Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तपरस्तत्कालस्य taparastatkālasya
Individual Word Components: taparaḥ tatkālasya
Sūtra with anuvṛtti words: taparaḥ tatkālasya svam (1.1.68), rūpam (1.1.68), savarṇasya (1.1.69)
Compounds2: taḥ paraḥ yasmāt so'yaṃ taparaḥ, bahuvrīhiḥ। athavā tādapi paraḥ taparaḥ, pañcamītatpurūṣaḥ।
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The letter which has ((t)) after or before it, besides referring to its own form, refers to those homogeneous letters which have the same prosodial length or time. Source: Aṣṭādhyāyī 2.0

A (vowel) phoneme followed or preceded by marker T denotes homogeneous phonemes of its time duration (tát-kalasya). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Taparaḥ varṇaḥ tatkālasya savarṇasya (guṇāntarayuktasya ca), svasya rūpasya ca grāhakaḥ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/14:ayuktaḥ ayam nirdeśaḥ |
2/14:tat iti anena kālaḥ pratinirdiśyate tat iti ayam ca varṇaḥ |
3/14:tatra ayuktam varṇasya kālena saha sāmanādhikaraṇyam |
4/14:katham tarhi nirdeśaḥ kartavyaḥ |
5/14:tatkālakālasya iti |
See More


Kielhorn/Abhyankar (I,180.14-20) Rohatak (I,535-536)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: taḥ paro yasmāt so 'yaṃ taparaḥ, tādapi paraḥ taparaḥ. tapro varṇas tatkālasya,    See More

Kāśikāvṛttī2: taparas tatkālasya 1.1.70 taḥ paro yasmāt so 'yaṃ taparaḥ, tādapi paraḥ taparaḥ   See More

Nyāsa2: taparastatkālasya. , 1.1.69 taḥparo yasmāt so'yaṃ tapara iti bahuvrīhidaayat   See More

Laghusiddhāntakaumudī1: taḥ paro yasmātsa ca tātparaścoccāryamāṇasamakālasyaiva saṃjñā syāt.. Sū #26

Laghusiddhāntakaumudī2: taparastatkālasya 26, 1.1.69 taḥ paro yasmātsa ca tātparaścoccāryamāṇasamalasy   See More

Siddhāntakaumudī1: taḥ paro yasmāt saḥ, tātparaśca, uccāryyamāṇasamakālasyaiva saṃjñā syāt . tena Sū #15   See More

Bālamanoramā1: grahaṇakasūtre'ṇsavarṇānāṃ grāhaka iti sthitam. evaṃ sati at it ut itditapa Sū #17   See More

Bālamanoramā2: taparastatkālasya 17, 1.1.69 grahaṇakasūtre'ṇsavarṇānāṃ grāhaka iti sthitam. eva   See More

Tattvabodhinī1: sa ca tāparaśceti. tavrādinā ubhayaṃ vivakṣitamiti bhāvaḥ. Sū #16

Tattvabodhinī2: taparastatkālasya 16, 1.1.69 sa ca tāparaśceti. tavrādinā ubhayaṃ vivakṣitamiti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

{ato bhih es (716)} vṛkṣaiḥ plakṣaiḥ {āt au ṇalaḥ (7134)} papau dadau


Research Papers and Publications


Discussion and Questions