Kāśikāvṛttī1: hanter dhātoḥ paraḥ sic kid bhavati. āhata, āhasātām, āhasata. sicaḥ
kittvādanun See More
hanter dhātoḥ paraḥ sic kid bhavati. āhata, āhasātām, āhasata. sicaḥ
kittvādanunāsikalopaḥ. sijgrahaṇaṃ liṅnivṛttyartham. uttaratrānuvṛttir mā
bhūt. atmanepadagrahaṇam uttarārtham anuvartate. iha tu parasmaipade hanter vadhabhāvasya
nityatvāt kittvasya prayojanaṃ na asti.
Kāśikāvṛttī2: hanaḥ sic 1.2.14 hanter dhātoḥ paraḥ sic kid bhavati. āhata, āhasātām, āhasata. See More
hanaḥ sic 1.2.14 hanter dhātoḥ paraḥ sic kid bhavati. āhata, āhasātām, āhasata. sicaḥ kittvādanunāsikalopaḥ. sijgrahaṇaṃ liṅnivṛttyartham. uttaratrānuvṛttir mā bhūt. atmanepadagrahaṇam uttarārtham anuvartate. iha tu parasmaipade hanter vadhabhāvasya nityatvāt kittvasya prayojanaṃ na asti.
Nyāsa2: hanaḥ sic. , 1.2.14 "āhata" iti. " āṅo yamahanaḥ" 1.3.28 ity See More
hanaḥ sic. , 1.2.14 "āhata" iti. " āṅo yamahanaḥ" 1.3.28 ityātmanepadam. pūrvavat sico lopaḥ.
"āhasata" iti. "ātmanepadeṣvanataḥ" (7.1.5 ityadādeśa-. atha sijgrahaṇe prakṛte punaḥ sijgrahaṇaṃ kimarthaṃ kriyata ityāha-- "sijgrahaṇaṃ liṅanivṛtyartham" iti. prakṛtaṃ hi sijgrahaṇaṃ liṅā saha sambaddham, atastadanuvṛttau satyāṃ tasyāpyanuvṛttirāśaṅkyeta; tasmāt tannirākartuṃ sijgrahaṇaṃ kriyate. nanu ca hanteliṅi vadhādeśena bhavitavyam; na ca tatra satyapi kittve kiñcidaniṣṭamāpadyate, tat kasmālliṅanivṛttyarthaṃ sijgrahaṇaṃ kriyata ityata āha-- "uttaratra" ityādi. yadyatra liṅanuvatrtate tata uttaratra tasyānuvṛttiḥ syāt, tataścottarasūtreṇa tasyāpi kittvaṃ syādityabhiprāyaḥ.
iha tu vṛttāvātmanepadena sij na viśeṣyata ityātmanepadaṃ nivṛttamiti kasyacidbhrāntiḥ syāt, atastannirākartumāha--- "ātmanepadagrahaṇam" ityādi. ihāpi kasmānna bhavatītyata āha-- "iha tu" ityādi. "luṅi ca" 2.4.43 iti hanteḥ parasmaipadeṣu luṅi vadhādeśaḥ kriyate, sa ca nityaḥ. nityatvantu tasya "ātmanepadeṣvanyatarasyām" 2.4.44 ityattarasūtre'nyatarasyāṃ grahaṇāt. naca nitye vadhādeśe kittvasya kiñcit prayojanamasti ato nehātmanepadasyānuvṛttirupapadyate.
atha kimarthaṃ hanteḥ parasya sicaḥ, kittvaṃ vidhīyate, yāvatā "sārvadhātukamapit" (1.2.4) iti sicaḥ parasya sārvadhātukasya ṅittvamastyeva? tatra "aniditām" 6.4.24 ityanunāsikalopaḥ siddhaḥ. sica idittvānna sidhyatīti cet? na; sica ikārasyoccāraṇārthatvāt. tathā hi "cleḥ sic" 3.1.44 ityatra vakṣyati-- "ikāra uccāraṇārthaḥ" iti. evamapi cleriditvāt sico'pi sthānivadbhāvenedittvamato na sidhyatīti cet, na ; clerakārasyoccāraṇārthatvāt. tathā hi "cli luṅi" 3.1.43 ityatra vakṣyati--- "ikāra uccāraṇārthaḥ" iti. evaṃ tarhi siddhe ṅittve sati yat punariha hanaḥ sijiti sicaḥ kittvaṃ vidadhāti tajjñāpayati--bāhra sārvadhātukamāśritya sijantasya "aniditām" 6.4.24 ityanunāsikalopo na bhavatīti; tenāraṃsta,amaṃsta āyaṃsta pādamiti siddhaṃ bhavati; anyathā hranunāsikalope kṛta āyatetyaniṣṭaṃ rūpaṃ syāt.
Bālamanoramā1: hanaḥ sic. `kitsyā'diti śeṣapūraṇam. `asaṃyogālliṭki'dityatastadanuvṛ Sū #521 See More
hanaḥ sic. `kitsyā'diti śeṣapūraṇam. `asaṃyogālliṭki'dityatastadanuvṛtteriti
bhāvaḥ. hanadhātoḥ paraḥ sic kitsyāditi phalitam. anunāsikalopa iti. `anudāttopadeśe'
iti nakāralopa ityarthaḥ. ut ā yam s ta iti sthite—
Bālamanoramā2: hanaḥ sic 521, 1.2.14 hanaḥ sic. "kitsyā"diti śeṣapūraṇam. "asaṃy See More
hanaḥ sic 521, 1.2.14 hanaḥ sic. "kitsyā"diti śeṣapūraṇam. "asaṃyogālliṭki"dityatastadanuvṛtteriti bhāvaḥ. hanadhātoḥ paraḥ sic kitsyāditi phalitam. anunāsikalopa iti. "anudāttopadeśe" iti nakāralopa ityarthaḥ. ut ā yam s ta iti sthite---
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents