Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अदर्शनं लोपः adarśanaṃ lopaḥ
Individual Word Components: adarśanaṃ lopaḥ
Sūtra with anuvṛtti words: adarśanaṃ lopaḥ
Compounds2: na darśanam adarśanam, nañ-tatpuruṣaḥ
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The substitution of a blank (lopa) signifies disappearance. Source: Aṣṭādhyāyī 2.0

(The t.t.) lopa (= 0̸) denotes the disappearance, invisibility, elision (a-darśanam) [= zero replacement] (of an item). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Non-appearance is termed LOPA Source: Courtesy of Dr. Rama Nath Sharma ©

Iti ityetat padaṃ {na veti vibhāṣā 1143} ityataḥ maṇḍūka-pluta-gatyā anuvartate Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Mahābhāṣya: With kind permission: Dr. George Cardona

1/50:arthasya sañjñā kartavyā śabdasya mā bhūt iti |
2/50:itaretarāśrayam ca bhavati |
3/50:kā itaretarāśrayatā |
4/50:sataḥ adarśanasya sañjñayā bhavitavyam sañjñaya ca adarśanam bhāvyate |
5/50:tat etat itaretarāśrayam bhavati |
See More


Kielhorn/Abhyankar (I,158.2-159.4) Rohatak (I,469-471)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: adarśanam, aśravaṇam, anuccāranam, anupalabdhiḥ, abhāvo, varṇavināśaḥ ityanart   See More

Kāśikāvṛttī2: adarśanaṃ lopaḥ 1.1.60 adarśanam, aśravaṇam, anuccāranam, anupalabdhiḥ, abhāvo,   See More

Nyāsa2: adarśanaṃ lopaḥ , 1.1.59 "adarśanam" ityādi. nanu cādarśanānupalabdh   See More

Laghusiddhāntakaumudī1: prasaktasyādarśanaṃ lopasaṃjñaṃ syāt. Sū #2

Laghusiddhāntakaumudī2: adarśanaṃ lopaḥ 2, 1.1.59 prasaktasyādarśanaṃ lopasaṃjñaṃ syāt.

Bālamanoramā1: sud dh y ityatra yakārasya saṃyogāntalopaṃ śaṅkituṃ lopasaṃjñāsūtramāha–adaan Sū #55   See More

Bālamanoramā2: adarśanaṃ lopaḥ 55, 1.1.59 sud dh y ityatra yakārasya saṃyogāntalopaṃ śaṅkituṃ l   See More

Tattvabodhinī1: adarśanaṃ lopaḥ. atra dṛśijrñānasāmānyavacanaḥ. darśanaṃ jñānaṃ. tadiha śabnu Sū #47   See More

Tattvabodhinī2: adarśanaṃ lopaḥ 47, 1.1.59 adarśanaṃ lopaḥ. atra dṛśijrñānasāmānyavacanaḥ. darśa   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

śālīyaḥ gaudheraḥ paceran jīradānuḥ āsremāṇam


Research Papers and Publications


Discussion and Questions