Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: हलोऽनन्तराः संयोगः halo'nantarāḥ saṃyogaḥ
Individual Word Components: halaḥ anantarāḥ saṃyogaḥ
Sūtra with anuvṛtti words: halaḥ anantarāḥ saṃyogaḥ
Compounds2: na vidyate'ntaraṃ yeṣāṃ, te anantarāḥ, bahuvrīhiḥ
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Consonants unseparated by a vowel are called conjunct consonants. Source: Aṣṭādhyāyī 2.0

(The t.t.) saṁyogá `conjunction' denotes an uninterrupted (ánantarāḥ) sequence of consonants (ha̱Laḥ): Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Anantarāḥ vyavadhānarahitāḥ halaḥ saṃyogasaṃjñakāḥ bhavanti Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/10:anantarāḥ iti katham idam vijñāyate : avidyamānam antaram eṣām iti āhosvit avidyamānāḥ antarā eṣām iti |
2/10:kim ca ataḥ |
3/10:yadi vijñāyate avidyamānam antaram eṣām iti avagrahe saṃyogasañjñā na prāpnoti apsu iti ap-su iti |
4/10:vidyate hi atra antaram |
5/10:atha vijñāyate avidyamānāḥ antarā eṣām iti na doṣaḥ bhavati |
See More


Kielhorn/Abhyankar (I,56.18-23) Rohatak (I,182-183)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: bhinnajātīyairajbhiravyavahitaḥ śliṣṭauccāritā halaḥ saṃyogasaṃjñā bhavanti. sam   See More

Kāśikāvṛttī2: halo 'nantarāḥ saṃyogaḥ 1.1.7 bhinnajātīyairajbhiravyavahitaḥ śliṣṭauccāritā ha   See More

Nyāsa2: halo'nantarāḥ saṃyogaḥ. , 1.1.7 antaraṃ chidraṃ vivaraṃ varṇaśūnyaḥ kāla ityarth   See More

Laghusiddhāntakaumudī1: ajbhiravyavahatā haliḥ saṃyogasaṃjñāḥ syuḥ.. Sū #13

Laghusiddhāntakaumudī2: halo'nantarāḥ saṃyogaḥ 13, 1.1.7 ajbhiravyavahatā haliḥ saṃyogasaṃjñāḥ syuḥ

Bālamanoramā1: halo'nantarāḥ saṃyogaḥ. `antara'śabdo'tra vyavadhāne vartate. `antaramavak Sū #32   See More

Bālamanoramā2: halo'nantarāḥ saṃyogaḥ 32, 1.1.7 halo'nantarāḥ saṃyogaḥ. "antara&quotabdo   See More

Tattvabodhinī1: halo'nantarāḥ saṃyogaḥ. tadhvarthamekākṣarāyāṃ saṃjñāyāṃ kartavyāyāṃ `saṃyoga&# Sū #378   See More

Tattvabodhinī2: halo'nantarāḥ saṃyogaḥ 378, 1.1.7 halo'nantarāḥ saṃyogaḥ. tadhvarthamekṣarāyāṃ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

agniḥ, atra g n aśvaḥ atra ś v indraḥ atra n d r gomān, yavamān, citavān


Research Papers and Publications


Discussion and Questions