill' Source: Aṣṭādhyāyī 2.0

The (lUṄ substitute marker) si̱C introduced after the verbal stem han- `kill' (II 2) [functions like a K-IT affix 5 before ātmanepadá endings 11]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Han-dhātoḥ paraḥ sic ātmanepadaviṣaye vidvat bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.5, 1.2.11


Commentaries:

Kāśikāvṛttī1: hanter dhātoḥ paraḥ sic kid bhavati. āhata, āhasātām, āhasata. sicaḥ kittvādanun   See More

Kāśikāvṛttī2: hanaḥ sic 1.2.14 hanter dhātoḥ paraḥ sic kid bhavati. āhata, āhasātām, āhasata.   See More

Nyāsa2: hanaḥ sic. , 1.2.14 "āhata" iti. " āṅo yamahanaḥ" 1.3.28 ity   See More

Bālamanoramā1: hanaḥ sic. `kitsyā'diti śeṣapūraṇam. `asaṃyogālliṭki'dityatastadanuvṛ Sū #521   See More

Bālamanoramā2: hanaḥ sic 521, 1.2.14 hanaḥ sic. "kitsyā"diti śeṣapūraṇam. "asaṃy   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

āhata, āhasātām, āhasata


Research Papers and Publications


Discussion and Questions