Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: स्वं रूपं शब्दस्याशब्दसंज्ञा svaṃ rūpaṃ śabdasyāśabdasaṃjñā
Individual Word Components: svam rūpam śabdasya aśabdasaṃjñā
Sūtra with anuvṛtti words: svam rūpam śabdasya aśabdasaṃjñā
Compounds2: śabdasya saṃjñā, śabdasaṃjñā, ṣaṣṭhītatpuruṣaḥ। na śabdasaṃjñā, aśabdasaṃjñā, nañtatpuruṣaḥ।
Type of Rule: saṃjñā

Description:

In this Grammar, when an operation is directed with regard to a word, the individual form of the word possessing meaning is to be understood, except with regard to a word which is a definition. Source: Aṣṭādhyāyī 2.0

An expression denotes itself (svám rūpám) unless it is the name of a linguistic technical term (śabda-saṁjñā). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

A word, other than one which is a technical term of the grammar, denotes its form only Source: Courtesy of Dr. Rama Nath Sharma ©

Iha vyākaraṇe yasya śabdasya kāryam ucyate, tasya svaṃ rūpaṃ grāhyaṃ, na tu śabdārthaḥ, na ca paryāyavācīśabdaḥ, śabdasaṃjñāṃ varjayitvā Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:rūpagrahaṇam kim artham na svam śabdasya aśabdasañjñā bhavati iti eva rūpam śabasya sañjñā bhaviṣyati |
2/7:na hi anyat svam śabdasya asti anyat ataḥ rūpāt |
3/7:evam tarhi siddhe sati yat rūpagrahaṇam karoti tat jñāpayati ācāryaḥ asti anyat rūpāt svam śabdasya iti |
4/7:kim punaḥ tat |
5/7:arthaḥ |
See More


Kielhorn/Abhyankar (I,175.20-23) Rohatak (I,519-520)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: śāstre svam eva rūpaṃ śabdasya grāhyaṃ bodhyaṃ pratyāyyaṃ bhavati, na hyo 'rth   See More

Kāśikāvṛttī2: svaṃ rūpaṃ śabdasya aśabdasaṃjñā 1.1.68 śāstre svam eva rūpaṃ śabdasya grāhya   See More

Nyāsa2: svaṃ rūpaṃ śabdasyāśabdasaṃjñā. , 1.1.67 "śāstre svameva" itdi. śāst   See More

Siddhāntakaumudī1: svaṃ rūpaṃ śabdasyāśabdasaṃjñā śabdasya svaṃ rūpaṃ saṃjñi śabdaśāstre saṃ Sū #25   See More

Bālamanoramā1: `agnerḍhak'`vāyvṛtupitruṣaso yat' `rājño ya'dityādau laukikavyut Sū #27   See More

Bālamanoramā2: svaṃ rūpaṃ śabdasyā'śabdasaṃjñā 27, 1.1.67 "agnerḍhak""yvṛtupit   See More

Tattvabodhinī1: svaṃ rūpaṃ śabdasya. `agnerḍhak'. āgneyam. `āṅo yamahanaḥ'. āyacchate Sū #24   See More

Tattvabodhinī2: svaṃ svaṃ śabdasyā'śabdasaṃjñā 24, 1.1.67 svaṃ rūpaṃ śabdasya. "agnerḍhak&q   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

āgneyamaṣṭākapālaṃ nirvapet


Research Papers and Publications


Discussion and Questions