Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तस्मादित्युत्तरस्य tasmādityuttarasya
Individual Word Components: tasmāt iti uttarasya
Sūtra with anuvṛtti words: tasmāt iti uttarasya nirdiṣṭe (1.1.66)
Type of Rule: paribhāṣā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

An operation caused by the exhibition of a term in the ablative or fifth case, is to be understood to enjoin the substitution of something in the room of that which immediately follows the word denoted by the term. Source: Aṣṭādhyāyī 2.0

A form stated in the ablative case (tásmāt) denotes an element, the unit following (párasya) which (is subject to the grammatical operation introduced by the rule). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Pañcamyā vibhaktyā nirdiṣṭe sati uttarasya kāryaṃ bhavati {ādeḥ parasya (1153)} ityasya śeṣasūtram, tathā ca tasya saṅgatiḥ atra karttavyā Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.66


Commentaries:

Kāśikāvṛttī1: nirdiṣṭagrahanam anuvartate. tasmātiti pañcamyarthanirdeśa uttarasyaiva ryaṃ b   See More

Kāśikāvṛttī2: tasmādityuttarasya 1.1.67 nirdiṣṭagrahanam anuvartate. tasmātiti pañcamyarthani   See More

Nyāsa2: tasmādityuttarasasya. , 1.1.66 kimarthamidam? "tiṅṅatiṅaḥ" 8.1.28 iti    See More

Laghusiddhāntakaumudī1: pañcamīnirdeśena kriyamāṇaṃ kāryaṃ varṇāntareṇāvyavahitasya parasya jñeyam.. Sū #71

Laghusiddhāntakaumudī2: tasmādityuttarasya 71, 1.1.66 pañcamīnirdeśena kriyamāṇaṃ kāryaṃ varṇāntareṇāvya   See More

Bālamanoramā1: tasmādityuttarasya. dvyantarupasargebhyo'pa īt' `udasthāratambhorvasye Sū #43   See More

Bālamanoramā2: tasmādityuttarasya 43, 1.1.66 tasmādityuttarasya. dvyantarupasargebhyo'pa īt&quo   See More

Tattvabodhinī1: tasmāditi. uttarasyeti kim ?, tiṅṅatiṅaḥ' iti nighāta uttarasyaiva yat s Sū #37   See More

Tattvabodhinī2: tasmādityuttarasya 37, 1.1.66 tasmāditi. uttarasyeti kim?, tiṅṅatiṅaḥ" iti    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

āsīnaḥ, dvīpam, antarīpam, samīpam o॒da॒naṃ pa॒ca॒ti॒


Research Papers and Publications


Discussion and Questions