Grammatical Sūtra: द्विर्वचनेऽचि dvirvacane'ci
Individual Word Components: dvirvacane aci Sūtra with anuvṛtti words: dvirvacane aci sthānivat (1.1.56 ), ādeśaḥ (1.1.56 )
Compounds2 : dvirvacanaṃ ca dvirvacanaṃ ca iti dvirvacanaṃ, tasmin dvirvacane। {sarūpāṇām (1।2।64)} iti ekaśeṣaḥ।Type of Rule: paribhāṣā
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
Before an affix having an initial vowel, which causes reduplication, the substitute which takes the place of a vowel is like the original vowel even in form, only for the purposes of reduplication and no further. Source: Aṣṭādhyāyī 2.0
Before (an affix with) an initial vowel (aCi) (which conditions a reduplication of the verbal stem) [the replacement 56] of a vowel is treated like the original substituend (sthānivát 56) only with respect to that reduplication (dvir-vácane). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Dvirvacana-nimitte aci parataḥ ajādeśaḥ sthānirūpaḥ bhavati, dvirvacane eva karttavye। rūpātideśaḥ ayam। Source: Sanskrit Documents
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 1.1.56 , 1.1.57
Mahābhāṣya: With kind permission: Dr. George Cardona 1/14:ādeśe sthānivadanudeśāt tadvataḥ dvirvacanam |* 2/14:ādeśe sthānivadanudeśāt tadvataḥ |3/14:kiṃvataḥ | 4/14:ādeśavataḥ dvirvacanam prāpnoti | 5/14:tata kaḥ doṣaḥ | See More
1/14:ādeśe sthānivadanudeśāt tadvataḥ dvirvacanam |* 2/14:ādeśe sthānivadanudeśāt tadvataḥ | 3/14:kiṃvataḥ | 4/14:ādeśavataḥ dvirvacanam prāpnoti | 5/14:tata kaḥ doṣaḥ |6/14:tatra abhyāsarūpam |* 7/14:tatra abhyāsarūpam na sidhyati : cakratuḥ , cakruḥ iti |8/14:ajgrahaṇam tu jñāpakam rūpasthānivadbhāvasya |* 9/14:yat ayam ajgrahaṇam karoti tat jñāpayati ācāryaḥ rūpam sthānivat bhavati iti | 10/14:katham kṛtvā jñāpakam | 11/14:ajgrahaṇasya etat prayojanam : iha mā bhūt : jeghrīyate , dedhmīyate iti | 12/14:yadi rūpam sthānivat bhavati tataḥ ajgrahaṇam arthavat bhavati | 13/14:atha hi kāryam na arthaḥ ajgrahaṇena | 14/14:bhavati eva atra dvirvacanam |
1/56:tatra gāṅpratiṣedhaḥ | tatra gāṅaḥ pratiṣedhaḥ vaktavyaḥ : adhijage |* 2/56:ivarṇābhyāsatā prāpnoti | 3/56:na vaktavyaḥ | 4/56:gāṅ liṭi iti dvilakārakaḥ nirdeśaḥ : liṭi lakārādau iti |5/56:kṝtyejantadivādināmadhātuṣu abhyāsarūpam |* 6/56:kṝtyejantadivādināmadhātuṣu abhyāsarūpam na sidhyati | 7/56:kṝti : acikīrtat | 8/56:kṝti | 9/56:ejanta : jagle mamle | 10/56:ejanta | 11/56:divādi : dudyūṣati susyūṣati | 12/56:divādi | 13/56:nāmadhātu : bhavanam icchati bhavanīyati bhavanīyateḥ san : bibhavanīyiṣati | 14/56:evam tarhi pratyaye iti vakṣyāmi |15/56:pratyaye iti cet kṝtyejantanamadhātuṣu abhyāsarūpam |* 16/56:pratyaye iti cet kṝtyejantanamadhātuṣu abhyāsarūpam na sidhyati | 17/56:divādayaḥ eke parihṛtāḥ | 18/56:evam tarhi dvirvacananimitte aci ajādeśaḥ sthānivat iti vakṣyāmi | 19/56:saḥ tarhi nimittaśabdaḥ upādeyaḥ | 20/56:na hi antareṇa nimittaśabdam nimittārthaḥ gamyate | 21/56:antareṇa api nimittaśabdam nimittārthaḥ gamyate | 22/56:tat yathā : dadhitrapusam pratyakṣaḥ jvaraḥ | 23/56:jvaranimittam iti gamyate | 24/56:naḍvalodakam pādarogaḥ | 25/56:pādaroganimittam iti gamyate | 26/56:ayuḥ ghṛtam | 27/56:āyuṣaḥ nimittam iti gamyate | 28/56:atha vā akāraḥ matvarthīyaḥ : dvirvacanam asmin asti saḥ ayam dvirvacanaḥ , dvirvacane iti | 29/56:evam api na jñāyate kiyantam asau kālam sthānivat bhavati iti | 30/56:yaḥ punaḥ āha dvirvacane kartavye iti kṛte tasya dvirvacane sthānivat na bhaviṣyati | 31/56:evam tarhi pratiṣedhaḥ prakṛtaḥ | 32/56:saḥ anuvartiṣyate | 33/56:kva prakṛtaḥ | 34/56:na padāntadvirvacana iti | 35/56:dvirvacananimitte aci ajādeśaḥ na bhavati iti | 36/56:evam api na jñāyate kiyantam asau kālam na bhavati iti | 37/56:yaḥ punaḥ āha dvirvacane kartavye iti kṛte tasya dvirvacane ajādeśaḥ bhaviṣyati | 38/56:evam tarhi ubhayam anena kriyate : pratyayaḥ ca viśeṣyate dvirvacanam ca | 39/56:katham punaḥ ekena yatnena ubhayam labhyam | 40/56:labhyam iti āha | 41/56:katham | 42/56:ekaśeṣanirdeśāt | 43/56:ekaśeṣanirdeśaḥ ayam : dvirvacanam ca dvirvacanam ca dvirvacanam | 44/56:dvirvacane ca kartavye dvirvacane aci pratyaye iti dvirvacananimitte aci sthānivat bhavati |45/56:dvirvacananimitte aci sthānivat iti cet ṇau sthānivadvacanam | dvirvacananimitte aci sthānivat iti cet ṇau sthānivadbhāvaḥ vaktavyaḥ : avanunāvayiṣati , avacukṣāvayiṣati |* 46/56:na vaktavyaḥ |47/56:oḥ puyaṇjiṣu vacanam jñāpakam ṇau sthānivadbhāvasya |* 48/56:yat ayam puyaṇji apare iti āha tat jñāpayati ācāryaḥ bhavati ṇau sthānivat iti | 49/56:yadi etat jñāpyate acīkīrtat atra api prāpnoti | 50/56:tulyajātīyasya jñāpakam | 51/56:kaḥ ca tulyajātīyaḥ | 52/56:yathājātīyakāḥ puyaṇjayaḥ | 53/56:kathañjātīyakāḥ ca ete | 54/56:avarṇaparāḥ | 55/56:katham jagle mamle | 56/56:anaimittikam āttvam śiti tu pratiṣedhaḥ |
1/17:kāni punaḥ asya yogasya prayojanāni | 2/17:papatuḥ , papuḥ , tasthatuḥ , tasthuḥ , jagmatuḥ , jagmuḥ , āṭitat , āśiśat , cakratuḥ , cakruḥ iti | 3/17:āllopopadhālopaṇilopayaṇādeśeṣu kṛteṣu anackatvāt dvirvacanam na prāpnoti | 4/17:sthānivadbhāvāt bhavati | 5/17:na etāni santi prayojanāni | 6/17:pūrvavipratiṣedhena api etāni siddhāni | 7/17:katham | 8/17:vakṣyati hi ācāryaḥ : dvirvacanam yaṇayavāyāvādeśāllopopadhālopakikinoruttvebhyaḥ iti | 9/17:saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati | 10/17:kim punaḥ atra jyāyaḥ | 11/17:sthānivadbhāvaḥ eva jyāyān | 12/17:pūrvavipratiṣedhe hi sati idam vaktavyam syāt : odaudādeśasya ut bhavati cuṭutuśarādeḥ abhyāsasya iti | 13/17:nanu ca tvayā api ittvam vaktavyam | 14/17:parārtham mama bhaviṣyati : sani ataḥ it bhavati iti | 15/17:mama api tarhi uttvam parārtham bhaviṣyati : utparasya ataḥ ti ca iti | 16/17:ittvam api tvayā vaktavyam yat samānāśrayam tadartham : utpipaviṣate saṃyiyaviṣati iti evamartham | 17/17:tasmāt sthānivat iti eṣaḥ eva pakṣaḥ jyāyān |
Collapse Kielhorn/Abhyankar (I,155.9-18) Rohatak (I,461-462) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : dvirvacananimitte 'ci ajādeśaḥ sthānivad bhavati , dvirvacana eva kartav ye .
rū pā See More
dvirvacananimitte 'ci ajādeśaḥ sthānivad bhavati , dvirvacana eva kartavye.
rūpātideśaśca ayaṃ niyatakālaḥ. tena kṛte dvirvacane punarādeśa rūpam eva avatiṣṭhate.
āllopaupadhālopaṇilopayaṇayavāyāvādeśāḥ prayojanam. āllopaḥpapatuḥ. papuḥ. āto lopa iṭi ca
6-4-64) iti ākāralope kṛte tasya sthānivadbhāvātekāco dve prathamasya (*6,1.1 iti
dvirvacanaṃ bhavati. upadhālopaḥjaghnatuḥ. jaghnuḥ. gamahanajanakhanaghasāṃ lopaḥ kṅityanaṅi
6-4-98 ityaupadhālope kṛte anackatvād dvirvacanaṃ na syāt, asmād vacanād
bhavati. ṇilopaḥ āṭiṭat. aṭateḥ ṇici luṅi caṅi ṇilope kṛte tasya sthānivattvādajāder
dvitīyasya 6-1-2 iti ṭiśabdasya dvirvacanam bhavati. yaṇ cakratuḥ. cakruḥ. karoteḥ
atusi usi ca yaṇādeśe kṛte anackatvād dvirvacanaṃ na syāt, sthānivattvād bhavati.
ayavāyāvādeśāḥ ninaya, nināya. lulava, lulāva. nayateḥ lunāteśca uttame ṇali guṇe kṛte
vṛddhau ca ayavāyāvādeśāḥ, teṣāṃ sthānivattvān ne nai lo lau iti dvirvacanaṃ bhavati.
dvirvacane kaṛtavya iti kim? jagle, mamle. śravaṇam ākārasya na bhavati.
dvirvacananimitte iti kim? dudyūṣati. ūṭhi yaṇādeśo na sthānivad bhavati. aci iti
kim? jeghrīyate, dedhmīyate. ī ghrādhmoḥ 7-4-31) yaṅi ca (*7,4.30 iti
īkārā'deśaḥ, tasya sthānivadbhāvādākārasya dvirvacanaṃ syāt, ajgrahaṇān na bhavati.
Kāśikāvṛttī2 : dvirvacane 'ci 1.1.59 dvirvacananimitte 'ci ajādeśaḥ sthānivad bhavati , dv ir va See More
dvirvacane 'ci 1.1.59 dvirvacananimitte 'ci ajādeśaḥ sthānivad bhavati , dvirvacana eva kartavye. rūpātideśaśca ayaṃ niyatakālaḥ. tena kṛte dvirvacane punarādeśa rūpam eva avatiṣṭhate. āllopaupadhālopaṇilopayaṇayavāyāvādeśāḥ prayojanam. āllopaḥpapatuḥ. papuḥ. āto lopa iṭi ca 6.4.64 iti ākāralope kṛte tasya sthānivadbhāvātekāco dve prathamasya 6.1.1 iti dvirvacanaṃ bhavati. upadhālopaḥjaghnatuḥ. jaghnuḥ. gamahanajanakhanaghasāṃ lopaḥ kṅityanaṅi 6.4.98 ityaupadhālope kṛte anackatvād dvirvacanaṃ na syāt, asmād vacanād bhavati. ṇilopaḥ āṭiṭat. aṭateḥ ṇici luṅi caṅi ṇilope kṛte tasya sthānivattvādajāder dvitīyasya 6.1.2 iti ṭiśabdasya dvirvacanam bhavati. yaṇ cakratuḥ. cakruḥ. karoteḥ atusi usi ca yaṇādeśe kṛte anackatvād dvirvacanaṃ na syāt, sthānivattvād bhavati. ayavāyāvādeśāḥ ninaya, nināya. lulava, lulāva. nayateḥ lunāteśca uttame ṇali guṇe kṛte vṛddhau ca ayavāyāvādeśāḥ, teṣāṃ sthānivattvān ne nai lo lau iti dvirvacanaṃ bhavati. dvirvacane kaṛtavya iti kim? jagle, mamle. śravaṇam ākārasya na bhavati. dvirvacananimitte iti kim? dudyūṣati. ūṭhi yaṇādeśo na sthānivad bhavati. aci iti kim? jeghrīyate, dedhmīyate. ī ghrādhmoḥ 7.4.31 yaṅi ca 7.4.30 iti īkārā'deśaḥ, tasya sthānivadbhāvādākārasya dvirvacanaṃ syāt, ajgrahaṇān na bhavati.
Nyāsa2 : dvarvacane'ci. , 1.1.58 pūrvaṃ kāryātideśaḥ kṛtaḥ, idānīṃ tu rūpātideśār th am id am See More
dvarvacane'ci. , 1.1.58 pūrvaṃ kāryātideśaḥ kṛtaḥ, idānīṃ tu rūpātideśārthamidamārabhyate. atha vā
nimittāt pūrvamityetasmin pakṣe'nantarasūtreṇa dvirvacanavidhiṃ prati pratiṣedhaḥ prāptaḥ ityasyārambho veditavyaḥ. "dvirvacane'ci" 1.1.58 iti samānādhikaraṇe saptamyau. tatrāj viśeṣyaḥ, dvirvacanaṃ viśeṣaṇam. viśeṣaṇaviśeṣyabhāvasya ca prayojanaṃ "dudyūṣati" iti pratyudāharaṇa darśayiṣyate. kathaṃ punaraj dvirvacanaśabdenocyate?
dvarvacananimittatvāt. ata eva vṛttāvāha-- "dvirvacananimitte'ci" iti. bhavati hi
tannimittatvāt tācchabdyama, yathā -- "āryurghutam" iti. parasaptamī ceyamapīti
"yasminan vidhistadādāvalgrahaṇam" (vyā.pa.127) iti ajādāviti draṣṭavyam. parasminniti ca prakṛtvāt parasminnajādāviti gamyate.
atha vā - dvarvacanasya pratyayaviśeṣanimittvād dvirvacanagrahaṇena pratyayaḥ sannidhāpitaḥ, tenājādau pratyaya iti pratīyate. yadi tahrrajādāvajādeśaḥ sthānivadbhavati, "papau" iti na sidhyati, na hrajādāvādeśaḥ, kiṃ tarhi? acyeva; ihāpi vyapadeśivadbhāvenā-jāditvamastītyadoṣaḥ. iha tarhi na sidhyati-- "cakratuḥ" iti; acyeva tu yaṇādeśo vidhīyate, na tvajādau? naiṣa doṣaḥ; yo hratrāci yaṇādeśo vidhīyate so'jādāvapi bhavatyeva. yadi dvirvacananimitte'cyajādeśaḥ sthānivadbhavati sarvasyāmavasthāyāṃ dvirvacanāduttarakālamapi syādityata āha--"dvirvacana eva katrtavye" iti. evakāreṇa dvirvacana kriyā-
kālāt kālāntare sthānivadbhāvasyābhāvaṃ darśayati. kathaṃ punaretallabhyate, yāvataikaṃ
dvirvacanagrahaṇam, tena cāj viśeṣitaḥ? evaṃ manyate-- dvitīyamapi dvirvacanagrahaṇamana-
ntarasūtrādihānuvatrtate.
atha vā- dvirvacanañcetyekaśeṣaṃ kṛtvā "dvirvacane" iti nirdeśaḥ kṛtaḥ.
tatraikena dvirvacanagrahaṇena "dvarvacananimitte'ci" ittheṣo'rtho labhyate. dvitīyena tu "dvirvacana eva katrtavye" iti. iha dvirvacane katrtavye sthānivadbhāvo
vidhīyate ita dvirvacanakāryārthaṃ evaiṣa pratīyate. sāckasya dvirvacanaṃ vidhīyamānamanacka-
sya na prāpnoti yujyate dvirvacanakāryārthatvamasya. "dvarvacanakāryārthatvamasya. "dvirvacanakāryārthe tvasmin --"cakratuḥ,cakruḥ" ityatrāsyānackasya dvirvacane kṛte satīṣṭamabhyāsarūpaṃ na sidhyati" itivyāmohād yo manyate, taṃ pratyāha--
"rūpātideśaścāyam" iti. "ca" śabdo'vadhāraṇe, rūpātideśa eva, na kāryātideśa ityarthaḥ. kutaḥ punareṣa niścayaḥ-sa "rūpātidheśaścāyam" iti? ajgrahaṇāt. tasya hretat prayojanam-- "jeghrīyate dedhmīyate" ityatra mā bhūditi. yadi cāyaṃ dvirvacanakāryātideśaḥ syānna rūpātideśaḥ; ajgrahaṇamanarthakaṃ syāt. bhavatvatra sthānivadbhāvaḥ, tathāpi na kaści-dviśeṣaḥ. tathā hi-- yadyapyatra sthānivadbhāvaḥ, evamapi dvirvacanakāryeṇa bhavitavyam; athāpi na sthānivadbhāvaḥ, evamapi bhavitavyam--ubhayatrāpi sāckatvāt, tataśca kathametat
pratyudāharaṇam? tadetadajgrahaṇaṃ kathamarthavad bhavati? yadyeṣa rupādeśaḥ rarūpe'syātidi-
śyamāne yadyajgrahaṇaṃ na kriyate tadihāpi rūpātideśe sati dhrā iti, dhmā iti ca dvi-rvacanaṃ syāt, tathā'niṣṭamabhyāsarūpaṃ prasajyeta. tasmādajgrahaṇād rūpātideśo'ya-
miti niścīyate. yadyevam, bhedanibandhano vatirnaṃ prāpnoti; sthānyeva hi punarātmīyaṃ rūpaṃ prāpita iti kuto bhedaḥ? ātideśikānāmatideśikatvena rūpabhedasya vivakṣitatvādadoṣaḥ.
"dvirvacana eva katrtavye" iti yaduktaṃ tasyārthaṃ vispaṣṭīkartumāha--"niyatakālaḥ" iti. kṛte dvirvacane ityādinā tadeva niyakālatvaṃ darśayati.
"jaghnatuḥ" iti. "abhyāsācca" 7.3.55 iti hakārasya kutvam.
"āṭiṭat" iti. aṭaterhetumati ṇic; luṅ, caṅa, "caṅi" 6.1.11 iti "ajāde-
rdvitīyasya" 6.1.2 iti dvirvacanam. "āḍajādīnām"6.4.72 ityāḍ bhavati.
"ninaya" ityādi. "ṇaluttamo vā" 7.1.91 iti yadā ṇittvaṃ nāsti tadā guṇaḥ, yadā ṇitvaṃ tadā vṛddhiḥ.
"jagle,magle" iti. "glai harṣakṣaye" (dhā.pā. 904), "mlai gātravināme" (dhā.pā.904) "ādeśa upadeśe'śiti" 6.1.44 ityāttvam. bhāve ātmanepadam, "liṭastajhayo-reśirec" 3.4.81ityeś. "śravaṇamākārasya na bhavati" iti. yadā kālāvadhiparigrahārthaṃ
dvirvacanagrahaṇaṃ na kriyate, tadottarakālamapi sthānirūpaṃ prasajyeta, tataścākārasya śravaṇameva syāt. āto lopasya tu goda ityevamādyavakāśaḥ. śrūyamāṇe cākāre pareṇa saha
vṛddhiḥ syāt. "dudyuṣati" iti. diveḥ "sanīvantardha" 7.2.49 ityādinā yadā pakṣa iḍāgamo na kriyate tadā "iko jhal" 1.2.9 "halantācca" 1.2.10 iti kittvam, tataḥ
"cchvoḥ śūḍanunāsike ca" 3.4.19 ityūṭh. sa ca dvirvacananimittaṃ na bhavati. tatra yadi dvirvacananimittatvena nāj viśeṣyate, ūṭhi parato yo yaṇādeśastasyāpi sthānivadbhāvaḥ syāt. evaṃ cābhyāsarūpamivarṇāntaṃ śrūyeta. dvirvacananimittacparigrahe tu "dyu" ityasya dvirvacanaṃ bhavati. tatra halādiśeṣahyasvatvayordudyūṣatītyabhyāsarūpamukārā-
ntaṃ sidhyati॥
Laghusiddhāntakaumudī1 : dvitvanimitte'ci aca ādeśo na dvitve kartavye. gopāyāñcakratuḥ.. Sū #476
Laghusiddhāntakaumudī2 : dvirvacane'ci 476, 1.1.58 dvitvanimitte'ci aca ādeśo na dvitve kartavye. g op āy āñ See More
dvirvacane'ci 476, 1.1.58 dvitvanimitte'ci aca ādeśo na dvitve kartavye. gopāyāñcakratuḥ॥
Bālamanoramā1 : dvirvacane'ci. dvirucyate yena paranimittena taddvarvacanaṃ. dvitvanimi tt am it i
Sū #89 See More
dvirvacane'ci. dvirucyate yena paranimittena taddvarvacanaṃ. dvitvanimittamiti
yāvat. acītyasya viśeṣaṇamidam. `acaḥ parasminnityato'ca iti, `sthānivadādeśa' ityata
ādeśa iti, na padāntetyato neti cānuvartate. dvirvacana ityāvartate. evaṃ ca
`dvitve kartavye satī' tyapi labhyate. tadāha–dvitvanimitte'cītyādinā.
`dvitve kartavye satī'tyukteḥ kṛte dvitve `cakre' ityādau yaṇādayo bhavanti.
anyatā tu na syuḥ, dvitvanimittasya acaḥ sattvāt. dvitvanimitta iti kim ?.
dudyūṣati. divdhātoḥ sani dvitvātparatvādūṭhi kṛte dvitvātprāgyaṇ bhavatyeva.
tathā ca `dyū' ityasya dvitve dudyūṣatīti sidhyati. dvitve kartavye yaṇo niṣedhe
tu didyūṣatītyabhyāse ikāra eva śrūyeta. na tūkāraḥ. `dvitvanimitte' ityuktau
tūṭhi pare dvitvātprāgyaṇyo na niṣedhaḥ, ūṭho dvitvanimittatvā'bhāvāt. acīti
kim ?\t. jeghrīyate. atra ghrādhātoryaṅi dvitvātprāka `ī
ghrādhmo'ritīkārādeśo na niṣidhyate. ītvasya dvitvanimitta yaṅ?nimittakatve'pi
dvitvanimittā'jnimittakatvā'bhāvāt. acaḥ kim ?. asūṣupat. iha svāpeścaṅi
dvitvātprāk `svāpeścaṅī'tivakārasya samprasāraṇaṃ na niṣidhyate,
tasyā'jādeśatvā'bhāvāt. tataśca kṛte samrasāraṇe sup ityasya dvitve'byāse
ukārasya śravaṇaṃ saṃbhavati. saṃprasāraṇe niṣidde tu `svap' ityasya dvitve'bhyāse
ukāro na śrūyeta. evaṃ ca prakṛte yaṇādeśātprāg `liṭi dhāto'riti dvitve kṛ kṛ e
iti sthite–.
Bālamanoramā2 : dvirvacane'ci 89, 1.1.58 dvirvacane'ci. dvirucyate yena paranimittena ta dd va rv ac See More
dvirvacane'ci 89, 1.1.58 dvirvacane'ci. dvirucyate yena paranimittena taddvarvacanaṃ. dvitvanimittamiti yāvat. acītyasya viśeṣaṇamidam. "acaḥ parasminnityato'ca iti, "sthānivadādeśa" ityata ādeśa iti, na padāntetyato neti cānuvartate. dvirvacana ityāvartate. evaṃ ca "dvitve kartavye satī" tyapi labhyate. tadāha--dvitvanimitte'cītyādinā. "dvitve kartavye satī"tyukteḥ kṛte dvitve "cakre" ityādau yaṇādayo bhavanti. anyatā tu na syuḥ, dvitvanimittasya acaḥ sattvāt. dvitvanimitta iti kim?. dudyūṣati. divdhātoḥ sani dvitvātparatvādūṭhi kṛte dvitvātprāgyaṇ bhavatyeva. tathā ca "dyū" ityasya dvitve dudyūṣatīti sidhyati. dvitve kartavye yaṇo niṣedhe tu didyūṣatītyabhyāse ikāra eva śrūyeta. na tūkāraḥ. "dvitvanimitte" ityuktau tūṭhi pare dvitvātprāgyaṇyo na niṣedhaḥ, ūṭho dvitvanimittatvā'bhāvāt. acīti kim? . jeghrīyate. atra ghrādhātoryaṅi dvitvātprāka "ī ghrādhmo"ritīkārādeśo na niṣidhyate. ītvasya dvitvanimitta yaṅ()nimittakatve'pi dvitvanimittā'jnimittakatvā'bhāvāt. acaḥ kim?. asūṣupat. iha svāpeścaṅi dvitvātprāk "svāpeścaṅī"tivakārasya samprasāraṇaṃ na niṣidhyate, tasyā'jādeśatvā'bhāvāt. tataśca kṛte samrasāraṇe sup ityasya dvitve'byāse ukārasya śravaṇaṃ saṃbhavati. saṃprasāraṇe niṣidde tu "svap" ityasya dvitve'bhyāse ukāro na śrūyeta. evaṃ ca prakṛte yaṇādeśātprāg "liṭi dhāto"riti dvitve kṛ kṛ e iti sthite--.
Tattvabodhinī1 : acā sāmānādhikaraṇyalābhāya dvirvacanaśabdasya tannimitte lakṣaṇā svīkr iy at e.
y Sū #70 See More
acā sāmānādhikaraṇyalābhāya dvirvacanaśabdasya tannimitte lakṣaṇā svīkriyate.
yadvā– ucyata iti vacanaṃ, dviḥ– vacanaṃ yasminnaci taddvirvacanam. athavā
dvirvacanamasminnastītyarśāadyac. tadetadāha– dvitvanimitte'cīti. iha `acaḥ
parasmi'nnityato'ca iti, `sthānivadādeśaḥ' ityasmādādeśa iti, `na padānte'tyato
neti cānuvartate. tadāha– aca ādeśo na syāditi. yadyapīhi vṛttyādau– `ajādeśaḥ
sthānivatsyā'diti rūpātideśapakṣaḥ svīkṛtaḥ phalaṃ cobhayatra tulyaṃ,
tathāpyādeśaniṣedhapakṣo'pi bhāṣyārūḍha iti sa evātra svīkṛtaḥ. kiṃ ca ādeśamaṅgīkṛtya
punaḥ sthānirūpāśrayaṇāpekṣayā niṣedhaparatayā vyākhyānameva laghu.
`prakṣālanāddhipaṅkasya dūrādasparśanaṃ vara'miti nyāyāt. `na padānte'ti
niṣedhānantaraṃ pāṭho'pyevaṃ satyanugṛhīta iti śreyānayaṃ pakṣaḥ.\r\niṣṭānurodena
dvirvacana ityāvarttya kālāvadhāraṇaparatayāpi vyācaṣṭe– dvitve kartavye iti.
kṛte tu dvitve yathāyathamādeśaḥ syādeveti bhāvaḥ. dvitvanimitte kim ?.
dudyūṣatītyatra dvitvātparatvādūṭhi kṛte yadi yaṇaḥ pūrvameva dvitvaṃ syāttadā
didyūṣatītyaniṣṭaṃ rūpaṃ syāttanmābhūditi dvitvanimitta ityuktam. nahrūṭh
dvitvanimittam. acīti kim ?. jeghrīyate. dedhmīyate. śāśayyate. iha `ī
ghrāghmo'riti īkāraḥ, `ayaṅ yi kṅitī'tyayahādeśasca niṣidhyeta, sa mābhūditi
prāñcaḥ. anye tvāhuḥ– acīti vyarthaṃ, ghrīy-dhmīy-śayy iti
dvitīyā'javadhikasyaikācaḥ kāryitayā yaṅo dvitvanimitatvā'bhāvāditi. acaḥ kim ?.
asūṣupat. iha `svāpeścaṅī'ti yatsaṃprasāraṇaṃ tasminniṣiddhe'bhyāse uvarṇo na
śrūyet. na ca dvitve kṛte `yūna' ityatreva `na saṃprasāraṇe' iti pūrvasya yaṇaḥ
saṃprasāraṇaniṣedhāt. syādetat— cakraturityatra aca ādeśasya niṣedhā'pravṛttyā
yaṇ syādeva. atuso dvitvanimittatve'pyakārasyā'tathātvāt. na ca
`dvirvacane'cī'tyasya vaiyathryaṃ, cakre ityādau sāvakāśatvāt. tathā
caikāctvā'bhāvāt `liṭi dhāto'ritīha dvitvaṃ na syāditi cet. maivam. iha
dvitvanimittaśabdenasākṣādvā, samudāyaghaṭakatayā vā yaddvitvaprayojakaṃ,
lakṣyānurodhena tasya sarvasya grahaṇāt. etacca `ṭhasyekaḥ' iti sūtre kaiyaṭe
spaṣṭam. tathā ca ūrṇoteḥ sani `sanīvante'tīṭ pakṣe `vibhāṣorṇo'riti ṅittvavirahe
ūrṇunaviṣatīti siddham. sannantasya dvitvavidhāne'pi sano dvitvaprayojakatvena
tasminpare prāptayorguṇā'vādeśayordvitve kartavye niṣedhāt. ata evāhuḥ–
- `tadbhāvabāvitāmātreṇeha nimittatva'miti. evaṃ ca dvitvanimittaghaṭakatayā sana
iḍāgamo'tusa akāraśca dvitvanimittamiti sthitam. nanvevam, ṛdātoḥ sani
`smipūṅrañjvaśāṃ sanī'tīṭi kṛte isśabdanimittakasya guṇasya `dvirvacane'cī'ti
niṣedhe `ajāderdvitīyasye'ti dvitvaprasaṅgādaririṣatīti na sidhyet.
ris?śabdanimittakasya ditve tu yadyapi sidhyati tathāpi guṇaniṣedhe ris?śabda eva
durlabha iti cet. atrāhuḥ– guṇe rapare kṛte nimittatayā''śrīyate,
`sthaṇḍilācchayitarivrate' iti jñāpakāt. anyathā śīṅo ṅitvena `kṅiti ce'ti
guṇaniṣedhācchayitarīti rūpasyā'siddhyāpatteḥ. na ca `kiti ṅiti pare guṇavṛddhī ne'ti
vyākhyāyamukte'rthe śayitarīti na jñāpakamiti vācyaṃ, tadvyākhyāyāṃ chinnaṃ
bhinnamityatra guṇaniṣedho na syādityādidoṣasya `kṅiti ce'ti sūtra
evopapāditatvāt. na caivaṃ kāryiṇo nimittatvā'nāśrayaṇe sannantasya
kāryitvātatsani parataḥ prāptayorguṇāvādeśayoraniṣedhādūrṇunaviṣatītyapi na syāditi
vācyaṃ, matvarthīyeneninā kāryamanubhavata evaṃ kāryitvā'lābhāt. ūrṇoterhi nuśabda
eva dvitvarūpaṃ kāryamanubhavati, na tu san. aririṣatītyatra tu ris?śabdaḥ kāryabhāgiti
vaiṣamyāditi.
Tattvabodhinī2 : dvirvacane'ci 70, 1.1.58 acā sāmānādhikaraṇyalābhāya dvirvacanaśabdasya ta nn im it See More
dvirvacane'ci 70, 1.1.58 acā sāmānādhikaraṇyalābhāya dvirvacanaśabdasya tannimitte lakṣaṇā svīkriyate. yadvā-- ucyata iti vacanaṃ, dviḥ-- vacanaṃ yasminnaci taddvirvacanam. athavā dvirvacanamasminnastītyarśāadyac. tadetadāha-- dvitvanimitte'cīti. iha "acaḥ parasmi"nnityato'ca iti, "sthānivadādeśaḥ" ityasmādādeśa iti, "na padānte"tyato neti cānuvartate. tadāha-- aca ādeśo na syāditi. yadyapīhi vṛttyādau-- "ajādeśaḥ sthānivatsyā"diti rūpātideśapakṣaḥ svīkṛtaḥ phalaṃ cobhayatra tulyaṃ, tathāpyādeśaniṣedhapakṣo'pi bhāṣyārūḍha iti sa evātra svīkṛtaḥ. kiṃ ca ādeśamaṅgīkṛtya punaḥ sthānirūpāśrayaṇāpekṣayā niṣedhaparatayā vyākhyānameva laghu. "prakṣālanāddhipaṅkasya dūrādasparśanaṃ vara"miti nyāyāt. "na padānte"ti niṣedhānantaraṃ pāṭho'pyevaṃ satyanugṛhīta iti śreyānayaṃ pakṣaḥ.iṣṭānurodena dvirvacana ityāvarttya kālāvadhāraṇaparatayāpi vyācaṣṭe-- dvitve kartavye iti. kṛte tu dvitve yathāyathamādeśaḥ syādeveti bhāvaḥ. dvitvanimitte kim?. dudyūṣatītyatra dvitvātparatvādūṭhi kṛte yadi yaṇaḥ pūrvameva dvitvaṃ syāttadā didyūṣatītyaniṣṭaṃ rūpaṃ syāttanmābhūditi dvitvanimitta ityuktam. nahrūṭh dvitvanimittam. acīti kim?. jeghrīyate. dedhmīyate. śāśayyate. iha "ī ghrāghmo"riti īkāraḥ, "ayaṅ yi kṅitī"tyayahādeśasca niṣidhyeta, sa mābhūditi prāñcaḥ. anye tvāhuḥ-- acīti vyarthaṃ, ghrīy-dhmīy-śayy iti dvitīyā'javadhikasyaikācaḥ kāryitayā yaṅo dvitvanimitatvā'bhāvāditi. acaḥ kim?. asūṣupat. iha "svāpeścaṅī"ti yatsaṃprasāraṇaṃ tasminniṣiddhe'bhyāse uvarṇo na śrūyet. na ca dvitve kṛte "yūna" ityatreva "na saṃprasāraṇe" iti pūrvasya yaṇaḥ saṃprasāraṇaniṣedhāt. syādetat--- cakraturityatra aca ādeśasya niṣedhā'pravṛttyā yaṇ syādeva. atuso dvitvanimittatve'pyakārasyā'tathātvāt. na ca "dvirvacane'cī"tyasya vaiyathryaṃ, cakre ityādau sāvakāśatvāt. tathā caikāctvā'bhāvāt "liṭi dhāto"ritīha dvitvaṃ na syāditi cet. maivam. iha dvitvanimittaśabdenasākṣādvā, samudāyaghaṭakatayā vā yaddvitvaprayojakaṃ, lakṣyānurodhena tasya sarvasya grahaṇāt. etacca "ṭhasyekaḥ" iti sūtre kaiyaṭe spaṣṭam. tathā ca ūrṇoteḥ sani "sanīvante"tīṭ pakṣe "vibhāṣorṇo"riti ṅittvavirahe ūrṇunaviṣatīti siddham. sannantasya dvitvavidhāne'pi sano dvitvaprayojakatvena tasminpare prāptayorguṇā'vādeśayordvitve kartavye niṣedhāt. ata evāhuḥ--- "tadbhāvabāvitāmātreṇeha nimittatva"miti. evaṃ ca dvitvanimittaghaṭakatayā sana iḍāgamo'tusa akāraśca dvitvanimittamiti sthitam. nanvevam, ṛdātoḥ sani "smipūṅrañjvaśāṃ sanī"tīṭi kṛte isśabdanimittakasya guṇasya "dvirvacane'cī"ti niṣedhe "ajāderdvitīyasye"ti dvitvaprasaṅgādaririṣatīti na sidhyet. ris()śabdanimittakasya ditve tu yadyapi sidhyati tathāpi guṇaniṣedhe ris()śabda eva durlabha iti cet. atrāhuḥ-- guṇe rapare kṛte nimittatayā''śrīyate, "sthaṇḍilācchayitarivrate" iti jñāpakāt. anyathā śīṅo ṅitvena "kṅiti ce"ti guṇaniṣedhācchayitarīti rūpasyā'siddhyāpatteḥ. na ca "kiti ṅiti pare guṇavṛddhī ne"ti vyākhyāyamukte'rthe śayitarīti na jñāpakamiti vācyaṃ, tadvyākhyāyāṃ chinnaṃ bhinnamityatra guṇaniṣedho na syādityādidoṣasya "kṅiti ce"ti sūtra evopapāditatvāt. na caivaṃ kāryiṇo nimittatvā'nāśrayaṇe sannantasya kāryitvātatsani parataḥ prāptayorguṇāvādeśayoraniṣedhādūrṇunaviṣatītyapi na syāditi vācyaṃ, matvarthīyeneninā kāryamanubhavata evaṃ kāryitvā'lābhāt. ūrṇoterhi nuśabda eva dvitvarūpaṃ kāryamanubhavati, na tu san. aririṣatītyatra tu ris()śabdaḥ kāryabhāgiti vaiṣamyāditi.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Examples2 :
papatuḥ, papuḥ। jagmatuḥ, jagmuḥ। cakratuḥ, cakruḥ। ninaya nināya। lulava lulāva। āṭiṭat।
Research Papers and Publications