Kāśikāvṛttī1:
adarśanam, aśravaṇam, anuccāranam, anupalabdhiḥ, abhāvo, varṇavināśaḥ ityanarthā
See More
adarśanam, aśravaṇam, anuccāranam, anupalabdhiḥ, abhāvo, varṇavināśaḥ ityanarthāntaram.
etaiḥ śabdairyo 'rtho 'bhidhīyate, tasya lopaḥ iti iyaṃ saṃjñā bhavati. arthasyaiyaṃ
saṃjñā, na śabdasya. prasaktasya adarśanaṃ lopasaṃjñaṃ bhavati. godhāyā ḍhrak 4-1-129
gaudheraḥ. paceran. jīve radānuk jīradānuḥ. strivermanināsremāṇam.
yakāravakārayoradarśanam iha udāharaṇam. aparasya anubandhādeḥ prasaktasya. lopapradeśāḥlopo
vyor vali 6-1-66 ityevam ādayaḥ.
Kāśikāvṛttī2:
adarśanaṃ lopaḥ 1.1.60 adarśanam, aśravaṇam, anuccāranam, anupalabdhiḥ, abhāvo,
See More
adarśanaṃ lopaḥ 1.1.60 adarśanam, aśravaṇam, anuccāranam, anupalabdhiḥ, abhāvo, varṇavināśaḥ ityanarthāntaram. etaiḥ śabdairyo 'rtho 'bhidhīyate, tasya lopaḥ iti iyaṃ saṃjñā bhavati. arthasyaiyaṃ saṃjñā, na śabdasya. prasaktasya adarśanaṃ lopasaṃjñaṃ bhavati. godhāyā ḍhrak 4.1.129 gaudheraḥ. paceran. jīve radānuk jīradānuḥ. strivermanināsremāṇam. yakāravakārayoradarśanam iha udāharaṇam. aparasya anubandhādeḥ prasaktasya. lopapradeśāḥlopo vyor vali 6.1.64 ityevam ādayaḥ.
Nyāsa2:
adarśanaṃ lopaḥ , 1.1.59 "adarśanam" ityādi. nanu cādarśanānupalabdhiś
See More
adarśanaṃ lopaḥ , 1.1.59 "adarśanam" ityādi. nanu cādarśanānupalabdhiśabdāvanupalabdhisāmānyavacanau. aśravaṇānupaccāraṇaśabdautvanupalabdhiviśeṣavacanau. tathā hraśravaṇādiśabdoccāraṇe śabdasyaivānupalabdhiḥ pratīyate, nānupalabdhimātram, na ca sāmānyaviśeṣaśabdānāmekārthatā, tat
kimityevamāha-- "anarthāntaram" iti. evaṃ manyate- sāmānyaśabda api prakaraṇavaśād
viśeṣe vartante. iha ca śabdā vyutpādyatvena prakṛtāḥ, tasmād yadyapyadarśanānupalabdhiśabdau sāmānyavacanau, tathāpīha prakaraṇasāmathryād viśeṣe śabdānupalabdhāveva
vatrtete.
iha vṛddhirityādikāḥ saṃjñā śabdānāṃ vihitāḥ. tadvadihāpyadarśanamityasyaiva śabdasya "lopaḥ" ityeṣā saṃjñā syāt. tataśca lopapradeśeṣvadarśanaśabdasyaivopasthānāt sa evādeśaḥ syādityata āha-- "etaiḥ śabdaiḥ" ityādi. kathaṃ puretallabhyate? evaṃ manyate-- "naveti vibhāṣā" 1.1.43 ityata itikaraṇo'rthanirdaśārtho'nuvatrtate. tena hravadhāraṇaṃ gamyate, yathā--- "kriyā hi dravyaṃ vinayati nādravyam" iti. vināpīkaraṇena śabda-svarūpasya saṃjñā sidhyatyeva, yathā-- "taraptamapau ghaḥ" 1.1.21 ityatra. tasmāditi-
karaṇānuvṛttisāmathryādadarśanamiti yo'rthaḥ pratīyate, tasyaiveṣā saṃjñā, na śabdasya.
kiñca "lopaḥ" mahatī saṃjñā kriyate yathānvarthasaṃjñā vijñāyeta. lopanaṃ lopaḥ; anupalabdhiranuccāraṇamityarthaḥ. na cādarśanamityetacchabdarūpamevābhāvātmakam, kiṃ tarhi? tadarthaḥ. tasmādanvarthasaṃjñāvijñānādarthasyaivaiṣā saṃjñā. yadi tahrrarthasyaivaiṣā
saṃjñā, tato'tiprasaṅgaḥ. sarvo hi śabdaḥ svaviṣayādanyatra na dṛśyate. tataśca "trapujatu" ityatra kvipo'darśanasya lopasaṃjñā syāt. evañca sati "pratyayalope pratyaya-
lakṣaṇam" 1.1.61 iti hyasvasya piti kṛti tuk" 6.1.69 iti tuk prasajyata
ityata āha-- "prasaktasya" ityādi. tarhayadarśanamātrasyaiṣā saṃjñā? na kiṃ tarhi? śāstrādarthādvā kutaścit prasaktasya yadadarśanaṃ tasyaiva. tadiha na kenacitprakāreṇa
kvipprasaṅgo'sti, tatkuto'stiprasaṅgaḥ? kataṃ pureṣa viśeṣo labhyate, yāvatā nehaprasaktagrahaṇamasti, nāpi tat kṛtam? evaṃ manyate-- "sthānivat" ityataḥ sthānigrahaṇa-mihāpyanuvartate, sthānī, prasaṅgavan, prasaktaḥ-- iti paryāyā hrete. tenāyamartho labhyate-- prasaktasya yadadarśanaṃ tasyeyaṃ saṃjñeti.
"gaudheraḥ" iti. "godhāyā ḍhrak" 4.1.129 eyādeśaḥ, "lopo vyorvali" 6.1.73 iti yakārasya śāstreṇa prasaktasya lopaḥ. "pacerana" ityatrāpi sīyuṭaḥ śāruoṇa. evama-
nyatrāpi yathāyogaṃ prasaktatā veditavyā. "jīradānuḥ" "āstremāṇam" iti. pūrvapad vakārasya lopaḥ. "strivu gatiśoṣaṇayoḥ" (dhā.pā. 1109) yasya "sarvadhātubhyo manin" iti maninpratyayāntasya dvitīyaikavacana upadhādīrgeṇaitve cakṛte "āruomāṇam"
iti. "aparasyānubandhādeḥ" iti. kakārāderanubandhasya. ādiśabdena sīyuṭsakārasya.
Laghusiddhāntakaumudī1:
prasaktasyādarśanaṃ lopasaṃjñaṃ syāt. Sū #2
Laghusiddhāntakaumudī2:
adarśanaṃ lopaḥ 2, 1.1.59 prasaktasyādarśanaṃ lopasaṃjñaṃ syāt.
Bālamanoramā1:
sud dh y ityatra yakārasya saṃyogāntalopaṃ śaṅkituṃ lopasaṃjñāsūtramāha–adarśan Sū #55
See More
sud dh y ityatra yakārasya saṃyogāntalopaṃ śaṅkituṃ lopasaṃjñāsūtramāha–adarśanaṃ
lopaḥ. śabdānuśāsanaprastāvācchabdaviṣayakaśravaṇaṃmiha darśanaṃ vivakṣitam.
darśanasyābhāvo'darśanam. arthābhāve'vyayībhāvaḥ. `sthāne'ntaratamaḥ' ityataḥ sthāṃ
ityanuvartate. sthānaṃ prasaṅga ityuktam. śāstrataḥ śabdasya
kasyacicchravaṇaprasaṅge sati yadaśravaṇaṃ tallopasaṃjñaṃ bhavatītyarthaḥ.
Bālamanoramā2:
adarśanaṃ lopaḥ 55, 1.1.59 sud dh y ityatra yakārasya saṃyogāntalopaṃ śaṅkituṃ l
See More
adarśanaṃ lopaḥ 55, 1.1.59 sud dh y ityatra yakārasya saṃyogāntalopaṃ śaṅkituṃ lopasaṃjñāsūtramāha--adarśanaṃ lopaḥ. śabdānuśāsanaprastāvācchabdaviṣayakaśravaṇaṃmiha darśanaṃ vivakṣitam. darśanasyābhāvo'darśanam. arthābhāve'vyayībhāvaḥ. "sthāne'ntaratamaḥ" ityataḥ sthāṃ ityanuvartate. sthānaṃ prasaṅga ityuktam. śāstrataḥ śabdasya kasyacicchravaṇaprasaṅge sati yadaśravaṇaṃ tallopasaṃjñaṃ bhavatītyarthaḥ.
Tattvabodhinī1:
adarśanaṃ lopaḥ. atra dṛśijrñānasāmānyavacanaḥ. darśanaṃ jñānaṃ. tadiha
śabdānu Sū #47
See More
adarśanaṃ lopaḥ. atra dṛśijrñānasāmānyavacanaḥ. darśanaṃ jñānaṃ. tadiha
śabdānuśāsanaprastāvācchabdaviṣayakaṃ sacchravaṇaṃ saṃpadyate. tac śrotṛvyāpāraḥ,
tanniṣedho'śravaṇam. nanvevaṃ `lopo vyorvalī'tyādau vakārayakārau na śrotavyāviti
śrotṛvyāpāra eva niṣidhyeta, prayoktṛvyāpāra uccāraṇamaniṣiddhaṃ syāt. atrāhuḥ-
asati ca śravaṇe uccāraṇamanarthakamaveti sāmathryācchravaṇaniṣedhe taddhetubhūtamuccāraṇamapi
niṣiddhaṃ bhavatīti. prasaktasyeti. iha `sthāne' ityanuvartanādetāllabhyate.
prasaktasyeti kim ? dadhi madhvityādau tugāgamo mā bhūt. asti hi tatra
kvipo'darśanam, tacca lopa iti prasaktaviśeṣaṇābhāve pratyayalakṣaṇena tuk syādeveti
dik.
Tattvabodhinī2:
adarśanaṃ lopaḥ 47, 1.1.59 adarśanaṃ lopaḥ. atra dṛśijrñānasāmānyavacanaḥ. darśa
See More
adarśanaṃ lopaḥ 47, 1.1.59 adarśanaṃ lopaḥ. atra dṛśijrñānasāmānyavacanaḥ. darśanaṃ jñānaṃ. tadiha śabdānuśāsanaprastāvācchabdaviṣayakaṃ sacchravaṇaṃ saṃpadyate. tac śrotṛvyāpāraḥ, tanniṣedho'śravaṇam. nanvevaṃ "lopo vyorvalī"tyādau vakārayakārau na śrotavyāviti śrotṛvyāpāra eva niṣidhyeta, prayoktṛvyāpāra uccāraṇamaniṣiddhaṃ syāt. atrāhuḥ-asati ca śravaṇe uccāraṇamanarthakamaveti sāmathryācchravaṇaniṣedhe taddhetubhūtamuccāraṇamapi niṣiddhaṃ bhavatīti. prasaktasyeti. iha "sthāne" ityanuvartanādetāllabhyate. prasaktasyeti kim? dadhi madhvityādau tugāgamo mā bhūt. asti hi tatra kvipo'darśanam, tacca lopa iti prasaktaviśeṣaṇābhāve pratyayalakṣaṇena tuk syādeveti dik.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents