Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: द्विर्वचनेऽचि dvirvacane'ci
Individual Word Components: dvirvacane aci
Sūtra with anuvṛtti words: dvirvacane aci sthānivat (1.1.56), ādeśaḥ (1.1.56)
Compounds2: dvirvacanaṃ ca dvirvacanaṃ ca iti dvirvacanaṃ, tasmin dvirvacane। {sarūpāṇām (1।2।64)} iti ekaśeṣaḥ।
Type of Rule: paribhāṣā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

Before an affix having an initial vowel, which causes reduplication, the substitute which takes the place of a vowel is like the original vowel even in form, only for the purposes of reduplication and no further. Source: Aṣṭādhyāyī 2.0

Before (an affix with) an initial vowel (aCi) (which conditions a reduplication of the verbal stem) [the replacement 56] of a vowel is treated like the original substituend (sthānivát 56) only with respect to that reduplication (dvir-vácane). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Dvirvacana-nimitte aci parataḥ ajādeśaḥ sthānirūpaḥ bhavati, dvirvacane eva karttavye rūpātideśaḥ ayam Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.56, 1.1.57

Mahābhāṣya: With kind permission: Dr. George Cardona

1/14:ādeśe sthānivadanudeśāt tadvataḥ dvirvacanam |*
2/14:ādeśe sthānivadanudeśāt tadvataḥ |
3/14:kiṃvataḥ |
4/14:ādeśavataḥ dvirvacanam prāpnoti |
5/14:tata kaḥ doṣaḥ |
See More


Kielhorn/Abhyankar (I,155.9-18) Rohatak (I,461-462)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dvirvacananimitte 'ci ajādeśaḥ sthānivad bhavati , dvirvacana eva kartavye.    See More

Kāśikāvṛttī2: dvirvacane 'ci 1.1.59 dvirvacananimitte 'ci ajādeśaḥ sthānivad bhavati , dvirva   See More

Nyāsa2: dvarvacane'ci. , 1.1.58 pūrvaṃ kāryātideśaḥ kṛtaḥ, idānīṃ tu rūpātideśārthamidam   See More

Laghusiddhāntakaumudī1: dvitvanimitte'ci aca ādeśo na dvitve kartavye. gopāyāñcakratuḥ.. Sū #476

Laghusiddhāntakaumudī2: dvirvacane'ci 476, 1.1.58 dvitvanimitte'ci aca ādeśo na dvitve kartavye. gopāyāñ   See More

Bālamanoramā1: dvirvacane'ci. dvirucyate yena paranimittena taddvarvacanaṃ. dvitvanimittamiti Sū #89   See More

Bālamanoramā2: dvirvacane'ci 89, 1.1.58 dvirvacane'ci. dvirucyate yena paranimittena taddvarvac   See More

Tattvabodhinī1: acā sāmānādhikaraṇyalābhāya dvirvacanaśabdasya tannimitte lakṣaṇā svīkriyate. y Sū #70   See More

Tattvabodhinī2: dvirvacane'ci 70, 1.1.58 acā sāmānādhikaraṇyalābhāya dvirvacanaśabdasya tannimit   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

papatuḥ, papuḥ jagmatuḥ, jagmuḥ cakratuḥ, cakruḥ ninaya nināya lulava lulāva āṭiṭat


Research Papers and Publications


Discussion and Questions