Kāśikāvṛttī1: mukhasahitā nāsikā mukhanāsikā, tayā ya uccāryate varṇaḥ so 'nunāsikasaṃjño bhav See More
mukhasahitā nāsikā mukhanāsikā, tayā ya uccāryate varṇaḥ so 'nunāsikasaṃjño bhavati. āṅo
'nunāsikaś chandasi 6-1-126. abhra āṃ apaḥ. gabhīra āṃ ugraputre. ca na āṃ indraḥ.
mukhagrahanaṃ kim? anusvārasyaiva hi syāt. nāsikāgrahaṇaṃ kim? kacaṭatapānāṃ mā bhūt.
anunāsikapradeśāḥ āṅo 'nunāsikaś chandasi 6-1-26 ityevam ādayaḥ.
Kāśikāvṛttī2: mukhanāsikāvacano 'nunāsikaḥ 1.1.8 mukhasahitā nāsikā mukhanāsikā, tayā ya uccā See More
mukhanāsikāvacano 'nunāsikaḥ 1.1.8 mukhasahitā nāsikā mukhanāsikā, tayā ya uccāryate varṇaḥ so 'nunāsikasaṃjño bhavati. āṅo 'nunāsikaś chandasi 6.1.122. abhra āṃ apaḥ. gabhīra āṃ ugraputre. ca na āṃ indraḥ. mukhagrahanaṃ kim? anusvārasyaiva hi syāt. nāsikāgrahaṇaṃ kim? kacaṭatapānāṃ mā bhūt. anunāsikapradeśāḥ āṅo 'nunāsikaś chandasi 6.1.26 ityevam ādayaḥ.
Nyāsa2: mukhanāsikāvacano'nunāsikaḥ. , 1.1.8 "mukhasahitā nāsikā mukhanāsikā" See More
mukhanāsikāvacano'nunāsikaḥ. , 1.1.8 "mukhasahitā nāsikā mukhanāsikā" ityanena mukhanāsikāśabdo'yaṃ tatpūruṣaḥ, na
dvandva iti darśayati. tat()puruṣastu mayūravyaṃsakāditvādveditavyaḥ. yadi ca mukhaṃ ca
nāsikā ceti dvandva syāt, prāṇitūryādisūtreṇa 2.4.2 ekavadbhāvaḥ syāt.
tataśca "sa napuṃsakam" 2.4.17 iti napuṃsakatvaṃ syāt. ta()smaśca sati "hyasvo
napuṃsake prātipadikasya"1.2.47 iti hyasvatvaṃ prasajyeteti bhāvaḥ. nanu cocyate-
anayeti karaṇe lyuṭi kṛte, tadantāt "ṭiḍ()ḍhāṇañ" 4.1.15 ityādinā ṅīpā bhavitavyam, tataśac tadantena bahuvrīhau "mukhanāsikāvacanaḥ" iti nirdeśo nopapadyate? naitadasti; vacanaśabdo'yaṃ "kṛtyalyuṭo bahulam" 3.3.113 iti bahulavacanāt karmasādhanaḥ- ucyata iti
vacano varṇe vartate, na nāsikāyām. ata evāha- "tayā ya uccāryate" iti." uccāryate"
iti karmaṇi lakāraḥ. evaṃ kṛtvā "mukhanāsikāvacanaḥ" iti ṣaṣṭhīsamāso'yaṃ veditavyaḥ, na bahuvrīhiḥ. "anusvāsyaiva" iti. anusvāre hrucyamāne nāsikāyāśca vyāpāro na mukhasya ; tena tasyaiva syāt, na tu syāt ñamaṅaṇanānām ; nāpi "abhra ām̐ apaḥ" (ṛ.5.48.1)
ityātrārdhacandrākṛtervarṇasya; taduccāraṇe mukhasyāpi vyāpārāt. tataśca "yaro'
nunāsike " 8.4.44 ityetasmin kārye katrtavye'nusvārasyaiva grahaṇaṃ syāt, na tu ṅakārādīnāmityabhiprāyaḥ. nanu ca prāsādavāsinyāyena teṣāmapi bhaviṣyati? yathā
"prāsādavāsina ānīyantām" ityukte ye prāsāda eva nivasanti, teṣāmapi grahaṇaṃ bhavati, ye'pi prāsāde bhūmau ca ubhayatra vasanti teṣāmapi. yathā hrabhaya ānīyante, tathehāpi "nāsikāvacanaḥ" ityetāvatyucyamāne nāsikāvacanasyānusvārasya mukhānasikāvacanānāṃ
ca ṅakārādīnāṃ grahaṇaṃ bhaviṣyati,tataścānusvārasya hi syādityayuktamuktam. evaṃ tu
vaktavyam- anusvārasyāpi hi syāditi? naitadasti; iha hi trīṇi darśanāni
sambhavanti,-" samasta evānunāsiko varṇao nāsikāvacano mukhavacanaśca" ityekaṃ darśanam; "
pūrvabhāgastvasya mukhavacanaḥ" iti tṛtīyam. ubhayorapyanantarayordarśanayornāsikāmukhavacane
bhāge tathānurāgaṃ karoti yathā'sāvapi nāsikāvacanabhāga iva lakṣyate. tatra yadetadanantaradarśana-
dvayam, tasyānyarat pāṇinerabhimatam. na cāsmin prāsādavāsinyāya ekatrāpyavatarati.
yadi hi ṅakārādayo nāsikāyo'pi sākalyenoccāryeran, mukhenāpi; tataḥ prāsādavāsi
nyāyena "nāsikāvacanaḥ" ityetāvatyukte teṣāmapi grahaṇaṃ syāt. na caivaṃ bhāgasyaiva; teṣāṃ nāsikayā mukhena coccāraṇāt. tadasati mukhagrahaṇe teṣāṃ grahaṇaṃ na syāt, tadabhāve ca
sañjñā na syāditi yuktamuktam- anusvanārasyaiva hi syāt" iti. "kacaṭatapānāṃ mā
bhūt" iti. ete hi kakārādayo mukhenaivoccāryante, na nāsikayā; tataścāsati nāsikā-
grahaṇe teṣāmeva syāt. evaṃ ca "śaktaḥ", "suptam" ityatra "anudāttopadeśavanati" 6.4.37 ityādinā lopaḥ prasajyeta, "odanapak" ityatra "anunāsikasya kvijhaloḥ kṅiti" 6.4.15 iti dīrghatvam.
atha kimarthaṃ mahatī sañjñā kriyate? anu paścānnāsikā vyāpriyate yasmin, atha vā - anu paścānnāsikāyā vyāpriyate yasmin, yadvā- nāsikāyāḥ paścāt
vyāpriyate? mukhasya tu prakṛtatvāt tadeva gamyate. tatra ye te dve darśane, yayoḥ
pāṇineranyataradabhīṣṭam, tayoḥ pūrvasmin nāsikā mukhāt paścāt vyāpriyate,
uttaratra mukhaṃ nāsikāyāḥ. anvarthasañjñākaraṇaṃ tu pūrvoktayordarśanayoranyatarābhyupagamasūcanārtham. tadabhyupagamasūcanaṃ tu prāsādavāsinyāyamāśritya mukhagrahaṇaṃ ye pratya-
cakṣīran, teṣāṃ nirākaraṇārtham.
Laghusiddhāntakaumudī1: tālvādisthānamābhyantaraprayatnaścetyetaddvayaṃ yasya yena tulyaṃ tanmithaḥ
sav Sū #10 See More
tālvādisthānamābhyantaraprayatnaścetyetaddvayaṃ yasya yena tulyaṃ tanmithaḥ
savarṇasaṃjñaṃ syāt. (ṛḷvarṇayormithaḥ sāvarṇyaṃ vācyam). akuhavisarjanīyānāṃ
kaṇṭhaḥ. icuyaśānāṃ tālu. ṛṭuraṣāṇāṃ mūrdhā. ḷtulasānāṃ dantāḥ.
upūpadhmānīyānāmoṣṭhau. ñamaṅaṇanānāṃ nāsikā ca. edaitoḥ kaṇṭha tālu. odautoḥ kaṇṭhoṣṭam.
vakārasya dantoṣṭham. jihvāmūlīyasya jihvāmūlam. nāsikānusvārasya. yatno dvidhā
- ābhyantaro bāhyaśca. ādyaḥ pañcadhā - spṛṣṭeṣatspṛṣṭeṣadvivṛtavivṛtasaṃvṛta
bhedāt. tatra spṛṣṭaṃ prayatanaṃ sparśānām. īṣatspṛṣṭamantaḥsthānām.
īṣadvivṛtamūṣmaṇām. vivṛtaṃ svarāṇām. hrasvasyāvarṇasya prayoge saṃvṛtam.
prakriyādaśāyāṃ tu vivṛtameva. bāhyaprayatnastvekādaśadhā - vivāraḥ saṃvāraḥ śvāso
nādo ghoṣo'ghoṣo'lpaprāṇomahāprāṇa udātto'nudāttaḥ svaratiśceti. kharo vivārāḥ
śvāsā aghoṣāśca. haśaḥ saṃvārā nādā ghoṣāśca. vargāṇāṃ prathamatṛtīyapañcamā
yaṇaścālpaprāṇāḥ. vargāṇāṃ dvitīyacaturthau śalaśca mahāprāṇāḥ. kādayo māvasānāḥ
sparśāḥ. yaṇo'ntaḥsthāḥ. śala ūṣmāṇaḥ. acaḥ svarāḥ. -ka-kha iti kakhābhyāṃ
pragardhavisargasadṛśo jihvāmūlīyaḥ. -pa-pha iti paphābhyāṃ prāgardhavisargasadṛśa
upadhmānīyaḥ. aṃ aḥ ityacaḥ parāvanusvāravisargau..
Laghusiddhāntakaumudī2: tulyāsyaprayatnaṃ savarṇam 10, 1.1.8 tālvādisthānamābhyantaraprayatnaścetyetaddv See More
tulyāsyaprayatnaṃ savarṇam 10, 1.1.8 tālvādisthānamābhyantaraprayatnaścetyetaddvayaṃ yasya yena tulyaṃ tanmithaḥ savarṇasaṃjñaṃ syāt. (ṛḷvarṇayormithaḥ sāvarṇyaṃ vācyam). akuhavisarjanīyānāṃ kaṇṭhaḥ. icuyaśānāṃ tālu. ṛṭuraṣāṇāṃ mūrdhā. ḷtulasānāṃ dantāḥ. upūpadhmānīyānāmoṣṭhau. ñamaṅaṇanānāṃ nāsikā ca. edaitoḥ kaṇṭha tālu. odautoḥ kaṇṭhoṣṭam. vakārasya dantoṣṭham. jihvāmūlīyasya jihvāmūlam. nāsikānusvārasya. yatno dvidhā - ābhyantaro bāhyaśca. ādyaḥ pañcadhā - spṛṣṭeṣatspṛṣṭeṣadvivṛtavivṛtasaṃvṛta bhedāt. tatra spṛṣṭaṃ prayatanaṃ sparśānām. īṣatspṛṣṭamantaḥsthānām. īṣadvivṛtamūṣmaṇām. vivṛtaṃ svarāṇām. hrasvasyāvarṇasya prayoge saṃvṛtam. prakriyādaśāyāṃ tu vivṛtameva. bāhyaprayatnastvekādaśadhā - vivāraḥ saṃvāraḥ śvāso nādo ghoṣo'ghoṣo'lpaprāṇomahāprāṇa udātto'nudāttaḥ svaratiśceti. kharo vivārāḥ śvāsā aghoṣāśca. haśaḥ saṃvārā nādā ghoṣāśca. vargāṇāṃ prathamatṛtīyapañcamā yaṇaścālpaprāṇāḥ. vargāṇāṃ dvitīyacaturthau śalaśca mahāprāṇāḥ. kādayo māvasānāḥ sparśāḥ. yaṇo'ntaḥsthāḥ. śala ūṣmāṇaḥ. acaḥ svarāḥ. -ka-kha iti kakhābhyāṃ pragardhavisargasadṛśo jihvāmūlīyaḥ. -pa-pha iti paphābhyāṃ prāgardhavisargasadṛśa upadhmānīyaḥ. aṃ aḥ ityacaḥ parāvanusvāravisargau॥
Siddhāntakaumudī1: mukhasahitanāsikayorccāryamāṇo varṇo'nunāsikasaṃjñaḥ syāt . tadittham . a i u ṛ Sū #9 See More
mukhasahitanāsikayorccāryamāṇo varṇo'nunāsikasaṃjñaḥ syāt . tadittham . a i u ṛ eṣāṃ varṇānāṃ pratyekamaṣṭādaśa bhedāḥ . ḷvarṇasya dvādaśa . tasya dīrghābhāvāt . ecāmapi dvādaśa . teṣāṃ hrasvābhāvāt ॥
Bālamanoramā1: tadevamanunāsikā nava acaḥ, ananunāsikāśca navetyaṣṭādaśavidhatvamekaikasyā'ca Sū #11 See More
tadevamanunāsikā nava acaḥ, ananunāsikāśca navetyaṣṭādaśavidhatvamekaikasyā'ca iti
sthitam. athā'nunāsikasaṃjñāmāha–mukhanāsikā. mukhasahitā nāsikā mukhanāsikā.
śākapārthivāditvātsahitapadasya lopaḥ. ucyate uccāryate iti vacanaḥ. karmaṇi lyuṭ.
mukhanāsikayā vacana iti `kartṛkaraṇe kṛtā bahulam' iti tṛtīyāsamāsaḥ. tadetadāha–
mukhasahitetyādinā. mukhaṃ ca nāsikā ceti dvandvastu na. tathā sati `dvandvaśca
prāṇitūryasenāṅgānām' iti samāhāradvandvaniyamāt `sa napuṃsaka'miti napuṃsakatve
`hyasvo napuṃsake prātipadikasya' iti hyasvatve `mukhanāsikavacana' ityāpatteḥ. nanu
aṣṭādaśa bhedāḥ kiṃ sarveṣāmacāmaviśiṣṭāḥ?, netyāha–taditthamiti. iyatā prabandhena
yat acāṃ bhedaprapañcanaṃ tat–itthaṃ=vakṣyamāṇaprakāreṇa vyavasthitaṃ
veditavyamityarthaḥ. aṣṭādaśa bhedā iti. aṣṭādaśa prakārā ityarthaḥ. dīrghābhāvāditi.
tathā ca udāttalṛkāradīrghaḥ, anudāttalṛkāradīrghaḥ, svaritalṛkāradīrghaḥ. te ca
anunāsikāstrayaḥ ananunāsikāstraya iti ṣaḍ?bhedānāmabhāve sati hyasvaprapañcaḥ
plutaprapañcaśca ,ḍvidha iti lṛkārasya dvādaśavidhatvameveti bhāvaḥ. lṛkārasya
dīrghā'bhāve hotṛ lṛkāra ityatra savarṇadīrghe kṛte hotṛ?kāra iti ṝkārasyaiva
akassavarṇa iti sūtre ca bhāṣyodāharaṇameva pramāṇam. hyasvābhāvāditi. yadyeco
hyasvāḥ syustarhi vargasamāmnāye ta eva lāghavāt a i u ityādivat paṭha\ufffderan,
natu dīrghāḥ, gauravāt. ata eco hyasvā na santīti vijñāyate. evaṃ ca
hyasvaprapañcaṣaḍbhedābhāvāddvādaśavidhatvamevaicāmiti bhāvaḥ.
Bālamanoramā2: mukhanāsikāvacano'nunāsikaḥ 11, 1.1.8 tadevamanunāsikā nava acaḥ, ananunāsikāśca See More
mukhanāsikāvacano'nunāsikaḥ 11, 1.1.8 tadevamanunāsikā nava acaḥ, ananunāsikāśca navetyaṣṭādaśavidhatvamekaikasyā'ca iti sthitam. athā'nunāsikasaṃjñāmāha--mukhanāsikā. mukhasahitā nāsikā mukhanāsikā. śākapārthivāditvātsahitapadasya lopaḥ. ucyate uccāryate iti vacanaḥ. karmaṇi lyuṭ. mukhanāsikayā vacana iti "kartṛkaraṇe kṛtā bahulam" iti tṛtīyāsamāsaḥ. tadetadāha--mukhasahitetyādinā. mukhaṃ ca nāsikā ceti dvandvastu na. tathā sati "dvandvaśca prāṇitūryasenāṅgānām" iti samāhāradvandvaniyamāt "sa napuṃsaka"miti napuṃsakatve "hyasvo napuṃsake prātipadikasya" iti hyasvatve "mukhanāsikavacana" ityāpatteḥ. nanu aṣṭādaśa bhedāḥ kiṃ sarveṣāmacāmaviśiṣṭāḥ(), netyāha--taditthamiti. iyatā prabandhena yat acāṃ bhedaprapañcanaṃ tat--itthaṃ=vakṣyamāṇaprakāreṇa vyavasthitaṃ veditavyamityarthaḥ. aṣṭādaśa bhedā iti. aṣṭādaśa prakārā ityarthaḥ. dīrghābhāvāditi. tathā ca udāttalṛkāradīrghaḥ, anudāttalṛkāradīrghaḥ, svaritalṛkāradīrghaḥ. te ca anunāsikāstrayaḥ ananunāsikāstraya iti ṣaḍ()bhedānāmabhāve sati hyasvaprapañcaḥ plutaprapañcaśca ,ḍvidha iti lṛkārasya dvādaśavidhatvameveti bhāvaḥ. lṛkārasya dīrghā'bhāve hotṛ lṛkāra ityatra savarṇadīrghe kṛte hotṛ()kāra iti ṝkārasyaiva akassavarṇa iti sūtre ca bhāṣyodāharaṇameva pramāṇam. hyasvābhāvāditi. yadyeco hyasvāḥ syustarhi vargasamāmnāye ta eva lāghavāt a i u ityādivat paṭha()eran, natu dīrghāḥ, gauravāt. ata eco hyasvā na santīti vijñāyate. evaṃ ca hyasvaprapañcaṣaḍbhedābhāvāddvādaśavidhatvamevaicāmiti bhāvaḥ.
Tattvabodhinī1: mukhanāsikā. mukhaṃ ca nāsikā ceti vigrahe prāṇyaṅgatvādekavadbhāve mukhanāsika Sū #11 See More
mukhanāsikā. mukhaṃ ca nāsikā ceti vigrahe prāṇyaṅgatvādekavadbhāve mukhanāsikamiti
syādata āha-mukhasahiteti. nāsikayoccāryeti. phalitārthakathanamidam. ucyate'neneti vacanaṃ,
mukhanāsikā vacanamasyāstīti vigrahaḥ॥
Tattvabodhinī2: mukhanāsikāvacano'nunāsikaḥ 11, 1.1.8 mukhanāsikā. mukhaṃ ca nāsikā ceti vigrahe See More
mukhanāsikāvacano'nunāsikaḥ 11, 1.1.8 mukhanāsikā. mukhaṃ ca nāsikā ceti vigrahe prāṇyaṅgatvādekavadbhāve mukhanāsikamiti syādata āha-mukhasahiteti. nāsikayoccāryeti. phalitārthakathanamidam. ucyate'neneti vacanaṃ, mukhanāsikā vacanamasyāstīti vigrahaḥ॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents