Grammatical Sūtra: तपरस्तत्कालस्य taparastatkālasya
Individual Word Components: taparaḥ tatkālasya Sūtra with anuvṛtti words: taparaḥ tatkālasya svam (1.1.68 ), rūpam (1.1.68 ), savarṇasya (1.1.69 )
Compounds2 : taḥ paraḥ yasmāt so'yaṃ taparaḥ, bahuvrīhiḥ। athavā tādapi paraḥ taparaḥ, pañcamītatpurūṣaḥ।Type of Rule: saṃjñā
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
The letter which has ((t)) after or before it, besides referring to its own form, refers to those homogeneous letters which have the same prosodial length or time. Source: Aṣṭādhyāyī 2.0
A (vowel) phoneme followed or preceded by marker T denotes homogeneous phonemes of its time duration (tát-kalasya). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Taparaḥ varṇaḥ tatkālasya savarṇasya (guṇāntarayuktasya ca), svasya rūpasya ca grāhakaḥ bhavati। Source: Sanskrit Documents
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini
Mahābhāṣya: With kind permission: Dr. George Cardona 1/14:ayuktaḥ ayam nirdeśaḥ | 2/14:tat iti anena kālaḥ pratinirdiśyate tat iti ayam ca varṇaḥ |3/14:tatra ayuktam varṇasya kālena saha sāmanādhikaraṇyam | 4/14:katham tarhi nirdeśaḥ kartavyaḥ | 5/14:tatkālakālasya iti | See More
1/14:ayuktaḥ ayam nirdeśaḥ | 2/14:tat iti anena kālaḥ pratinirdiśyate tat iti ayam ca varṇaḥ | 3/14:tatra ayuktam varṇasya kālena saha sāmanādhikaraṇyam | 4/14:katham tarhi nirdeśaḥ kartavyaḥ | 5/14:tatkālakālasya iti | 6/14:kim idam tatkālakālasya iti | 7/14:tasya kālaḥ tatkālaḥ , tatkālaḥ kālaḥ yasya saḥ ayam tatkālakālaḥ , tatkālakālasya iti | 8/14:saḥ tarhi tathā nirdeśaḥ kartavyaḥ | 9/14:na kartavyaḥ | 10/14:uttarapadalopaḥ atra draṣṭavyaḥ | 11/14:tat yathā uṣṭramukham iva mukham asya uṣṭramukhaḥ , kharamukhaḥ | 12/14:evam tatkālakālaḥ tatkālaḥ , tatkālasya iti | 13/14:atha vā sāhacaryāt tācchabdyam bhaviṣyati | 14/14:kālasahacaritaḥ varṇaḥ api kālaḥ eva|
1/43:kim punaḥ idam niyamārtham āhosvit prāpakam | 2/43:katham ca niyamārtham syāt katham vā prāpakam | 3/43:yadi atra aṇgrahaṇam anuvartate tataḥ niyamārtham | 4/43:atha nivṛttam tataḥ prāpakam | 5/43:kaḥ ca atra viśeṣaḥ |6/43:taparaḥ tatkālasya iti niyamāṛtham iti cet dīrghagrahaṇe svarabhinnāgrahaṇam |* 7/43:taparaḥ tatkālasya iti niyamāṛtham iti cet dīrghagrahaṇe svarabhinnānām grahaṇam na prāpnoti | 8/43:keṣām | 9/43:udāttānudāttasvaritānām | 10/43:astu tarhi prāpakam |11/43:prāpakam iti cet hrasvagrahaṇe dīrghaplutapratiṣedhaḥ |* 12/43:prāpakam iti cet hrasvagrahaṇe dīrghaplutayoḥ tu pratiṣedhaḥ vaktavyaḥ |13/43:vipratiṣedhāt siddham |* 14/43:aṇ savarṇān gṛhṇāti iti etat astu taparaḥ tatkālasya iti vā | 15/43:taparaḥ tatkālasya iti etat bhavati vipratiṣedhena | 16/43:aṇ savarṇān gṛhṇāti iti asya avakāśaḥ hrasvāḥ ataparāḥ aṇaḥ | 17/43:taparaḥ tatkālasya iti asya avakāśaḥ dīrghāḥ taparāḥ | 18/43:hrasveṣu tapareṣu ubhayam prāpnoti | 19/43:taparaḥ tatkālasya iti etat bhavati vipratiṣedhena |20/43:yadi evam drutāyām taparakaraṇe madhyamavilambitayoḥ upasaṅkhyānam kālabhedāt | drutāyām taparakaraṇe madhyamavilambitayoḥ upasaṅkhyānam kartavyam tathā madhyamāyām drutavilambitayoḥ tathā vilambitāyām drutamadhyamayoḥ |* 21/43:kim punaḥ kāraṇam na sidhyati | 22/43:kālabhedāt | 23/43:ye hi drutāyām vṛttau varṇāḥ tribhāgādhikāḥ te madhyamāyām | 24/43:ye madhyamāyām varṇāḥ tribhāgādhikāḥ te vilambitāyām |25/43:siddham tu avasthitāḥ varṇāḥ vaktuḥ cirāciravacanāt vṛttayaḥ viśiṣyante | siddham etat |* 26/43:katham | 27/43:avasthitāḥ varṇāḥ drutamadhyamavilambitāsu | 28/43:kiṅkṛtaḥ tu vṛttiviśeṣaḥ | 29/43:vaktuḥ cirāciravacanāt vṛttayaḥ viśiṣyante | 30/43:vaktā kaḥ cit āśvabhidhāyī bhavati , āśu varṇān abhidhatte | 31/43:kaḥ cit cireṇa kaḥ cit ciratareṇa | 32/43:tat yathā : tam eva adhvānam kaḥ cit āśu gacchati kaḥ cit cireṇa gacchati kaḥ cit ciratareṇa gacchati | 33/43:rathikaḥ āśu gacchati āśvikaḥ cireṇa padātiḥ ciratareṇa | 34/43:viṣamaḥ upanyāsaḥ | 35/43:adhikaraṇam atra adhvā vrajikriyāyāḥ | 36/43:tatra ayuktam yat adhikaraṇasya vṛddhihrāsau syātām | 37/43:evam tarhi sphoṭaḥ śabdaḥ dhvaniḥ śabdaguṇaḥ | 38/43:katham | 39/43:bheryāghātavat | 40/43:tat yathā bheryāghātaḥ bherīm āhatya kaḥ cit viṃśati padāni gacchati kaḥ cit triṃśat kaḥ cit catvāriṃśat | 41/43:sphoṭaḥ ca tāvān eva bhavati | 42/43:dhvanikṛtā vṛddhiḥ | 43/43:dhvaniḥ sphoṭaḥ ca śabdānām dhvaniḥ tu khalu lakṣyate | alpaḥ mahān ca keṣām cit ubhayam tat svabhāvataḥ |
Collapse Kielhorn/Abhyankar (I,180.14-20) Rohatak (I,535-536) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : taḥ paro yasmāt so 'yaṃ taparaḥ, tādapi paraḥ taparaḥ. tapro varṇas tatk āl as ya , See More
taḥ paro yasmāt so 'yaṃ taparaḥ, tādapi paraḥ taparaḥ. tapro varṇas tatkālasya, ātmanā
tulyakālasya guṇāntarayuktasya savarṇasya grāhako bhavati, svasya ca rūpasya.
vidḥyartham idam. aṇiti na anuvartate. aṇāmanyeṣāṃ ca taparāṇām idam eva
grahaṇakaśāstram. ato bhisa ais 7-1-9 ityevam ādiṣu pūrvagrahaṇakaśāstraṃ na
pravartata eva. ataparā aṇastasya avakāśaḥ. kim udāharaṇam? ato bhisa ais 7-1-9
vṛkṣaiḥ. plakṣaiḥ. viḍvanoranunāsikasya āt 6-4-41 abjāh, gojāḥ. tatkālasya
iti kim? khaṭvābhiḥ. mālābhiḥ.
Kāśikāvṛttī2 : taparas tatkālasya 1.1.70 taḥ paro yasmāt so 'yaṃ taparaḥ, tādapi paraḥ t ap ar aḥ See More
taparas tatkālasya 1.1.70 taḥ paro yasmāt so 'yaṃ taparaḥ, tādapi paraḥ taparaḥ. tapro varṇas tatkālasya, ātmanā tulyakālasya guṇāntarayuktasya savarṇasya grāhako bhavati, svasya ca rūpasya. vidHyartham idam. aṇiti na anuvartate. aṇāmanyeṣāṃ ca taparāṇām idam eva grahaṇakaśāstram. ato bhisa ais 7.1.9 ityevam ādiṣu pūrvagrahaṇakaśāstraṃ na pravartata eva. ataparā aṇastasya avakāśaḥ. kim udāharaṇam? ato bhisa ais 7.1.9 vṛkṣaiḥ. plakṣaiḥ. viḍvanoranunāsikasya āt 6.4.41 abjāh, gojāḥ. tatkālasya iti kim? khaṭvābhiḥ. mālābhiḥ.
Nyāsa2 : taparastatkālasya. , 1.1.69 taḥparo yasmāt so'yaṃ tapara iti bahuvrīhiṃ da rś ay at See More
taparastatkālasya. , 1.1.69 taḥparo yasmāt so'yaṃ tapara iti bahuvrīhiṃ darśayati, tādapi parastapara iti pañca-mītatpuruṣaṃ ca. sa punaḥ pañcamīti yogavibhāgāt samāsa iti veditavyaḥ. kathaṃ punaretat samāsadvayaṃ labhyate, yāvataikasparaśabdaḥ? ekasyāpyāvṛttyā dvidhā bhedo bhaviṣyatītyadoṣaḥ. atra hi bahuvrīherliṅgam--"ato bhisa ais" 7.1.9 iti taparakaraṇam. na hratra pañcamī
tatpuruṣa upapadyate. avarṇo hratra taparo'bhimataḥ, na bhis. yadi ceha pañcamītatpuruṣaḥ
syāt, tarhi bhis taparaḥ syāt; yatastaparo varṇa ihocyate, na cāsau varṇaḥ, kiṃ tarhi? tatsamudāyaḥ. pañcamītatpuruṣe tu liṅgam--"vṛddhirādaic" 1.1.1 iti taparakaraṇam.
na hratra bahuvrīhiryujyate. yadi bahuvrīhiḥ syāt tadā''kārasya taparatvaṃ syāt,na cā''kārārthaṃ taparakaraṇam(), api tvaijartham. etacca tatraiva pratipāditam.
savarṇasyeti vatrtate, varṇasya ca savarṇo na bhavati, nanu varṇasamudāyasya; tasmādaviśeṣābhidhāne'pi varṇa eva taparo vijñāyata ityāha-- "taparo varṇaḥ" iti. tatkālasyeti bahuvrīhiḥ-- sa kālo'syeti. ayukto'yaṃ nirdeśaḥ. tathā hi -- tacchabdena taparaḥ parāmṛśyate, taparaśca varṇaḥ. kālastu kriyāviśeṣa iṣyate. tathā hruktam---
ādityagrahanakṣatraparispandamathāpare.
bhinnamāvṛttibhedena kālaṃ kālavido viduḥ॥ (vā.pa.3.9.76) iti.
tat kuto varṇakriyāviśeṣābhidhāyinostaparakālaśabdayoḥ sāmānādhikaraṇyam? evaṃ
tatkāla iva kālo yasya sa tatkāla iti. asyārthaṃ darśayitumāha-- "ātmanā" ityādi.
yadyapi taparakaraṇasannidhānādihātmaśabdasya tatra vṛttiryuktā; tathāpīha sāhacaryāt tatsahacaritāyāmuccāraṇakriyāyāṃ kālākhyāyāṃ sa vatrtate. kuta etat? tapareṇa varṇena kriyāyāstulyatvānupapatteḥ. sambhavati sāhacaryāt tācchabdyam. tadetaduktaṃ bhavati- tapara-
varṇasahacaritayā kriyayā tulyakālasyeti yādṛśī taparavarṇasyoccāraṇakriyā tādṛguccāraṇa-
kriyā yasyeti yāvat. "guṇāntarayuktasya" iti. yana guṇena dharmākhyenodāttādinā
viśiṣṭa uccāritastato'nyairudāttādibhirguṇaiḥ sambaddhasyetyarthaḥ.
"svasya ca rūpasya" iti. ihāpi tadanuvṛtteḥ. ihedaṃ sūtraṃ niyamārthaṃ vā syāt? vidhyarthaṃ vā? yadyaṇityanuvatrtate,tataḥ pūrveṇaiva "siddhe satyārambho niyamā-
rtho bhavati"--- (kātya.pa.62)taparo'ṇ tatkālasyaiva grāhako bhavati, nānyasyeti.
athāṇiti nivṛttam, tato vidhyartham.
tatrādye pakṣe "viḍvanoranunāsikasyāt" 6.4.41 ityākāro dīrghastaparo
niranunāsikaḥ sūtra upāttaḥ "bhedakā guṇāḥ" ityasmin darśane sānunāsikasya grāhako na syāt; anaṇtvāt. tataśca niranunāsika evādeśaḥ syāt. itaratra tu pakṣe satyapi bhedakatve guṇānāmeṣa doṣo na bhavatīti manyamāno dvitīyaṃ pakṣamāśrityāha-- "vidhyarthamidam" iti. kathaṃ vidhyarthamityāha-- "aṇiti nānuvatrtate" iti. "aṇāmanyeṣāṃ ca " ityādi. yuktaṃ yadanyeṣāmeva taparāṇāṃ grahaṇakaśāstramiti teṣāṃ pūrveṇa grahaṇasyāsiddhatvāt. aṇāṃ tu pūrveṇaiva siddhe grāhakatve kathamamityata āha--- "ato bhisa ais" ityādi.
syādetat, ihāpi tat pravṛttamevānavakāśatvādityata āha-- "ata parāḥ" ityādi."ādguṇaḥ" 1.3.87 ityādāvataparā aṇo'vakāśaḥ.asya tvanaṇastaparā dīrghāḥ. yathā "viḍ-
vanoranunāsikasyāt" 1.4.41iti. ye tvaṇastaparāḥ, teṣūbhayaprāptau paratvādidameva grahaṇakaśāstraṃ pravatrtata ityabhiprāyaḥ.
"vṛkṣai plakṣaiḥ" iti. tṛtīyābahuvacanaṃ bhis."ato bisa ais" (7.1.9
ityaisādeśaḥ; vṛddhireci" 6.1.85 iti vṛddhiḥ. "abjāḥ gojāḥ" iti. "janī prādu-
rbhāve" (dhā.pā.1149) apsu jāyate, goṣu jāyata iti-- "dajanasanakakhanakramagamo viṭ" 3.2.6.
"khaṭvābhiḥ" iti. kataṃ punaretat pratyudāharaṇam, yāvatā "antādivacca" 6.1.82 ityantādivadbhāve bhavitavyamevātraisbhāvena, taparakaraṇasya tu ytaraikādeśo nāsti
tad()vayavacchedyaṃ bhaviṣyati-- "kīlālapābhiḥ, somapābhiḥ" ityādi? naiṣa doṣaḥ;
antadivacca" 6.1.82 ityatra vakṣyati--- "varṇāśrayavidhāvantādivadbhāvo neṣyate"
iti. tathā hi-- khaṭvābhiritadyatrāntavadbhāvābhāvāt "ato bhisa ais" 7.1.9 na bhavatīti.
atha vā -- "ataḥ" ityatrākāradvayapraśleṣaḥ kṛtaḥ, śrūyamāṇādato yathā syāt.
Laghusiddhāntakaumudī1 : taḥ paro yasmātsa ca tātparaścoccāryamāṇasamakālasyaiva saṃjñā syāt.. Sū #26
Laghusiddhāntakaumudī2 : taparastatkālasya 26, 1.1.69 taḥ paro yasmātsa ca tātparaścoccāryamāṇasa ma kā la sy See More
taparastatkālasya 26, 1.1.69 taḥ paro yasmātsa ca tātparaścoccāryamāṇasamakālasyaiva saṃjñā syāt॥
Siddhāntakaumudī1 : taḥ paro yasmāt saḥ, tātparaśca, uccāryyamāṇasamakālasyaiva saṃjñā syāt . t en a Sū #15 See More
taḥ paro yasmāt saḥ, tātparaśca, uccāryyamāṇasamakālasyaiva saṃjñā syāt . tena 'at' 'it' 'ut' ityādayaḥ ṣaṇṇāṃ ṣaṇṇāṃ saṃjñā . 'ṛt' iti dvādaśānām ॥
Bālamanoramā1 : grahaṇakasūtre'ṇsavarṇānāṃ grāhaka iti sthitam. evaṃ sati at it ut
ityā di ta pa rā Sū #17 See More
grahaṇakasūtre'ṇsavarṇānāṃ grāhaka iti sthitam. evaṃ sati at it ut
ityāditaparāṇāmapyaṇāṃ svasvasarvasavarṇagrāhakatve prāpte idamārabhyate–
taparastatkālasya. `tapara' ityāvartate. prathamastāvattaparaśabdaḥ-taḥ paro yasmāditi
bahuvrīhiḥ. dvitīyastu tāt para iti pañcamīsamāsaḥ. grahaṇakasūtrādaṇityanuvartate.
tasya taparatvena uccāryamāṇavarṇasya kāla iva kālo yasyeti bahuvrīhiḥ. ūkālaḥ
uṣṭramukha ityādivat samāsaḥ. evaṃ ca `at'`it' ityādyātmako'ṇ taparatvena
uccāryamāṇaḥ svīyakālasadṛśakālasya saṃjñā syādityarthaḥ. tatra at it ut ṛt
ityeteṣāṃ taparāṇāṃ hyasvākārādīnāmaṇāṃ tattatkālāstattaddhrasvaprapañcāḥ. et,
ait, ot,aut ityeteṣāṃ tu taparāṇāmekārādīnāṃ tattatkālāstattaddīrghaprapañcāḥ.
tatra hyasvākārādīnāṃ taparāṇāṃ tattaddhrasvaprapañcāvācakatvasya ekārādīnāṃ ca
dīrghāṇāṃ taparāṇāṃ svasvadīrghaprapañcavācakatvasya lokasiddhatvāt `siddhe
satyārambho niyamārthaḥ' iti nyāyena sūtramidaṃ niyamārthaṃ sampadyate–`aṇ
taparaścettatkālasyaiva savarṇasya grāhako na tvatatkālasye'ti. evaṃ ca
atatkālanivṛttyātmakaparisaṃkhyārthaṃmidaṃ sūtram. vaiyākaraṇastu parisaṃkhyāvidhimeva
niyamavidhiriti vyavaharanti. tadidaṃ sarvamabhipretya vyācaṣṭe–taḥ paroyasmādityādinā.
niyamavidhānasya phalamāha–tenetyādinā. tena=niyamavidhānena. ādinā lṛdityādisaṃgrahaḥ.
at, it, ut, lṛt, eta, ait, ot, aut–ityete aṣṭau taparā aṇaḥ
svasvasamānakālānāṃ ṣaṇṇāṃ ṣaṇṇāmeva saṃjñāḥ , na tvatatkālānāmityarthaḥ. ṛditi
dvādaśānāmiti. ṛlṛvarṇayoriti sāvaṇryavidhānāditi bhāvaḥ. nanvevamlṛdityapi
dvādaśānāṃ grahaṇaṃ syāt, tathā ca `puṣādidyutādy?lṛditaḥ' ityādividhaya ṛditsavapi
pravarteranniti cenna, ṛdityanena lṛkāraprapañcasya grahaṇe'pi kvacit
lṛdidgrahaṇabalena lṛ ityanena ṛkāraprapañcasya grahaṇā'bhāvāt. anyathā `ṛto ṅī'tyādau
kvacit ṛdgrahaṇasya puṣādidyutādy?lṛdita ityādau kvacit lṛdidgrahaṇasya ca
vaiyathryāpatteḥ. prathamātikramaṇe kāraṇā'bhāvena sarvatra ṛdidgrahaṇasyaiva kartu
śakyatvāt. idamevābhipretya grahaṇakasūtre ṛditi dvādaśānāmityevoktam, natu
lṛdaṃpīti. atra ca taḥ paro yasmāditi bahuvrīheḥ-at, it, ut ityādyudāharaṇam.
tātpara iti pañcamīsamāsasya tu vṛddhirādaijityaikāra udāharaṇam. āt īt ūt ityādi
tu na taparasūtrasyodāharaṇam , ākārādiṣu hi taparasūtramapūrvavidhānārtham, uta
niyamārtham ?, nādyaḥ, taparasūtre aṇgrahaṇānuvṛttyabhāve'pi jātipakṣe
ākārādibhirdīrghaiḥ svasvasamānakālikaprapañcasya vācyatāyā lokata eva siddhatvena teṣu
taparasūtrapravṛttevryarthatvāt. na dvitīyaḥ. uktarītyā grahaṇakasūtrasya
vārṇasamāmnāyikavarṇamātraviṣayatayā ākārādiṣu tasya pravṛttyasambhavena taparasūtrasya
teṣvatatkālavyāvṛttiphalakatanniyamanārthatvānupapatteḥ, siddhe satyārambhasyaiva
niyamārthatvāt. evaṃ ca āt, īdityādi taparakaraṇamasandehārthamevetyāstāṃ tāvat.
tadevaṃ vṛttaḥ pratyāhāraprapañco grahaṇakaśāstraprapañcaśca.
Bālamanoramā2 : taparastatkālasya 17, 1.1.69 grahaṇakasūtre'ṇsavarṇānāṃ grāhaka iti sthi ta m. e va See More
taparastatkālasya 17, 1.1.69 grahaṇakasūtre'ṇsavarṇānāṃ grāhaka iti sthitam. evaṃ sati at it ut ityāditaparāṇāmapyaṇāṃ svasvasarvasavarṇagrāhakatve prāpte idamārabhyate--taparastatkālasya. "tapara" ityāvartate. prathamastāvattaparaśabdaḥ-taḥ paro yasmāditi bahuvrīhiḥ. dvitīyastu tāt para iti pañcamīsamāsaḥ. grahaṇakasūtrādaṇityanuvartate. tasya taparatvena uccāryamāṇavarṇasya kāla iva kālo yasyeti bahuvrīhiḥ. ūkālaḥ uṣṭramukha ityādivat samāsaḥ. evaṃ ca "at"it" ityādyātmako'ṇ taparatvena uccāryamāṇaḥ svīyakālasadṛśakālasya saṃjñā syādityarthaḥ. tatra at it ut ṛt ityeteṣāṃ taparāṇāṃ hyasvākārādīnāmaṇāṃ tattatkālāstattaddhrasvaprapañcāḥ. et, ait, otaut ityeteṣāṃ tu taparāṇāmekārādīnāṃ tattatkālāstattaddīrghaprapañcāḥ. tatra hyasvākārādīnāṃ taparāṇāṃ tattaddhrasvaprapañcāvācakatvasya ekārādīnāṃ ca dīrghāṇāṃ taparāṇāṃ svasvadīrghaprapañcavācakatvasya lokasiddhatvāt "siddhe satyārambho niyamārthaḥ" iti nyāyena sūtramidaṃ niyamārthaṃ sampadyate--"aṇ taparaścettatkālasyaiva savarṇasya grāhako na tvatatkālasye"ti. evaṃ ca atatkālanivṛttyātmakaparisaṃkhyārthaṃmidaṃ sūtram. vaiyākaraṇastu parisaṃkhyāvidhimeva niyamavidhiriti vyavaharanti. tadidaṃ sarvamabhipretya vyācaṣṭe--taḥ paroyasmādityādinā. niyamavidhānasya phalamāha--tenetyādinā. tena=niyamavidhānena. ādinā lṛdityādisaṃgrahaḥ. at, it, ut, lṛt, eta, ait, ot, aut--ityete aṣṭau taparā aṇaḥ svasvasamānakālānāṃ ṣaṇṇāṃ ṣaṇṇāmeva saṃjñāḥ , na tvatatkālānāmityarthaḥ. ṛditi dvādaśānāmiti. ṛlṛvarṇayoriti sāvaṇryavidhānāditi bhāvaḥ. nanvevamlṛdityapi dvādaśānāṃ grahaṇaṃ syāt, tathā ca "puṣādidyutādy()lṛditaḥ" ityādividhaya ṛditsavapi pravarteranniti cenna, ṛdityanena lṛkāraprapañcasya grahaṇe'pi kvacit lṛdidgrahaṇabalena lṛ ityanena ṛkāraprapañcasya grahaṇā'bhāvāt. anyathā "ṛto ṅī"tyādau kvacit ṛdgrahaṇasya puṣādidyutādy()lṛdita ityādau kvacit lṛdidgrahaṇasya ca vaiyathryāpatteḥ. prathamātikramaṇe kāraṇā'bhāvena sarvatra ṛdidgrahaṇasyaiva kartu śakyatvāt. idamevābhipretya grahaṇakasūtre ṛditi dvādaśānāmityevoktam, natu lṛdaṃpīti. atra ca taḥ paro yasmāditi bahuvrīheḥ-at, it, ut ityādyudāharaṇam. tātpara iti pañcamīsamāsasya tu vṛddhirādaijityaikāra udāharaṇam. āt īt ūt ityādi tu na taparasūtrasyodāharaṇam , ākārādiṣu hi taparasūtramapūrvavidhānārtham, uta niyamārtham?, nādyaḥ, taparasūtre aṇgrahaṇānuvṛttyabhāve'pi jātipakṣe ākārādibhirdīrghaiḥ svasvasamānakālikaprapañcasya vācyatāyā lokata eva siddhatvena teṣu taparasūtrapravṛttevryarthatvāt. na dvitīyaḥ. uktarītyā grahaṇakasūtrasya vārṇasamāmnāyikavarṇamātraviṣayatayā ākārādiṣu tasya pravṛttyasambhavena taparasūtrasya teṣvatatkālavyāvṛttiphalakatanniyamanārthatvānupapatteḥ, siddhe satyārambhasyaiva niyamārthatvāt. evaṃ ca āt, īdityādi taparakaraṇamasandehārthamevetyāstāṃ tāvat. tadevaṃ vṛttaḥ pratyāhāraprapañco grahaṇakaśāstraprapañcaśca.
Tattvabodhinī1 : sa ca tāparaśceti. tavrādinā ubhayaṃ vivakṣitamiti bhāvaḥ. Sū #16
Tattvabodhinī2 : taparastatkālasya 16, 1.1.69 sa ca tāparaśceti. tavrādinā ubhayaṃ vivakṣ it am it i See More
taparastatkālasya 16, 1.1.69 sa ca tāparaśceti. tavrādinā ubhayaṃ vivakṣitamiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Examples2 :
{ato bhih es (7। 1। 6)} vṛkṣaiḥ plakṣaiḥ।
{āt au ṇalaḥ (7। 1। 34)} papau dadau
Research Papers and Publications