Grammatical Sūtra: हलोऽनन्तराः संयोगः halo'nantarāḥ saṃyogaḥ
Individual Word Components: halaḥ anantarāḥ saṃyogaḥ Sūtra with anuvṛtti words: halaḥ anantarāḥ saṃyogaḥ
Compounds2 : na vidyate'ntaraṃ yeṣāṃ, te anantarāḥ, bahuvrīhiḥType of Rule: saṃjñā
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
Consonants unseparated by a vowel are called conjunct consonants. Source: Aṣṭādhyāyī 2.0
(The t.t.) saṁyogá `conjunction' denotes an uninterrupted (ánantarāḥ) sequence of consonants (ha̱Laḥ): Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Anantarāḥ vyavadhānarahitāḥ halaḥ saṃyogasaṃjñakāḥ bhavanti। Source: Sanskrit Documents
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini
Mahābhāṣya: With kind permission: Dr. George Cardona 1/10:anantarāḥ iti katham idam vijñāyate : avidyamānam antaram eṣām iti āhosvit avidyamānāḥ antarā eṣām iti | 2/10:kim ca ataḥ |3/10:yadi vijñāyate avidyamānam antaram eṣām iti avagrahe saṃyogasañjñā na prāpnoti apsu iti ap-su iti | 4/10:vidyate hi atra antaram | 5/10:atha vijñāyate avidyamānāḥ antarā eṣām iti na doṣaḥ bhavati | See More
1/10:anantarāḥ iti katham idam vijñāyate : avidyamānam antaram eṣām iti āhosvit avidyamānāḥ antarā eṣām iti | 2/10:kim ca ataḥ | 3/10:yadi vijñāyate avidyamānam antaram eṣām iti avagrahe saṃyogasañjñā na prāpnoti apsu iti ap-su iti | 4/10:vidyate hi atra antaram | 5/10:atha vijñāyate avidyamānāḥ antarā eṣām iti na doṣaḥ bhavati | 6/10:yathā na doṣaḥ tathā astu | 7/10:atha vā punaḥ astu avidyamānam antaram eṣām iti | 8/10:nanu ca uktam avagrahe saṃyogasañjñā na prāpnoti ap-su iti apsu iti | 9/10:vidyate hi atra antaram iti | 10/10:na eva doṣaḥ na prayojanam |
1/45:saṃyogasañjñāyām sahavacanam yathā anyatra |* 2/45:saṃyogasañjñāyām sahavacanam kartavyam | 3/45:halaḥ anantarāḥ saṃyogaḥ saha iti vaktavyam | 4/45:kim prayojanam | 5/45:sahabhūtānām saṃyogasañjñā yathā syāt ekaikasya mā bhūt iti | 6/45:yathā anyatra | 7/45:tat yathā anyatra api yatra icchati sahabūtānām kāryam karoti tatra sahagrahaṇam | 8/45:tat yathā | 9/45:saha supā | 10/45:ubhe abhyastam saha iti | 11/45:kim ca syāt yadi ekaikasya halaḥ saṃyogasañjñā syāt | 12/45:iha niryāyāt , nirvāyāt , vā anyasya saṃyogādeḥ iti ettvam prasajyeta | 13/45:iha ca saṃhṛṣīṣṭa iti ṛtaḥ ca saṃyogādeḥ iti iṭ prasajyeta | 14/45:iha ca saṃhriyate iti guṇaḥ artisaṃyogādyoḥ iti guṇaḥ prasajyeta | 15/45:iha ca dṛṣat karoti samit karoti iti saṃyogāntasya lopaḥ prasajyeta | 16/45:iha ca śaktā vastā iti skoḥ saṃyogādyoḥ iti lopaḥ prasajyeta | 17/45:iha ca niryātaḥ , nirvātaḥ saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam prasajyeta | 18/45:na eṣaḥ doṣaḥ | 19/45:yat tāvat ucyate iha tāvat niryāyāt , nirvāyāt vā anyasya saṃyogādeḥ iti ettvam prasajyeta iti | 20/45:na evam vijñāyate saṃyogaḥ ādiḥ yasya saḥ ayam saṃyogādiḥ , saṃyogādeḥ iti | 21/45:katham tarhi | 22/45:saṃyogau ādī yasya saḥ ayam saṃyogādiḥ , saṃyogādeḥ iti | 23/45:evam tāvat sarvam āṅgam parihṛtam | 24/45:yat api ucyate iha ca dṛṣat karoti samit karoti iti saṃyogāntasya lopaḥ prasajyeta iti | 25/45:na evam vijñāyate saṃyogaḥ antaḥ yasya tat idam saṃyogāntam , saṃyogāntasya iti | 26/45:katham tarhi | 27/45:saṃyogau antau asya tad idam saṃyogāntam , saṃyogāntasya iti | 28/45:yat api ucyate iha ca śaktā vastā iti skoḥ saṃyogādyoḥ iti lopaḥ prasajyeta iti | 29/45:na evam vijñāyate saṃyogau ādī saṃyodādī saṃyogādyoḥ iti | 30/45:katham tarhi | 31/45:saṃyogayoḥ ādī saṃyogādī saṃyogādyoḥ iti | 32/45:yat api ucyate iha ca niryātaḥ , nirvātaḥ saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam prasajyeta iti | 33/45:na evam vijñāyate saṃyogaḥ ādiḥ yasya saḥ ayam saṃyogādiḥ , saṃyogādeḥ iti | 34/45:katham tarhi | 35/45:saṃyogau ādī yasya saḥ ayam saṃyogādiḥ , saṃyogādeḥ iti | 36/45:katham kṛtvā ekaikasya saṃyogasañjñā prāpnoti | 37/45:pratyekam vākyaparisamāptiḥ dṛṣṭā | 38/45:tat yathā | 39/45:vṛddhiguṇasañjñe pratyekam bhavataḥ | 40/45:nanu ca ayam api asti dṛṣṭāntaḥ : samudāye vākyaparisamāptiḥ iti | 41/45:tat yathā | 42/45:gargāḥ śatam daṇḍyantām iti | 43/45:arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti | 44/45:sati etasmin dṛṣṭānte yadi tatra pratyekam iti ucyate iha api sahagrahaṇam kartavyam | 45/45:atha tatra antareṇa pratyekam iti vacanam pratyekam vṛddhiguṇasañjñe bhavataḥ iha api na arthaḥ sahagrahaṇena
1/43:atha yatra bahūnām ānantaryam kim tatra dvayoḥ dvayoḥ saṃyogasñjñā bhavati āhosvit aviśeṣeṇa | 2/43:kaḥ ca atra viśeṣaḥ |3/43:samudāye saṃyogādilopaḥ masjeḥ |* 4/43:samudāye saṃyogādilopaḥ masjeḥ na sidhyati | 5/43:maṅktā maṅktum | 6/43:iha ca nirgleyāt , nirglāyāt , nirmleyāt , nirmlāyāt : vā anyasya saṃyogādeḥ iti ettvam na prāpnoti | 7/43:iha ca saṃsvariṣīṣṭa iti ṛtaḥ ca saṃyogādeḥ iti iṭ na prāpnoti | 8/43:iha ca saṃsvaryate iti guṇaḥ artisaṃyogādyoḥ iti guṇaḥ na prāpnoti | 9/43:iha ca gomān karoti yavamān karoti iti saṃyogāntasya lopaḥ iti lopaḥ na prāpnoti | 10/43:iha ca nirglānaḥ , nirmlānaḥ iti saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam na prāpnoti | 11/43:astu tarhi dvayoḥ dvayoḥ |12/43:dvayoḥ haloḥ saṃyogaḥ iti cet dvirvacanam | dvayoḥ haloḥ saṃyogaḥ iti cet dvirvacanam na sidhyati |* 13/43:indram icchati indrīyati | 14/43:indrīyateḥ san : indidrīyiṣati | 15/43:na ndrāḥ saṃyogādayaḥ iti dakārasya dvirvacanam na prāpnoti |16/43:na vā ajvidheḥ |* 17/43:na vā eṣaḥ doṣaḥ | 18/43:kim kāraṇam | 19/43:ajvidheḥ | 20/43:ndrāḥ saṃyogādayaḥ na dviḥ ucyante | 21/43:ajādeḥ iti vartate | 22/43:atha yadi eva bahūnām saṃyogasñjñā atha api dvayoḥ dvayoḥ kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe bhūyaḥ sūtram kartavyam | 23/43:gatam iti āha | 24/43:katham | 25/43:yada tāvat bahūnām saṃyogasñjñā tadā evam vigrahaḥ kariṣyate : avidyamānam antaram eṣām iti | 26/43:yadā dvayoḥ dvayoḥ tadā evam vigrahaḥ kariṣyate : avidyamānāḥ antarā eṣām iti | 27/43:dvayoḥ ca eva antarā kaḥ cit vidyate na vā | 28/43:evam api bahūnām eva prāpnoti | 29/43:yān hi bhavān ṣaṣṭhyā pratinirdiśati eteṣām anyena vyavāye na bhavitavyam | 30/43:astu tarhi samudāye sañjñā | 31/43:nanu ca uktam samudāye saṃyogādilopaḥ masjeḥ iti | 32/43:na eṣaḥ doṣaḥ | 33/43:vakṣyati etat | 34/43:antyāt pūrvaḥ masjeḥ mit anuṣaṅgasaṃyogādilopārtham iti | 35/43:atha vā aviśeṣeṇa saṃyogasañjñā vijñāsyate dvayoḥ api bahūnām api | 36/43:tatra dvayoḥ yā saṃyogasñjñā tadāśrayaḥ lopaḥ bhaviṣyati | 37/43:yat api ucyate iha ca nirgleyāt , nirglāyāt , nirmleyāt , nirmlāyāt : vā anyasya saṃyogādeḥ iti ettvam na prāpnoti iti aṅgena saṃyogādim viśeṣayiṣyāmaḥ | 38/43:aṅgasya saṃyogādeḥ iti | 39/43:evam tāvat sarvam āṅgam parihṛtam | 40/43:yat api ucyate iha ca gomān karoti yavamān karoti iti saṃyogāntasya lopaḥ iti lopaḥ na prāpnoti iti padena saṃyogāntam viśeṣayiṣyāmaḥ | 41/43:padasya saṃyogāntasya | 42/43:yat api ucyate iha ca nirglānaḥ , nirmlānaḥ iti saṃyogādeḥ ātaḥ dhātoḥ yaṇvataḥ iti niṣṭhānatvam na prāpnoti iti dhātuna saṃyogādim viśeṣayiṣyāmaḥ | 43/43:dhātoḥ saṃyogādeḥ iti
1/42:svarānantarhitavacanam |* 2/42:svaraiḥ anantarhitāḥ halaḥ saṃyogasañjñāḥ bhavanti iti vaktavyam | 3/42:kim prayojanam | 4/42:vyavahitānām mā bhūt | 5/42:pacati panasam | 6/42:nanu ca anantarāḥ iti ucyate | 7/42:tena vyavahitānām na bhaviṣyati |8/42:dṛṣṭam ānantaryam vyavahite |* 9/42:vyavahite api anantaraśabdaḥ dṛśyate | 10/42:tat yathā : anantarau imau grāmau iti ucyate | 11/42:tayoḥ ca eva antarā nadyaḥ ca parvatāḥ ca bhavanti | 12/42:yadi tarhi vyavahite api anantaraśabdaḥ bhavati ānantaryavacanam idānīm kimartham syāt |13/42:ānantaryavacanam kimartham iti cet ekapratiṣedhārtham |* 14/42:ekasya halaḥ saṃyogasañjñā mā bhūt iti | 15/42:kim ca syāt yadi ekasya halaḥ saṃyogasañjñā syāt | 16/42:iyeṣa , uvoṣa | 17/42:ijādeḥ ca gurumataḥ anṛcchaḥ iti ām prasajyeta |18/42:na vā atajjātīyavyavāyāt |* 19/42:na vā eṣaḥ doṣaḥ | 20/42:kim kāraṇam | 21/42:atajjātīyasya vyavāyāt | 22/42:atajjātīyakam hi loke vyavadhāyakam bhavati | 23/42:katham punaḥ jñāyate atajjātīyakam loke vyavadhāyakam bhavati iti | 24/42:evam hi kam cit kaḥ cit pṛcchati | 25/42:anantare* ete brāhmaṇakule* iti | 26/42:saḥ āha | 27/42:na anantare | 28/42:vṛṣalakulam anayoḥ antarā iti | 29/42:kim punaḥ kāraṇam kva cit atajjātīyakam vyavadhāyakam bhavati kva cit na | 30/42:sarvatra eva hi atajjātīyakam vyavadhāyakam bhavati | 31/42:katham anantarau imau grāmau iti | 32/42:grāmaśabdaḥ ayam bahvarthaḥ | 33/42:asti eva śālāsamudāye vartate | 34/42:tat yathā grāmaḥ dagdhaḥ iti | 35/42:asti vāṭaparikṣepe vartate | 36/42:tat yathā grāmam praviṣṭaḥ | 37/42:asti manuṣyeṣu vartate | 38/42:tat yathā grāmaḥ gataḥ , grāmaḥ āgataḥ iti | 39/42:asti sāraṇyake sasīmake sasthaṇḍilake vartate | 40/42:tat yathā grāmaḥ labdhaḥ iti | 41/42:tat yaḥ sāraṇyake sasīmake sasthaṇḍilake vartate tam abhisamīkṣya etat prayujyate : anantarau imau grāmau iti | 42/42:sarvatra eva hi atajjātīyakam vyavadhāyakam bhavati |
Collapse Kielhorn/Abhyankar (I,56.18-23) Rohatak (I,182-183) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : bhinnajātīyairajbhiravyavahitaḥ śliṣṭauccāritā halaḥ saṃyogasaṃjñā bhava nt i. s am See More
bhinnajātīyairajbhiravyavahitaḥ śliṣṭauccāritā halaḥ saṃyogasaṃjñā bhavanti. samudāyaḥ
saṃjñī. jātau cedaṃ bahuvacanam. tena dvayor bahūnāṃ ca saṃyogasaṃjñā siddhā bhavati.
agniḥ iti ganau. aśvaḥ iti śavau. karṇaḥ iti raṇau. indraḥ, candraḥ mandraḥ iti
nadarāḥ. uṣṭraḥ, rāṣṭram, bhrāṣṭram iti ṣaṭarāḥ. tilānstryāvapati iti
nasatarayāḥ, natasatarayā vā. halaḥ iti kim? titaucchatram saṃyogāntasya lopaḥ 8-2-23 iti
lopaḥ syāt. anantarāḥ iti kim? pacati panasam skoḥ saṃyogā'dyorante ca 8-2-29
iti lopaḥ syāt. saṃyogapradeśāḥ samyogāntasya lopaḥ 8-2-23 ityevam ādayaḥ.
Kāśikāvṛttī2 : halo 'nantarāḥ saṃyogaḥ 1.1.7 bhinnajātīyairajbhiravyavahitaḥ śliṣṭaucc ār it ā ha See More
halo 'nantarāḥ saṃyogaḥ 1.1.7 bhinnajātīyairajbhiravyavahitaḥ śliṣṭauccāritā halaḥ saṃyogasaṃjñā bhavanti. samudāyaḥ saṃjñī. jātau cedaṃ bahuvacanam. tena dvayor bahūnāṃ ca saṃyogasaṃjñā siddhā bhavati. agniḥ iti ganau. aśvaḥ iti śavau. karṇaḥ iti raṇau. indraḥ, candraḥ mandraḥ iti nadarāḥ. uṣṭraḥ, rāṣṭram, bhrāṣṭram iti ṣaṭarāḥ. tilānstryāvapati iti nasatarayāḥ, natasatarayā vā. halaḥ iti kim? titaucchatram saṃyogāntasya lopaḥ 8.2.23 iti lopaḥ syāt. anantarāḥ iti kim? pacati panasam skoḥ saṃyogā'dyorante ca 8.2.29 iti lopaḥ syāt. saṃyogapradeśāḥ samyogāntasya lopaḥ 8.2.23 ityevam ādayaḥ.
Nyāsa2 : halo'nantarāḥ saṃyogaḥ. , 1.1.7 antaraṃ chidraṃ vivaraṃ varṇaśūnyaḥ kāla i ty ar th See More
halo'nantarāḥ saṃyogaḥ. , 1.1.7 antaraṃ chidraṃ vivaraṃ varṇaśūnyaḥ kāla ityarthaḥ. na vidyate'ntaraṃ yaṣāṃ te
tathoktāḥ. "bhinnajātīyaiḥ" ityādi. bhinnajātīyairiti vacanaṃ bhinnajātīyānāmeva loke vyavadhāyakatvadarśanāt. tathā hi kaścit kenacit kimanantare pare brāāhṛṇakule iti pṛṣṭaḥ sannāha- nānantare, vṛṣalakulamanayormadhye prativasīti. "śliṣṭoccāritasya halaḥ sañjñā syādiha nirvāyāy, niryāyāditi "vānyasya saṃyogādeḥ" 6.4.68 ityetvaṃ syāt, iha ca "saṃskaṣīṣṭa" iti "ṛtaśca saṃyogādeḥ" 7.2.43 itīṭ, iha ca
"saṃskriyate" iti "guṇo'rtisaṃyogādyoḥ" 7.4.29 iti guṇaḥ- ityevamādayo'nye'pi bahavo doṣāḥ pratyekaṃ halāṃ sañjñitve bhāṣya udbhāvitāḥ. yadyapi tatraiva te katha-
ñcit prayāsena parihmatāḥ, tathāpi yastu tatparihāreṇa pratipattau sādhyāyāṃ prati-
pattigauravadoṣa āpadyate so'parihārya eva. samudāye tu sañjñini doṣāśaṅkā'pi nāsti. tasmāt sa eva sañjñī yukta ityālocyāha- "samudāyaḥ sañjñī" iti. nanu ca yatra
sahabhūtānāṃ kāryamicchati tatra yatna ārabhyate, yathā- "ubhe abhyastam" 6.1.5 iti
ubhegrahaṇaṃ karoti, na ceha kaścidyatnaḥ kṛtaḥ, tatkathaṃ samudāyasya sañjñā labhyate?
ihāpi kṛta eva yatna ityadoṣaḥ. punarasau? mahatyāḥ sañjñāyāḥ karaṇam. "laghvarthaṃ hi
sañjñākaraṇam" (vyā.pa.135) iti mahatyāḥ sañjñāyāḥ karaṇaṃ prayojanamantareṇa na sambhāvyate. tasmānmahānatra sañjñītyetat sūcayituṃ mahatī sañjñā kṛteti gamyeti. tathā
coktam- "iṅgitenonmiṣitemana mahatā vā sūtraprabandhenācāryāṇāmabhiprāyo lakṣyate" iti. evaṃ ca mahān sañjñī bhavati, yadi samudāyaḥ sañjñī bhavati, naikaiko haḻ. tasmādupa-
pannametat samudāyaḥ sañjñīti "halaḥ" iti bahuvacananardeśād()dvayoḥ sañjñā na siddhyatīti yaścodayet taṃ pratyāha- "jātau ca " ityādi. caśabdo yasmādarthe. yasmājjātau bahuvacanaṃ tena dvayorbahūnāṃ ca saṃyogasañjñā siddhā bhavati. agnirityādikaṃ rūpodāharaṇaṃ
draṣṭavyam "tilānstrāvapati" ityādi. "he mapare vā" 8.3.26 ityato veti vatrtamāne , "ḍaḥ si dhuṭ" 8.3.29 ityato dhuḍiti ca, "naśca" 8.3.30 iti pakṣe dhuṭ,
"khari ca" 8.4.54 iti ca takāraḥ. tatra yadā dhuṇ()nāsti tadā"nasatayāḥ" iti. yadā tvasti tadā "natasatarayāḥ". "titaucchatram" iti. "tanoterḍauḥ sanvacca(da.u.1.160) iti ḍau-
pratyaye ṭilope dvirvacane ca kṛte rūpam. "saṃyogāntasya lopaḥ"syāt iti. yadya-
trākārasyokāreṇa sañjñā syādityabhiprāyaḥ. na ca lope satyukāropadeśasya vaiyathryamāśaṅkanīyam. yatra padasañjñā nāsti titaunītyādau, tatra śrūyamāṇatvāt. "pacati" iti
rūpapratyudāharaṇam, "panasam" iti kāryapratyudāharaṇam "skoḥ saṃyogādyoriti lopaḥ
syāt" iti. yadi sakāranakārayoḥ sāntarayorapi saṃyogasañjñā syāditi bhāvaḥ.
Laghusiddhāntakaumudī1 : ajbhiravyavahatā haliḥ saṃyogasaṃjñāḥ syuḥ.. Sū #13
Laghusiddhāntakaumudī2 : halo'nantarāḥ saṃyogaḥ 13, 1.1.7 ajbhiravyavahatā haliḥ saṃyogasaṃjñāḥ syuḥ॥
Bālamanoramā1 : halo'nantarāḥ saṃyogaḥ. `antara'śabdo'tra vyavadhāne vartate.
`ant ar am av ak Sū #32 See More
halo'nantarāḥ saṃyogaḥ. `antara'śabdo'tra vyavadhāne vartate.
`antaramavakāśāvadhiparidhānāntardhibhedatādarthye' ityamaraḥ. vyavadhānaṃ ca vijātīyenaiva.
avidyamānamantaraṃ vyavadhānaṃ yeṣāmiti vigrahaḥ. `naño'ltyarthānā'miti vidyamānapadasya
lopaḥ. tadāha–ajbhirityādinā. tatra halau ca halaśca hala ityekaśeṣaḥ. tena dvayorapi
saṃyogasaṃjñā labhyate. tataśca śikṣetyatra `gurośca' halaḥ ityapratyayaḥ sidhyati. atra
ca samudāyasyaiva saṃyogasaṃjñā, mahāsaṃjñākaraṇāt, vyākhyānāca. natu pratyekam. tathā
sati `sudṛṣatprāsāda' ityatra pakārasannidhau takārasya saṃyogatvāpattau
saṃyogāntalopāpatteḥ. yatra tu bahavo halaḥ śliṣṭāstatrāpi dvayodrvayoḥ
saṃyoga9saṃjñā na tu bahūnāmeveti śabdenduśekhare spaṣṭam.
Bālamanoramā2 : halo'nantarāḥ saṃyogaḥ 32, 1.1.7 halo'nantarāḥ saṃyogaḥ. "antara&qu ot ;ś ab do See More
halo'nantarāḥ saṃyogaḥ 32, 1.1.7 halo'nantarāḥ saṃyogaḥ. "antara"śabdo'tra vyavadhāne vartate. "antaramavakāśāvadhiparidhānāntardhibhedatādarthye" ityamaraḥ. vyavadhānaṃ ca vijātīyenaiva. avidyamānamantaraṃ vyavadhānaṃ yeṣāmiti vigrahaḥ. "naño'ltyarthānā"miti vidyamānapadasya lopaḥ. tadāha--ajbhirityādinā. tatra halau ca halaśca hala ityekaśeṣaḥ. tena dvayorapi saṃyogasaṃjñā labhyate. tataśca śikṣetyatra "gurośca" halaḥ ityapratyayaḥ sidhyati. atra ca samudāyasyaiva saṃyogasaṃjñā, mahāsaṃjñākaraṇāt, vyākhyānāca. natu pratyekam. tathā sati "sudṛṣatprāsāda" ityatra pakārasannidhau takārasya saṃyogatvāpattau saṃyogāntalopāpatteḥ. yatra tu bahavo halaḥ śliṣṭāstatrāpi dvayodrvayoḥ saṃyoga9saṃjñā na tu bahūnāmeveti śabdenduśekhare spaṣṭam.
Tattvabodhinī1 : halo'nantarāḥ saṃyogaḥ. tadhvarthamekākṣarāyāṃ saṃjñāyāṃ kartavyāyāṃ `s aṃ yo ga Sū #378 See More
halo'nantarāḥ saṃyogaḥ. tadhvarthamekākṣarāyāṃ saṃjñāyāṃ kartavyāyāṃ `saṃyoga' iti
mahāsaṃjñākaraṇamanvarthasaṃjñājñāpanārthaṃ-saṃyujyante'sminsamudāye varṇā iti.
tenātra samudāye vākyaparisamāptirna tu guṇavṛdhdyā disaṃjñāvatpratyekam. tathāhi
sati `dṛṣadvibhartī'tyatra bakārasaṃnidhau dakārasya saṃyogatvātsaṃyogāntalopaḥ syāt.
`niryāyā'dityatra yakāraḥ saṃyoga iti `vānyasya saṃyogāde'rityettvaṃ syāt.
siddhānte tu `aco rahābhyā'miti dvitve satyapi tasyā'siddhatvādettvamatra na
bhavati. `hala' iti jātau bahuvacanam, `jātyākhyāyāmekasminbahuvacana'miti vacanāt. tena
dvayorapi saṃyogasaṃjñā bhavatīti `śikṣe'tyādau `gurośca halaḥ' ityapratyayaḥ sidhyati.
yatra bahavo halaḥ saṃśliṣṭāstatra dvayorbahūnāṃ cā'viśeṣeṇa saṃjñeti sthitamākare.
yadi tu bahūnāmeva syāttarhi `gomāntakarotī'tyatra matupastakārasya saṃyogāntalopo na
syāditi dik. halaḥ kim ?, titaubhyām. atra `tanoterḍauḥ sanvacce'ti
`ḍau'pratyayaḥ. sanvadbhāvāddritvaṃ, `sanyataḥ' iti itvaṃ ca.
vyastoccāraṇasāmarthādguṇā'bāvaḥ. yadi hracorapyanantarayoḥ saṃyohasaṃjñā syāttarhi
iha `saṃyogāntasye'tyukāralopaḥ syāt. anantarā iti kim ? panasam. yadīha
sakāramakārayoḥ saṃyogasaṃjñā syāttarhi `sko'riti salopaḥ syāt॥
tattvabodhinyāṃ saṃjñāprakaraṇam॥
Tattvabodhinī2 : halo'nantarāḥ saṃyogaḥ 378, 1.1.7 halo'nantarāḥ saṃyogaḥ. tadhvarthamekā kṣ ar āy āṃ See More
halo'nantarāḥ saṃyogaḥ 378, 1.1.7 halo'nantarāḥ saṃyogaḥ. tadhvarthamekākṣarāyāṃ saṃjñāyāṃ kartavyāyāṃ "saṃyoga" iti mahāsaṃjñākaraṇamanvarthasaṃjñājñāpanārthaṃ-saṃyujyante'sminsamudāye varṇā iti. tenātra samudāye vākyaparisamāptirna tu guṇavṛdhdyā disaṃjñāvatpratyekam. tathāhi sati "dṛṣadvibhartī"tyatra bakārasaṃnidhau dakārasya saṃyogatvātsaṃyogāntalopaḥ syāt. "niryāyā"dityatra yakāraḥ saṃyoga iti "vānyasya saṃyogāde"rityettvaṃ syāt. siddhānte tu "aco rahābhyā"miti dvitve satyapi tasyā'siddhatvādettvamatra na bhavati. "hala" iti jātau bahuvacanam, "jātyākhyāyāmekasminbahuvacana"miti vacanāt. tena dvayorapi saṃyogasaṃjñā bhavatīti "śikṣe"tyādau "gurośca halaḥ" ityapratyayaḥ sidhyati. yatra bahavo halaḥ saṃśliṣṭāstatra dvayorbahūnāṃ cā'viśeṣeṇa saṃjñeti sthitamākare. yadi tu bahūnāmeva syāttarhi "gomāntakarotī"tyatra matupastakārasya saṃyogāntalopo na syāditi dik. halaḥ kim?, titaubhyām. atra "tanoterḍauḥ sanvacce"ti "ḍau"pratyayaḥ. sanvadbhāvāddritvaṃ, "sanyataḥ" iti itvaṃ ca. vyastoccāraṇasāmarthādguṇā'bāvaḥ. yadi hracorapyanantarayoḥ saṃyohasaṃjñā syāttarhi iha "saṃyogāntasye"tyukāralopaḥ syāt. anantarā iti kim? panasam. yadīha sakāramakārayoḥ saṃyogasaṃjñā syāttarhi "sko"riti salopaḥ syāt॥ ॥ iti tattvabodhinyāṃ saṃjñāprakaraṇam॥ ---------------------------atha sannantaprakriyā.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Examples2 :
agniḥ, atra g n। aśvaḥ atra ś v। indraḥ atra n d r। gomān, yavamān, citavān।
Research Papers and Publications