Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: उश्च uśca
Individual Word Components: uḥ ca
Sūtra with anuvṛtti words: uḥ ca kit (1.2.5), jhal (1.2.9), liṅsicau (1.2.11), ātmanepadeṣu (1.2.11)
Type of Rule: atideśa

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

And after verbs ending in ((ṛ)), the substitutes of liṅ and the affix {sich}, are {kit}, when they begin with {jhal}, and the Atmanepada affixes follow. Source: Aṣṭādhyāyī 2.0

[The lIṄ replacement sīyu̱Ṭ and lUṄ replacement si̱C 11 beginning with jha̱L 8] introduced after verbal stems (ending in 1.1.72) the vowel r̥ [function like a K-IT affix 5, when followed by āmanepadá endings (taṄ) 11]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

ṛvarṇāntāt dhātoḥ parau jhalādī liṅsicau, ātmanepadaviṣaye kidvat bhavataḥ Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.5, 1.2.9, 1.2.11


Commentaries:

Kāśikāvṛttī1: ṛvarṇāntād dhātoḥ parau liṅsicau ātmanepadeśu jhalādī kitau bhavataḥ. kṛṣīṣṭa. h   See More

Kāśikāvṛttī2: uś ca 1.2.12 ṛvarṇāntād dhātoḥ parau liṅsicau ātmanepadeśu jhalādī kitau bhavat   See More

Nyāsa2: uśca. , 1.2.12 liṅasicāvihānuvartamānau dhātuṃ sannidhāpayataḥ, tata eva tayorvi   See More

Laghusiddhāntakaumudī1: ṛvarṇātparau jhalādī liṅsicau kitau stastaṅi. bhṛṣīṣṭa. bhṛṣīyāstām. abhārṣīt.. Sū #546

Laghusiddhāntakaumudī2: uśca 546, 1.2.12 ṛvarṇātparau jhalādī liṅsicau kitau stastaṅi. bhṛṣīṣṭa. bhṛṣī   See More

Bālamanoramā1: āśīrliṅi bhṛṣīṣṭetyatra guṇe prāpte– uśca. `liṅgicāvātmanepadeṣu'; iti tr Sū #205   See More

Bālamanoramā2: uśca 205, 1.2.12 āśīrliṅi bhṛṣīṣṭetyatra guṇe prāpte-- uśca. "liṅgitman   See More

Tattvabodhinī1: uśca. `iko jha'lityato jhalgrahaṇaṃ , `liṅsicau' iti pūrvasūtranu Sū #177   See More

Tattvabodhinī2: uśca 177, 1.2.12 uśca. "iko jha"lityato jhalgrahaṇaṃ , ";liṅsicau&   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

liṅ - kṛṣīṣṭa, hṛṣīṣṭa sic - akṛta, ahṛta


Research Papers and Publications


Discussion and Questions