Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हलन्ताच्च halantācca
Individual Word Components: halantāt ca
Sūtra with anuvṛtti words: halantāt ca kit (1.2.5), san (1.2.8), ikaḥ (1.2.9), jhal (1.2.9)
Compounds2: hal cāsau, antaśca, halantaḥ, tasmāt halantāt, karmadhārayatatpurūṣaḥ।
Type of Rule: atideśa

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

And after a root ending in a consonant, and preceded by a vowel of the {pratyâhara} {ik}, the affix {san} beginning with a {jhal} consonant, is like {kit}. Source: Aṣṭādhyāyī 2.0

[The affix saN 8 with initial 1.1.54 jha̱L 9 functions like a K-IT 5] when introduced after verbal stems (ending in 1.1.72) ha̱L `consonants' [preceded by a vowel denoted by the siglum iK 9]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Ikaḥ samīpāt yaḥ hal tasmāt paraḥ jhalādiḥ, san kidvat bhavati antaśabdaḥ atra sāmīpyavācī Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.2.5, 1.2.8, 1.2.9

Mahābhāṣya: With kind permission: Dr. George Cardona

1/22:ayuktaḥ ayam nirdeśaḥ |
2/22:katham hi ikaḥ nāma hal antaḥ syāt anyasya anyaḥ |
3/22:katham tarhi nirdeśaḥ kartavyaḥ |
4/22:igvataḥ halaḥ iti |
5/22:yadi evam yiyakṣati atra api prāpnoti |
See More


Kielhorn/Abhyankar (I,197.13-22) Rohatak (II,22-23)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: halantādiko jhal kititi vartate. saniti nivṛttam. igantadiksamīpāddhalaḥ parau j   See More

Kāśikāvṛttī2: halantāc ca 1.2.10 halantādiko jhal kititi vartate. saniti nivṛttam. igantadiks   See More

Nyāsa2: halantācca. , 1.2.10 ika ityanuvatrtate. atra yadi cāntaśabdo'vayavavā sdiko   See More

Laghusiddhāntakaumudī1: iksamīpāddhalaḥ paro jhalādiḥ san kit. nivivikṣate.. Sū #746

Laghusiddhāntakaumudī2: halantācca 746, 1.2.10 iksamīpāddhalaḥ paro jhalādiḥ san kit. nivivikṣate

Bālamanoramā1: halantācca. `iko jha'liti pūrvasūtramanuvartate. `rudavidamuṣe'tyataḥ Sū #440   See More

Bālamanoramā2: halantācca 440, 1.2.10 halantācca. "iko jha"liti pūrvasūtramanuvartate   See More

Tattvabodhinī1: halantācca. igityanurtate. tadavayavatvaṃ halo na saṃbhavatīti samīpacyat'n Sū #384   See More

Tattvabodhinī2: halantācca 384, 1.2.10 halantācca. igityanurtate. tadavayavatvaṃ halo na saṃbhav   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

bibhitsati, bubhutsate


Research Papers and Publications


Discussion and Questions