Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मुखनासिकावचनोऽनुनासिकः mukhanāsikāvacano'nunāsikaḥ
Individual Word Components: mukhanāsikāvacanaḥ anunāsikaḥ
Sūtra with anuvṛtti words: mukhanāsikāvacanaḥ anunāsikaḥ
Compounds2: mukhaśca nāsikā ca mukhanāsikam, īṣadvacanam āvacanam, mukhanāsikam āvacanaṃ yasya, saḥ mukhanāsikāvacanaḥ, dvandvagarbho bahuvrīhiḥ॥
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

That which is pronounced by the nose along with the mouth is called {Anunâsika} or nasal. Source: Aṣṭādhyāyī 2.0

(The t.t.) ánunāsika- `nasal' denotes a phoneme articulated simultaneously through the oral and nasal cavities (mukha-nāsikā-vácana-). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Mukhanāsikam āvacanaṃ yasya varṇasya saḥ anunāsikasaṃjñakaḥ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/11:kim idam mukhanāsikāvacanaḥ iti |
2/11:mukham ca nāsikā ca mukhanāsikam |
3/11:mukhanāsikam vacanam asya saḥ ayam mukhanāsikāvacanaḥ |
4/11:yadi evam mukhanāsikavacanaḥ iti prāpnoti |
5/11:nipātanāt dīrghatvam bhaviṣyati |
See More


Kielhorn/Abhyankar (I,59.26-60.5) Rohatak (I,192-193)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: mukhasahitā nāsikā mukhanāsikā, tayā ya uccāryate varṇaḥ so 'nunāsikasaṃo bhav   See More

Kāśikāvṛttī2: mukhanāsikāvacano 'nunāsikaḥ 1.1.8 mukhasahitā nāsikā mukhanāsikā, ta ya uc   See More

Nyāsa2: mukhanāsikāvacano'nunāsikaḥ. , 1.1.8 "mukhasahitā nāsikā mukhanāsikā"    See More

Laghusiddhāntakaumudī1: tālvādisthānamābhyantaraprayatnaścetyetaddvayaṃ yasya yena tulyaṃ tanmithaḥ sav Sū #10   See More

Laghusiddhāntakaumudī2: tulyāsyaprayatnaṃ savarṇam 10, 1.1.8 tālvādisthānamābhyantaraprayatnaścetyetaddv   See More

Siddhāntakaumudī1: mukhasahitanāsikayorccāryamāṇo varṇo'nunāsikasaṃjñaḥ syāt . tadittham . a i u Sū #9   See More

Bālamanoramā1: tadevamanunāsikā nava acaḥ, ananunāsikāśca navetyaṣṭādaśavidhatvamekaikas'ca Sū #11   See More

Bālamanoramā2: mukhanāsikāvacano'nunāsikaḥ 11, 1.1.8 tadevamanunāsikā nava acaḥ, ananunāsikāśca   See More

Tattvabodhinī1: mukhanāsikā. mukhaṃ ca nāsikā ceti vigrahe prāṇyaṅgatvādekavadbhāve mukhasika Sū #11   See More

Tattvabodhinī2: mukhanāsikāvacano'nunāsikaḥ 11, 1.1.8 mukhanāsikā. mukhaṃ ca nāsikā ceti vigrahe   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

abhra ām̐ apaḥ (ṛ॰ 5581
niru॰ 55), cana ām̐ indraḥ sum̐, paṭham̐, edham̐, ñimidām̐


Research Papers and Publications


Discussion and Questions