Kāśikāvṛttī1:
ṛvarṇāntād dhātoḥ parau liṅsicau ātmanepadeśu jhalādī kitau bhavataḥ. kṛṣīṣṭa. h
See More
ṛvarṇāntād dhātoḥ parau liṅsicau ātmanepadeśu jhalādī kitau bhavataḥ. kṛṣīṣṭa. hṛṣīṣṭa.
sicaḥ khalvapi akṛta. ahṛta. jhalityeva. variṣīṣṭa. avariṣṭa. vṛṛto vā 7-2-38
avarīṣṭa.
Kāśikāvṛttī2:
uś ca 1.2.12 ṛvarṇāntād dhātoḥ parau liṅsicau ātmanepadeśu jhalādī kitau bhavat
See More
uś ca 1.2.12 ṛvarṇāntād dhātoḥ parau liṅsicau ātmanepadeśu jhalādī kitau bhavataḥ. kṛṣīṣṭa. hṛṣīṣṭa. sicaḥ khalvapi akṛta. ahṛta. jhalityeva. variṣīṣṭa. avariṣṭa. vṛṛto vā 7.2.38 avarīṣṭa.
Nyāsa2:
uśca. , 1.2.12 liṅasicāvihānuvartamānau dhātuṃ sannidhāpayataḥ, tata eva tayorvi
See More
uśca. , 1.2.12 liṅasicāvihānuvartamānau dhātuṃ sannidhāpayataḥ, tata eva tayorvidhānāt. na ca ṛkāreṇa viśiṣyate. "yena vidhistadantasya " 1.1.71 iti ṛkāreṇa tadantavidhirvijñāyata ityāha--"ṛkārāntāddhātoḥ" ityādi.
atha "ṛ gatau" (dhā.pā.1098) ityasya dhātogrrahaṇaṃ kasmānna bhavati? śailīheyamācāryasya yatra yasya dhātogrrahaṇamicchati tatra yasya śtipā nirdeśaḥ karoti, yathā-- "artipipatryośca" 7.4.77 "sartiśāstyartibhyaśca" 3.1.56 iti, na ceha śtipā nirdeśaḥ kṛtaḥ; tasmādṛvarṇsayaivedaṃ grahaṇam, na dhātoḥ. "akṛta" iti. "hyasvādaṅgāt 8.2.27 iti sico lopaḥ. "variṣīṣṭa" iti. vṛṅo vṛño vaikasya rūpam. "liṅasicorātmanepadeṣu" 7.2.42 itīṭ.
Laghusiddhāntakaumudī1:
ṛvarṇātparau jhalādī liṅsicau kitau stastaṅi. bhṛṣīṣṭa. bhṛṣīyāstām.
abhārṣīt.. Sū #546
Laghusiddhāntakaumudī2:
uśca 546, 1.2.12 ṛvarṇātparau jhalādī liṅsicau kitau stastaṅi. bhṛṣīṣṭa. bhṛṣīyā
See More
uśca 546, 1.2.12 ṛvarṇātparau jhalādī liṅsicau kitau stastaṅi. bhṛṣīṣṭa. bhṛṣīyāstām. abhārṣīt॥
Bālamanoramā1:
āśīrliṅi bhṛṣīṣṭetyatra guṇe prāpte– uśca. `liṅgicāvātmanepadeṣu'; iti
sūtr Sū #205
See More
āśīrliṅi bhṛṣīṣṭetyatra guṇe prāpte– uśca. `liṅgicāvātmanepadeṣu' iti
sūtramanuvartate. `iko jha'lityato jhaliti ca. tadāha–ṛvarṇāditi. bhṛṣīṣṭeti.
kittvānna guṇaḥ. abhārṣīditi. parasmaipade sici vṛddhau raparatvam.
Bālamanoramā2:
uśca 205, 1.2.12 āśīrliṅi bhṛṣīṣṭetyatra guṇe prāpte-- uśca. "liṅgicāvātman
See More
uśca 205, 1.2.12 āśīrliṅi bhṛṣīṣṭetyatra guṇe prāpte-- uśca. "liṅgicāvātmanepadeṣu" iti sūtramanuvartate. "iko jha"lityato jhaliti ca. tadāha--ṛvarṇāditi. bhṛṣīṣṭeti. kittvānna guṇaḥ. abhārṣīditi. parasmaipade sici vṛddhau raparatvam.
Tattvabodhinī1:
uśca. `iko jha'lityato jhalgrahaṇaṃ , `liṅsicau' iti pūrvasūtraṃ cānu Sū #177
See More
uśca. `iko jha'lityato jhalgrahaṇaṃ , `liṅsicau' iti pūrvasūtraṃ cānuvartate.
tadāha– ṛvarṇādityādi. abhārṣīditi. `sici vṛddhi'riti vṛddhiḥ.
Tattvabodhinī2:
uśca 177, 1.2.12 uśca. "iko jha"lityato jhalgrahaṇaṃ , "liṅsicau&
See More
uśca 177, 1.2.12 uśca. "iko jha"lityato jhalgrahaṇaṃ , "liṅsicau" iti pūrvasūtraṃ cānuvartate. tadāha-- ṛvarṇādityādi. abhārṣīditi. "sici vṛddhi"riti vṛddhiḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents