Kāśikāvṛttī1:
halantādiko jhal kititi vartate. saniti nivṛttam. igantadiksamīpāddhalaḥ parau j
See More
halantādiko jhal kititi vartate. saniti nivṛttam. igantadiksamīpāddhalaḥ parau jhalādī.
Kāśikāvṛttī2:
halantāc ca 1.2.10 halantādiko jhal kititi vartate. saniti nivṛttam. igantadiks
See More
halantāc ca 1.2.10 halantādiko jhal kititi vartate. saniti nivṛttam. igantadiksamīpāddhalaḥ parau jhalādī.
Nyāsa2:
halantācca. , 1.2.10 ika ityanuvatrtate. atra yadi cāntaśabdo'vayavavācī syādiko
See More
halantācca. , 1.2.10 ika ityanuvatrtate. atra yadi cāntaśabdo'vayavavācī syādiko halā saha sambandhona syāt, na hīko halavayavaḥ sambhavati. yo hi yenārabhyate, apṛthag()deśabhūtaḥ sa tasyāvayavo bhavati; yathā-- paṭasya tantava iti. na ca halegārabhyate, tasmānnāyamantaśabdo'vayavavācī; api tu samīpavacano yukta iti matvā''ha-- "samīpavacano''yamantaśabdaḥ" iti. nanu ca dhāturatra sāmathryādākṣiptaḥ, atsatadapekṣayā halo'vayavatvaṃ bhaviṣyati, naitadasti; evaṃ tahrrantaśabdo'tiricyeta, "yena vidhistadantasya" (1.1.720 ityanenaiva tadantavidherlabdhatvāt. hal cāsāvantaśceti vigrahaviśeṣeṇa karmadhārayatvaṃ darśayati. kasya punarasāvantaḥ? prakṛtasyekaḥ. yadyevam, sāpekṣamasamarthaṃ bhavatītikamapekṣamāṇasyāntaśabdasya samāso nopapadyate, naiṣa doṣaḥ; antaśabdo hratra pradhānaḥ. bhavati ca pradhānasya sāpekṣasyāpi samāsa #iti dvitīye'dhyāye jñāpayiṣyati "upamitaṃ vyāghrādibhiḥ sāmānyāprayoge" 2.1.55 ityatra sāmānyāprayogagrahaṇena.
"igantātiti. ṣaṣṭhīsamāso'yam. nanu ceka iti pañcamyantaṃ prakṛtam, tat kathaṃ ṣaṣṭhīsamāsaḥ? naiṣa doṣaḥ; yadyapi pañcamyantaṃ prakṛtam, tathāpīha samīpasamīpisambandhe
sati vibhaktivipariṇāmena ṣaṣṭha()ntatāmanubhavati-- "ikaḥ samīpagatāt" iti. ikaḥ samīpavartina iti. "bubhutsate" iti. "budha avagamane" (dhā.pā.1172), "ekāco baśo bhaṣ" 8.2.37 ityādinā bhaṣbhāvaḥ. evamuttaratrāpi yatra bhaṣbhāvastatrānenaiva boddhavyaḥ. "khari ca" 8.4.54
iti catrvam = dhakārasya takāraḥ. "yiyakṣate" iti. yajevrraścādinā 6.1.15 ityādinā saṃprasāraṇaṃ na bhavati.
yadi samīpavacano'mantaśabdastadā dambheḥ parasya sanaḥ kittvaṃ na sidhyati. tathā hi-- tasya ya ikaḥ samīpa gato hal na tasmāt paraḥ san, yasmāt paraḥ san nāsāvikaḥ samīpagata ityata āha-- "dambheḥ" ityādi. halityanena haljātirucyate, na tu vyaktiḥ. tena yadā "tā eva vyaktayastyaktabhedā jātiḥ" iti darśanam; tadā tāsāṃ vyaktīnāṃ haltvenāśritānāṃ nāsti vyavadhānam. ato yaiva haljātirikaḥ samīpavartinī tata eva paraḥ sanniti dambhervihitasya sanaḥ kittvaṃ siddhameva. yadāpyarthāntarabhūtā jātivryaktiṣu pratyekaṃ parisamāptā niravayavaikā, tadāpi nāsti vyavadhānam; yasmādvyaktivryaktyantarasya vyavadhāyikā bhavati, na tu jāteḥ; tasyā aśarīriṇītvāt. tasmādihāpi darśane yaiva haljātirikaḥ samīpagatā tata eva paraḥ sanniti dambheḥ parasya sanaḥ kittvaṃ bhavati. tasyāstu vyaktivyatiriktāyā jāteryadikamapekṣya samīpavartinītvam, yacca tajjātimapekṣamāṇasya sanaḥ paratvam-- tadubhayaṃ vyaktidvārakaṃ veditavyam. tatra nakāravyaktirikaḥ samīpagateti tadādhārā haljātirapīkaḥ samīpagateti bhakārasya vyakteḥ paraḥ sanniti tadādhārabhūtāyā jāterapi paraḥ san, na tu jātevryaktinirapekṣaṃ samīpavartinītvaṃ sambhavati. nāpi jātyapekṣaṃ sanaḥ paratvam; tadubhayaṃ vyaktidvārakaṃ veditavyam. tatra nakāravyaktirikaḥ samīpagateti tadādhārā haljātipīkaḥ samapīgateti bhakārasya vyakteḥ paraḥ sanniti tadādhārabhūtāyā jāterapi paraḥ sana, na tu jātevryaktinirapekṣaṃ samīpavartinītvaṃ sambhavati nāpi jātyapekṣaṃ sanaḥ paratvam; jāteraśarīriṇītvāt. yadi tarhi vyaktidvārakametadubhayam? evaṃ tarhi viparyayo'pi vyaktidvārakaḥ syāt. bhakāravyaktirikaḥ samīpagatā na bhavatīti jātirapi na syāt; nakāravyakteḥ paraḥ san na bhavatīti jāterapi na syāt, tataśca halgrahamasya satyapi jātivācakatve dambheḥ parasya sanaḥ kittvaṃ na sidhyatyeva? naitadasti; yadyapi jātevryaktidvārakamikaḥ samīpavartinītvaṃ tadviparyayaśca, sano'pi yadyapi vyaktidvārakaṃ jātyapekṣaṃ paratvaṃ
tadviparyayaśca; tathāpi yadatra haltvasāmānyasyekaḥ samīpagatatvaṃ yadapekṣañca sanaḥ paratvaṃ tadāśrayaṃ kittvaṃ bhaviṣyatīti viparyayastu vidyamāno'pi nāpekṣyata eva, lakṣyānurodhāt.
nanu ca haltvaṃ nāma jātirnāsatyeva, tathā hi-- haliti saṃjñāśabdaḥ saṃṅketavaśādeva pravartate ḍitthādiśabdavat. na hi yathā gavādiṣu gotvādikaṃ nāma sāmānyamabhinnamasti, tathā hakārādiṣu varṇeṣu haltvaṃ nāma sāmānyamabhinnamastīti śakyamabhyupagantum; tannabandhanasyābhāvāt. tataścāyuktamuktam-- dambherhalgrahaṇasya jātivācakatvātta siddhamiti, naitadasti; jātipadārthavādināṃ mate ye'pi tāvadekavastvabhidhāyinaḥ saṃjñāśabdā devadattādayastadarthānāmapyavasthābhede parikalpitānānātvena jātirabhyupagamyate, kiṃ punarhalityevamādīnāmanekavarṇaviṣayāṇāṃ saṃjñāśabdānāma !anyathā hrativyāpinī śabdārthasya vyavasthā syāt. idañca tāvadbhavān praṣṭavyaḥ-- gavādiṣu jāterastitvasya kiṃ nibandhanaṃ yenāsau tatrābhyupagamyata iti? bhinneṣvabhinnābhidhānapratyayāviti cet, etāvitaratrāpi samānau.yathaiva hi gavādiṣu bhinneṣvapi prāk sahketāduttarakālamanuyāyinau tau bhavataḥ, tathā hakārādiṣvapi. prāk saṅketādyathā teṣu tau na bhavatastathā gavādiṣvapi. tasmād yau bhinneṣvabhinnābhidhanāpratyayau jātisadbhāvasampratyayahetubhūtau halṣvapi sta iti
tatrāpi haltvaṃ nāma jātirabhyupeyā, na tu gavādiṣveva gotvādikamastītyekānta eva.
"dhipsati, dhīpsati" iti. "sanīvantardha" 7.2.49 ityādinā yatra pakṣa iṇ nāsti tatredamudāharaṇam. "dambha icca" 7.4.56 itīttvam, īttvañca, "atra lopo'bhyāsasya" 7.4.58 ityabhyāsalopaḥ. "khari ca" 8.4.54 iti cartam = bhakārasya pakāraḥ.
kittve sati "aniditām" 6.4.24 iti na lopaḥ. dakārasya bhaṣbhāvena dhakāraḥ॥
Laghusiddhāntakaumudī1:
iksamīpāddhalaḥ paro jhalādiḥ san kit. nivivikṣate.. Sū #746
Laghusiddhāntakaumudī2:
halantācca 746, 1.2.10 iksamīpāddhalaḥ paro jhalādiḥ san kit. nivivikṣate॥
Bālamanoramā1:
halantācca. `iko jha'liti pūrvasūtramanuvartate. `rudavidamuṣe039;tyataḥ Sū #440
See More
halantācca. `iko jha'liti pūrvasūtramanuvartate. `rudavidamuṣe'tyataḥ
saniti,`asaṃyogālli'ḍityataḥ kiditi ca. `ha'liti luptapañcamīkaṃ padam. antaśabdaḥ
samīpavācī. tadāha– iksamīpādityādi. jughukṣatīti. sanaḥ kittvānna guṇaḥ. `sani
grahaguhośce'tyūdittve'pi nityaṃ neṭ. hasya ḍhatve bhaṣbhāve katvaṣatve iti
bhāvaḥ. bibhitsatīti. bhideḥ sanaḥ kittvānna guṇaḥ. yiyakṣate iti. atra halaḥ
iksamīpatvā'bhāvānna kittvam. sati tu kittve yajeḥ saṃprasāraṇaṃ syāditi bhāvaḥ.
vivardhiṣate iti. vṛdheḥ sani rūpam. atra sana iṭi jhalāditvaṃ neti bhāvaḥ. nanu `tṛṃhū
hiṃsāyām' tudādirnopadho'yam. kṛtānusvārasya nirdeśaḥ. asmātsanaḥ `aniditā'miti
nalopārthaṃ kittvamiṣyate. tannopapadyate. na hratra iksamīpādanusvārātsan paro
bhavati, hakāreṇa vyavadhānāt. hakārāttu paraḥ san iksamīpāddhalaḥ paro na bhavati, anusvāreṇa
vyavadhānādityata āha– halgrahamaṃ jātiparamiti.
haltvajātyākrāntaikā'nekavyaktiparamityarthaḥ. tṛṃhviti. tṛṃhūdhātoḥ
pradarśanāmidam.titṛkṣatīti.ūdittvādiḍabhāvapakṣe rūpam. sanaḥ kittvānnalopaḥ,
laghūpadhaguṇā'bhāvaśca. ḍhatvakatvaṣatvāni. iṭpakṣe āha– titṛṃhiṣata#īti. jhalāditvā'bhāvena
kittvā'bhāvānnalopo neti bhāvaḥ.
Bālamanoramā2:
halantācca 440, 1.2.10 halantācca. "iko jha"liti pūrvasūtramanuvartate
See More
halantācca 440, 1.2.10 halantācca. "iko jha"liti pūrvasūtramanuvartate. "rudavidamuṣe"tyataḥ saniti,"asaṃyogālli"ḍityataḥ kiditi ca. "ha"liti luptapañcamīkaṃ padam. antaśabdaḥ samīpavācī. tadāha-- iksamīpādityādi. jughukṣatīti. sanaḥ kittvānna guṇaḥ. "sani grahaguhośce"tyūdittve'pi nityaṃ neṭ. hasya ḍhatve bhaṣbhāve katvaṣatve iti bhāvaḥ. bibhitsatīti. bhideḥ sanaḥ kittvānna guṇaḥ. yiyakṣate iti. atra halaḥ iksamīpatvā'bhāvānna kittvam. sati tu kittve yajeḥ saṃprasāraṇaṃ syāditi bhāvaḥ. vivardhiṣate iti. vṛdheḥ sani rūpam. atra sana iṭi jhalāditvaṃ neti bhāvaḥ. nanu "tṛṃhū hiṃsāyām" tudādirnopadho'yam. kṛtānusvārasya nirdeśaḥ. asmātsanaḥ "aniditā"miti nalopārthaṃ kittvamiṣyate. tannopapadyate. na hratra iksamīpādanusvārātsan paro bhavati, hakāreṇa vyavadhānāt. hakārāttu paraḥ san iksamīpāddhalaḥ paro na bhavati, anusvāreṇa vyavadhānādityata āha-- halgrahamaṃ jātiparamiti. haltvajātyākrāntaikā'nekavyaktiparamityarthaḥ. tṛṃhviti. tṛṃhūdhātoḥ pradarśanāmidam.titṛkṣatīti.ūdittvādiḍabhāvapakṣe rūpam. sanaḥ kittvānnalopaḥ, laghūpadhaguṇā'bhāvaśca. ḍhatvakatvaṣatvāni. iṭpakṣe āha-- titṛṃhiṣata#īti. jhalāditvā'bhāvena kittvā'bhāvānnalopo neti bhāvaḥ.
Tattvabodhinī1:
halantācca. igityanurtate. tadavayavatvaṃ halo na saṃbhavatīti samīpavācyatrā'n Sū #384
See More
halantācca. igityanurtate. tadavayavatvaṃ halo na saṃbhavatīti samīpavācyatrā'ntaśabda
ityāśayena vyācaṣṭe— iksamīpāditi. sautratvādviśeṣaṇasyā'ntaśabdasya paranipātaḥ.
titṛkṣatīti. kittve sati `aniditā' miti nalopaḥ.
Tattvabodhinī2:
halantācca 384, 1.2.10 halantācca. igityanurtate. tadavayavatvaṃ halo na saṃbhav
See More
halantācca 384, 1.2.10 halantācca. igityanurtate. tadavayavatvaṃ halo na saṃbhavatīti samīpavācyatrā'ntaśabda ityāśayena vyācaṣṭe--- iksamīpāditi. sautratvādviśeṣaṇasyā'ntaśabdasya paranipātaḥ. titṛkṣatīti. kittve sati "aniditā" miti nalopaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents