Grammatical Sūtra: न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu
Individual Word Components: na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu Sūtra with anuvṛtti words: na padāntadvirvacanavareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu sthānivat (1.1.56 ), ādeśaḥ (1.1.56 ), acaḥ (1.1.57 ), parasmin (1.1.57 ), pūrvavidhau (1.1.57 )
Compounds2 : pade antaḥ padāntaḥ, saptamītatpuruṣaḥ। padāntaśca dvirvacanaṃ ca, vare ca yalopaśca, svaraśca, savarṇaśca, anusvāraśca, dīrghaśc jaś ca, car ca, padāntadvirvacana॰caraḥ, eteṣāṃ vidhayaḥ teṣu padāntadvirvacana॰vidhiśu, dvandvagarbhaḥ ṣaṣṭhītatpuruṣaḥ।Type of Rule: paribhāṣā
Description:
Not so, in rules relating to the finals of words, to the doubling of letters, to the affixing of varach, to the elision of ya, to accent, to homogeneous letters, to anusvâra, to the lengthening of vowels, and to the substitution of jaś and char letters. Source: Aṣṭādhyāyī 2.0
[The replacement 56 of a vowel 57] is not [ná] treated [like the substituend 56] with respect to operations (vidhíṣu) pertaining to (1) a pada-final, (2) gemination, (3) 0̸ replacement before affix vará[C 3.2.175 ], (4) 0̸ replacement of (preceding) ya, (5) accent of what precedes, (6) homogeneous phonemes, (7) anusvāra replacement (of what precedes it), (8) long vowel replacement (of what precedes it), (9) replacement by voiced unaspirated stops (of what precedes it), and (10) replacement by unvoiced unaspirated stops (of what precedes it). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Padānta-dvirvacana-vare-yalopa-svara-savarṇa-anusvāra-dīrgha-jaś -car ityeteṣu vidhiṣu paranimittakaḥ ajādeśaḥ pūrvavidhau karttavye sthānivat na bhavati। Source: Sanskrit Documents
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 1.1.56 , 1.1.57
Mahābhāṣya: With kind permission: Dr. George Cardona 1/54:padāntavidhim prati na sthānivat iti ucyate | 2/54:tatra vetasvān iti ruḥ prāpnoti |3/54:na eṣaḥ doṣaḥ | 4/54:bhasañjñā atra bādhikā bhaviṣyati : tasau matvarthe iti | 5/54:akārāntam etat bhasañjñām prati | See More
1/54:padāntavidhim prati na sthānivat iti ucyate | 2/54:tatra vetasvān iti ruḥ prāpnoti | 3/54:na eṣaḥ doṣaḥ | 4/54:bhasañjñā atra bādhikā bhaviṣyati : tasau matvarthe iti | 5/54:akārāntam etat bhasañjñām prati | 6/54:padasañjñām prati sakārāntam | 7/54:nanu ca evam vijñāsyate : yaḥ samprati padāntaḥ iti | 8/54:karmasādhanasya vidhiśabdasya upādāne etat evam syāt | 9/54:ayam ca vidhiśabdaḥ asti eva karmasādhanaḥ : vidhīyate vidhiḥ | 10/54:asti bhāvasādhanaḥ : vidhānam vidhiḥ iti | 11/54:tatra bhāvasādhanasya upādāne eṣaḥ doṣaḥ bhavati | 12/54:iha ca : brahmabandhvā brahmabandhvai : dhakārasya jaśtvam prāpnoti | 13/54:asti punaḥ kim cit bhāvasādhanasya vidhiśabdasya upādāne sati iṣṭam saṅgṛhītam āhosvit doṣāntam eva | 14/54:asti iti āha | 15/54:iha kāni santi yāni santi kau staḥ , yau staḥ iti yaḥ asau padāntaḥ yakāraḥ vakāraḥ vā śrūyeta saḥ na śrūyate | 16/54:ṣaḍikaḥ ca api siddhaḥ bhavati | 17/54:vācikaḥ tu na sidhyati | 18/54:astu tarhi karmasādhanaḥ | 19/54:yadi karmasādhanaḥ ṣaḍikaḥ na sidhyati | 20/54:astu tarhi bhāvasādhanaḥ | 21/54:vācikaḥ na sidhyati | 22/54:vācikaṣaḍikau na saṃvadete | 23/54:kartavyaḥ atra yatnaḥ | 24/54:katham brahmabandhvā brahmabandhvai| ubhayataḥ āśraye na antādivat iti | 25/54:katham vetasvān | 26/54:na evam vijñāyate : padasya antaḥ padāntaḥ padantavidhim prati iti | 27/54:katham tarhi | 28/54:pade antaḥ padāntaḥ padāntavidhim prati iti | 29/54:atha vā yathā eva anyāni api padakāryāṇi upaplavante rutvam jaśtvam ca evam idam api padakāryam upaploṣyate | 30/54:kim| bhasañjñā nāma | 31/54:vare yalopavidhim prati na sthānivat bhavati iti ucyate | 32/54:tatra te apsu yāyāvaraḥ pravapeta piṇḍān avarṇalopavidhim prati sthānivat syāt | 33/54:na eṣaḥ doṣaḥ | 34/54:na evam vijñāyate : vare yalopavidhim prati na sthānivat bhavati iti | 35/54:katham tarhi | 36/54:vare ayalopavidhim prati iti | 37/54:kim idam ayalopavidhim prati iti | 38/54:avarṇalopavidhim prati yalopavidhim ca prati iti | 39/54:atha vā yogavibhāgaḥ kariṣyate : vare luptam na sthānivat | 40/54:tataḥ yalopavidhim ca prati na sthānivat iti | 41/54:yalope kim udāharaṇam | 42/54:kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti | 43/54:na etat asti | 44/54:kvau luptam na sthānivat | 45/54:idam tarhi : saurī balākā | 46/54:na etat asti | 47/54:upadhātvavidhim prati na sthānivat | 48/54:idam tarhi prayojanam : ādityaḥ | 49/54:na etat asti | 50/54:pūrvatrāsiddhe na sthānivat | 51/54:idam tarhi : kaṇḍūtiḥ , valgūtiḥ | 52/54:na etat asti prayojanam | 53/54:kaṇḍūyā valgūyā iti bhavitavyam | 54/54:idam tarhi : kaṇḍūyateḥ ktic : brāhmaṇakaṇḍūtiḥ , kṣatriyakaṇḍūtiḥ |
1/21:pratiṣedhe svaradīrghayalopeṣu lopājādeśaḥ na sthānivat |* 2/21:pratiṣedhe svaradīrghayalopeṣu lopājādeśaḥ na sthānivat iti vaktavyam | 3/21:svara : ākarṣikaḥ , cikīrṣakaḥ , jihīrṣakaḥ | 4/21:yaḥ hi anyaḥ ādeśaḥ sthānivat eva asau bhavati : pañcāratnyaḥ , daśāratnyaḥ | 5/21:svara | 6/21:dīrgha : pratidīvnā pratidīvne | 7/21:yaḥ hi anyaḥ ādeśaḥ sthānivat eva asau bhavati : kiryoḥ , giryoḥ | 8/21:dīrgha | 9/21:yalopa : brāhmaṇakaṇḍūtiḥ , kṣatriyakaṇḍūtiḥ | 10/21:yaḥ hi anyaḥ ādeśaḥ sthānivat eva asau bhavati : vāyvoḥ , adhvaryvoḥ iti | 11/21:tat tarhi vaktavyam | 12/21:na vaktavyam | 13/21:iha hi lopaḥ api prakṛtaḥ ādeśaḥ api | 14/21:vidhigrahaṇam api prakṛtam anuvartate | 15/21:dīrghādayaḥ api nirdiśyante | 16/21:kevalam atra abhisambandhamātram kartavyam : svaradīrghayalopavidhiṣu lopājādeśaḥ na sthānivat iti | 17/21:ānupūrvyeṇa sanniviṣṭānām yatheṣṭam abhisambandhaḥ śakyate kartum | 18/21:na ca etani ānupūrvyeṇa sanniviṣṭāni | 19/21:anānupūrvyeṇa api sanniviṣṭānām yatheṣtam abhisambandhaḥ bhavati | 20/21:tat yathā : anaḍvāham udahāri yā tvam harasi śirasā kumbham bhagini sācīnam abhidhāvantam adrākṣīḥ iti | 21/21:tasya yatheṣtam abhisambandhaḥ bhavati : udahāri bhagini yā tvam kumbham harasi śirasā anaḍvāham sācīnam abhidhāvantam adrākṣīḥ iti |
1/71:kvilugupadhātvacaṅparanirhrāsakutveṣu upasaṅkhyānam |* 2/71:kvilugupadhātvacaṅparanirhrāsakutveṣu upasaṅkhyānam kartavyam | 3/71:kvau kim udāharaṇam | 4/71:kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti | 5/71:na etat asti | 6/71:yalopavidhim prati na sthānivat | 7/71:idam tarhi : pipaṭhiṣateḥ apratyayaḥ pipaṭhīḥ | 8/71:na etat asti | 9/71:dīrghatvam prati na sthānivat | 10/71:idam tarhi : lāvayateḥ lauḥ , pāvayateḥ pauḥ | 11/71:na etat asti | 12/71:akṛtvā vṛddhyāvādeśau ṇilopaḥ | 13/71:pratyayalakṣaṇena vṛddhiḥ bhaviṣyati | 14/71:idam tarhi : lavam ācaṣṭe lavayati | 15/71:lavayateḥ apratyayaḥ lauḥ , pauḥ | 16/71:sthānivadbhāvāt ṇeḥ ūṭh na prāpnoti | 17/71:kvau luptam na sthānivat iti bhavati | 18/71:evam api na sidhyati | 19/71:katham | 20/71:kvau ṇilopaḥ ṇau akāralopaḥ | 21/71:tasya sthānivadbhāvāt ūṭh na prāpnoti | 22/71:na eṣaḥ doṣaḥ | 23/71:na evam vijñāyate : kvau luptam na sthānivat iti | 24/71:katham tarhi | 25/71:kvau vidhim prati na sthānivat | 26/71:luki kim udāharaṇam | 27/71:bimbam , badaram | 28/71:na etat asti | 29/71:puṃvadbhāvena api etat siddham | 30/71:idam tarhi : āmalakam | 31/71:etat api na asti | 32/71:vakṣyati etat : phale lugvacanānarthakyam prakṛtyantaratvāt iti | 33/71:idam tarhi : pañcabhiḥ paṭvībhiḥ krītaḥ pañcapaṭuḥ , daśapaṭuḥ iti | 34/71:nanu ca etat api puṃvadbhāvena eva siddham | 35/71:katham puṃvadbhāvaḥ | 36/71:bhasya aḍhe taddhite puṃvat bhavati iti | 37/71:bhasya iti ucyate | 38/71:yajādau ca bham bhavati na ca atra yajādim paśyāmaḥ | 39/71:pratyayalakṣaṇena yajādiḥ | 40/71:varṇāśraye na asti pratyayalakṣaṇam | 41/71:evam tarhi ṭhakchasoḥ ca iti evam bhaviṣyati | 42/71:ṭakchasoḥ ca iti ucyate | 43/71:na ca atra ṭakchasau paśyāmaḥ | 44/71:pratyayalakṣaṇena | 45/71:na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ | 46/71:na khalu api ṭhak eva krītapratyayaḥ krītādyarthāḥ eva vā taddhitāḥ | 47/71:kim tarhi | 48/71:anye api taddhitāḥ ye lukam prayojayanti : pañcendrāṇyaḥ devatāḥ asya iti pañcendraḥ , daśendraḥ , pañcāgniḥ , daśāgniḥ | 49/71:upadhātve kim udāharaṇam | 50/71:pipaṭhiṣateḥ apratyayaḥ pipaṭhīḥ iti | 51/71:na etat asti | 52/71:dīrghavidhim prati na sthānivat | 53/71:idam tarhi: saurī balākā | 54/71:na etat asti | 55/71:yalopavidhim prati na sthānivat | 56/71:idam tarhi : pārikhīyaḥ | 57/71:caṅparanirhrāse ca upasaṅkhyanam kartavyam | 58/71:vāditavantam prayojitavān : avīvadat vīṇām parivādakena | 59/71:kim punaḥ kāraṇam na sidhyati | 60/71:yaḥ asau ṇau ṇiḥ lupyate tasya sthānivadbhāvāt hrasvatvam na prāpnoti | 61/71:nanu ca etat api upadhātvavidhim prati na sthānivat iti eva siddham | 62/71:viśeṣe etat vaktavyam | 63/71:kva | 64/71:pratyayavidhau iti | 65/71:iha mā bhūt : paṭayati laghayati iti | 66/71:kutve ca upasaṅkhyanam kartavyam | 67/71:arcayateḥ arkaḥ , marcayateḥ markaḥ | 68/71:na etat ghañantam | 69/71:auṇādikaḥ eṣaḥ kaśabdaḥ | 70/71:tasmin āṣṭamikam kutvam | 71/71:etat api ṇicā vyavahitatvāt na prāpnoti |
1/28:pūrvatrāsiddhe ca |* 2/28:pūrvatrāsiddhe ca na sthānivat iti vaktavyam | 3/28:kim prayojanam |4/28:prayojanam ksalopaḥ salope ksalopaḥ salope prayojanam : adugdha , adugdhāḥ |* 5/28:luk vā duhadihalihaguhām ātmanepade dantye iti luggrahaṇam na kartavyam |6/28:dadhaḥ ākāralope ādicaturthatve |* 7/28:dadhaḥ ākāralope ādicaturthatve prayojanam : dhatse dhaddhve dhaddhvam iti | 8/28:dadhaḥ tathoḥ ca iti cakāraḥ na kartavyaḥ bhavati |9/28:halaḥ yamām yami lope |* 10/28:halaḥ yamām yami lope prayojanam : ādityaḥ | 11/28:halaḥ yamām yami lopaḥ siddhaḥ bhavati |12/28:allopaṇilopau saṃyogāntalopaprabhṛtiṣu |* 13/28:allopaṇilopau saṃyogāntalopaprabhṛtiṣu prayojanam : pāpacyateḥ pāpaktiḥ , yāyajyateḥ yāyaṣṭiḥ , pācayateḥ pāktiḥ , yājayateḥ yāṣṭiḥ |14/28:dvirvacanādīni ca |* 15/28:dvirvacanādīni ca na paṭhitavyāni bhavanti | 16/28:pūrvatrāsiddhena eva siddhāni bhavanti | 17/28:kim aviśeṣeṇa | 18/28:na iti āha |19/28:vareyalopasvaravarjam |* 20/28:vareyalopam svaram ca varjayitvā |21/28:tasya doṣaḥ saṃyogādilopalatvaṇatveṣu |* 22/28:tasya etasya lakṣaṇasya doṣaḥ saṃyogādilopalatvaṇatveṣu | 23/28:saṃyogādilopa : kākyartham , vāsyartham | 24/28:skoḥ saṃyogādyoḥ ante ca iti lopaḥ prāpnoti | 25/28:latvam : nigāryate nigālyate | 26/28:aci vibhāṣā iti latvam na prāpnoti | 27/28:ṇatvam : māṣavapanī vrīhivāpanī | 28/28:prātipadikāntasya iti ṇatvam prāpnoti |
Collapse Kielhorn/Abhyankar (I,151.14-152.15) Rohatak (I,447-453) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : pūrveṇa atiprasaktaḥ sthānivadbhāva eteṣu vidhiṣu pratiṣidhyate. padānta vi dh iṃ
p See More
pūrveṇa atiprasaktaḥ sthānivadbhāva eteṣu vidhiṣu pratiṣidhyate. padāntavidhiṃ
pratyajādeśo na sthānivad bhavati. kau staḥ. yau staḥ. tāni santi. yani santi.
śnasorallopaḥ kṅiti sārvadhātuke iti paranimittakaḥ, sa pūrvavidhāvāvādeśe yaṇādeśe ca
kartavye sthānivat syāt, asmād vacanān na bhavati. dvirvacanavidhiḥ dvirvacanavidhiṃ
prati na sthānivad bhavati. daddhyatra. maddhvatra. yaṇādeśaḥ paranimittakaḥ, tasya
sthānivadbhāvātanaci ca 8-4-47 iti dhakārasya dvirvacanaṃ na syādasmād vacanād bhavati.
varevidhiḥ vare yo 'jādeśaḥ sa pūrvavidhiṃ prati na sthānivad bhavati. apsu yāyāvaraḥ
pravapeta piṇḍān. yāteḥ yaṅantāt yaśca yaṅaḥ 3-2-176 iti varaci kṛte ato lopaḥ
6-4-48) paranimittakaḥ, tasya sthānivattvādato lopa iṭi ca (*6,4.64 ityākāralopaḥ
syād, asmād vacanān na bhavati. yalopavidhiḥ yalopavidhiṃ pratyajādeśo na sthānivad
bhavati. kaṇḍūtiḥ. kaṇḍūyateḥ ktini kṛte, ato lopaḥ paranimittakaḥ, lopo vyor vali
6-1-66 iti yalope sthānivat syādasmād vacanān na bhavati. svaravidhiḥ svaravidhiṃ
prati ajādeśo na sthānivad bhavati. cikīrṣakaḥ. jihīrṣakaḥ ṇvuli kṛte ato lopaḥ
paranimittakaḥ, liti 6-1-193 pratyayāt pūrvam udāttam, iti svare kartavye na
sthānivad bhavati iti. savarṇavidhiḥ savarṇavidhiṃ prati ajādeśo na sthānivad bhavati.
śiṇḍhi. piṇḍhi. śiṣeḥ piṣeśca loṇmadhyamapuruṣaikavacane rudḥādibhyaḥ śnam
3-1-78. hitvadhitvaṣṭutvajaśtveṣu kṛteṣu, śnasorallopaḥ kṅiti sārvadhātuke
paranimittakaḥ, anusvārasya yayi parasavarṇe kartavye na sthānivad bhavati. anusvāravidhiḥ
anusvāravidhiṃ prati ajādeśo na sthānivad bhavati. śiṃṣanti. piṃṣanti. naśca
apadāntasya jhali 8-3-24 iti anusvāre kartavye śnasorallopaḥ na sthānivad bhavati.
dīrghavidhiḥ dīrghavidhiṃ prati ajādeśo na sthānivad bhavati. pratidīvnā. pratidīvne.
pratidivanityetasya bhasya 6-4-129 ityadhikṛtya tṛtīyaikavacane caturthyekavacane ca
allopo 'naḥ 6-4-134 ityakāralopaḥ paranimittakaḥ, tasya sthānivadbhāvād hali ca
8-2-77 iti dīrghatvaṃ na syāt, na hyayaṃ vakāro halparaḥ iti, asmād vacanād
bhavati. jaśvidhiḥ jaśvidhiṃ pratyajādeśo na sthānivad bhavati. sagdhiśca me sapītiśca me.
babdhāṃ te harī dhānāḥ. adeḥ ktini bahulaṃ chandasi 2-4-39 iti ghaslā'deśaḥ.
ghasibhasor hali ca 6-4-100) ityupadhalopaḥ. jhalo jahli (*8,2.26 iti sakāralopaḥ. jhaṣas
tathor dho 'dhaḥ 8-2-40 iti dhatvam. upadhālopasya sthānivattavāt jhalāṃ jas jhasi
8-4-53 iti ghakārasya jaśtvaṃ na syāt, asmād vacanād bhavati. samanā gdhiḥ.
samānasya sabhāvaḥ. sagdhiḥ. babdhām iti bhaserloḍdvivacane śapaḥ sluḥ, dvirvacanam,
abhyāsakāryam, ghasibhasor hali ca 6-4-100) iti upadhālopaḥ, jhalo jhali (*8,2.26 it
sakāralopaḥ, jhaṣas tathor dho 'dhaḥ 8-2-40 iti dhatvam. upadhalopasya sthānivattvāt
jhalām jaś jhaśi 8-4-53 iti jaśtvaṃ na syāt, asmād vacanād bhavati. carvidhiḥ
carvidhiṃ prati ajādeśo na sthānivad bhavati. jakṣatuḥ. jakṣuḥ. akṣan pitaro 'mīmadanta
pitaraḥ. liḍdvivacanabahuvacanayorader ghaslā'deśaḥ. gamahanajanakhanaghasāṃ lopaḥ kṅityanaṅi
6-4-98 iti upadhālopaḥ, dvirvacanam, abhyāsakāryam. tatra upadhālopasya
sthānivattvāt khari ca 8-4-55 iti ghakārasya cartvaṃ na syād, asmād vacanād
bhavati. śāsivasighasīnāṃ ca 8-3-60 iti śatvam. akṣaniti adeḥ luṅ bahuvacane
ghaslā'deśaḥ, clerāgatasya mantre ghasahvara 2-4-80 iti luk. gamahanajanakhanaghasāṃ lopaḥ
kṅityanaṅi 6-4-98) ityupadhālopaḥ, tasya sthānivattvāt khari ca (*8,4.55 iti
cartvaṃ na syāt, asmād vacanād bhavati. svaradīrghayalopeśu lopājādeśo na sthānivad
bhavati. anyatra sthānivadeva. tena bahukhaṭvakah, kiryoḥ, giryoḥ, vāyvoḥ iti
sthānivattvāt svaradīrghayalopā na bhavanti.
Kāśikāvṛttī2 : na padāntadvirvacanavareyalopasvarasavarṇa. anusvāradīrghajaścarvidhiṣu 1 .1 .5 8 See More
na padāntadvirvacanavareyalopasvarasavarṇa. anusvāradīrghajaścarvidhiṣu 1.1.58 pūrveṇa atiprasaktaḥ sthānivadbhāva eteṣu vidhiṣu pratiṣidhyate. padāntavidhiṃ pratyajādeśo na sthānivad bhavati. kau staḥ. yau staḥ. tāni santi. yani santi. śnasorallopaḥ kṅiti sārvadhātuke iti paranimittakaḥ, sa pūrvavidhāvāvādeśe yaṇādeśe ca kartavye sthānivat syāt, asmād vacanān na bhavati. dvirvacanavidhiḥ dvirvacanavidhiṃ prati na sthānivad bhavati. daddhyatra. maddhvatra. yaṇādeśaḥ paranimittakaḥ, tasya sthānivadbhāvātanaci ca 8.4.46 iti dhakārasya dvirvacanaṃ na syādasmād vacanād bhavati. varevidhiḥ vare yo 'jādeśaḥ sa pūrvavidhiṃ prati na sthānivad bhavati. apsu yāyāvaraḥ pravapeta piṇḍān. yāteḥ yaṅantāt yaśca yaṅaḥ 3.2.176 iti varaci kṛte ato lopaḥ 6.4.48 paranimittakaḥ, tasya sthānivattvādato lopa iṭi ca 6.4.64 ityākāralopaḥ syād, asmād vacanān na bhavati. yalopavidhiḥ yalopavidhiṃ pratyajādeśo na sthānivad bhavati. kaṇḍūtiḥ. kaṇḍūyateḥ ktini kṛte, ato lopaḥ paranimittakaḥ, lopo vyor vali 6.1.64 iti yalope sthānivat syādasmād vacanān na bhavati. svaravidhiḥ svaravidhiṃ prati ajādeśo na sthānivad bhavati. cikīrṣakaḥ. jihīrṣakaḥ ṇvuli kṛte ato lopaḥ paranimittakaḥ, liti 6.1.187 pratyayāt pūrvam udāttam, iti svare kartavye na sthānivad bhavati iti. savarṇavidhiḥ savarṇavidhiṃ prati ajādeśo na sthānivad bhavati. śiṇḍhi. piṇḍhi. śiṣeḥ piṣeśca loṇmadhyamapuruṣaikavacane rudādibhyaḥ śnam 3.1.78. hitvadhitvaṣṭutvajaśtveṣu kṛteṣu, śnasorallopaḥ kṅiti sārvadhātuke paranimittakaḥ, anusvārasya yayi parasavarṇe kartavye na sthānivad bhavati. anusvāravidhiḥ anusvāravidhiṃ prati ajādeśo na sthānivad bhavati. śiṃṣanti. piṃṣanti. naśca apadāntasya jhali 8.3.24 iti anusvāre kartavye śnasorallopaḥ na sthānivad bhavati. dīrghavidhiḥ dīrghavidhiṃ prati ajādeśo na sthānivad bhavati. pratidīvnā. pratidīvne. pratidivanityetasya bhasya 6.4.129 ityadhikṛtya tṛtīyaikavacane caturthyekavacane ca allopo 'naḥ 6.4.134 ityakāralopaḥ paranimittakaḥ, tasya sthānivadbhāvād hali ca 8.2.77 iti dīrghatvaṃ na syāt, na hyayaṃ vakāro halparaḥ iti, asmād vacanād bhavati. jaśvidhiḥ jaśvidhiṃ pratyajādeśo na sthānivad bhavati. sagdhiśca me sapītiśca me. babdhāṃ te harī dhānāḥ. adeḥ ktini bahulaṃ chandasi 2.4.39 iti ghaslā'deśaḥ. ghasibhasor hali ca 6.4.100 ityupadhalopaḥ. jhalo jahli 8.2.26 iti sakāralopaḥ. jhaṣas tathor dho 'dhaḥ 8.2.40 iti dhatvam. upadhālopasya sthānivattavāt jhalāṃ jas jhasi 8.4.52 iti ghakārasya jaśtvaṃ na syāt, asmād vacanād bhavati. samanā gdhiḥ. samānasya sabhāvaḥ. sagdhiḥ. babdhām iti bhaserloḍdvivacane śapaḥ sluḥ, dvirvacanam, abhyāsakāryam, ghasibhasor hali ca 6.4.100 iti upadhālopaḥ, jhalo jhali 8.2.26 it sakāralopaḥ, jhaṣas tathor dho 'dhaḥ 8.2.40 iti dhatvam. upadhalopasya sthānivattvāt jhalām jaś jhaśi 8.4.52 iti jaśtvaṃ na syāt, asmād vacanād bhavati. carvidhiḥ carvidhiṃ prati ajādeśo na sthānivad bhavati. jakṣatuḥ. jakṣuḥ. akṣan pitaro 'mīmadanta pitaraḥ. liḍdvivacanabahuvacanayorader ghaslā'deśaḥ. gamahanajanakhanaghasāṃ lopaḥ kṅityanaṅi 6.4.98 iti upadhālopaḥ, dvirvacanam, abhyāsakāryam. tatra upadhālopasya sthānivattvāt khari ca 8.4.54 iti ghakārasya cartvaṃ na syād, asmād vacanād bhavati. śāsivasighasīnāṃ ca 8.3.60 iti śatvam. akṣaniti adeḥ luṅ bahuvacane ghaslā'deśaḥ, clerāgatasya mantre ghasahvara 2.4.80 iti luk. gamahanajanakhanaghasāṃ lopaḥ kṅityanaṅi 6.4.98 ityupadhālopaḥ, tasya sthānivattvāt khari ca 8.4.54 iti cartvaṃ na syāt, asmād vacanād bhavati. svaradīrghayalopeśu lopājādeśo na sthānivad bhavati. anyatra sthānivadeva. tena bahukhaṭvakah, kiryoḥ, giryoḥ, vāyvoḥ iti sthānivattvāt svaradīrghayalopā na bhavanti.
Nyāsa2 : na padānatadvirvacanareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu. , 1 .1 .5 7 at See More
na padānatadvirvacanareyalopasvarasavarṇānusvāradīrghajaścarvidhiṣu. , 1.1.57 atrāpi vidhiśabdo bhāvasādhanaḥ karmasādhanaśca. sa ca pratyekamabhisambadhyate. tatra
yathāyogaṃ kvacit bhāvasādhana āśrīyate, kvacit karmasādhanaḥ. tatra dvirvacanavidhau bhāvasādhanaḥ, tatra hi tadeva vidhātavyam, na hi tasyāvasthitasya kiñcit kāryam. anyatra tu karmasādhanaḥ. tatra hi vyavasthitasya padāntādeḥ kāryāntaravidhānāt.
"kau staḥ, yau staḥ" iti. asterlaṭ, tas, adāditvācchapo luk, pūrvavidhā-vāvādeśe yaṇādeśe ca katrtavye sthānivat syāditi. kathaṃ punaḥ sthānivat syāt,
yāvatā padasaṃskārāyaiva prayuktatvād vyākaraṇasya? "staḥ" ityādikaṃ padaṃ padāntaranira-
pekṣameva saṃskriyate, anādiṣṭādaco yaḥ pūrvaḥ, tasya vidhiṃ prati sthānivadbhāvena
bhavitavyam. na cāyaṃ prakāraḥ padānataranirapekṣe padasaṃskāre sambhavati; "staḥ" ityādike
pade saṃskriyamāṇe kāvityādeḥ padāntararasyāsannidhānāt. kiṃ punaridaṃ rājaśāsanam--
padasaṃskārāyaiva śabdānuśāsanaṃ katrtavyamiti? atha śāstrakārasyaivāyamabhiprāyaḥ? iti
cet, na; śāstrakāreṇa di "yuṣmadyapapade samānādhikaraṇe sthāninyapi madhyamaḥ" 1.4.104iti yuṣmadādyupapade madhyamādipuruṣavidhānād vākyasaṃskāraprayuktamapi śāstrametaditi sūcitam. atra "kau" ityādikaṃ padaṃ prāgeva vyavasthāpya "staḥ" ityādeḥ padasya
saṃskāre kriyamāṇe'nādiṣṭāvacaḥ pūrvaṃ aukārādirbhavatīti sthānivadbhāvaḥ syāt. ataḥ pratiṣedha ucyate.
nanu ca "dadhyatra" ityevamādau" pratiṣiddhe'pi sthānivadbhāve bahiraṅgasya yaṇādeśasyāsiddhatvādantaraṅgaṃ dvarvacanaṃ na prāpnoti. tat kimityevamāha-- "asmādvaca-
nāt bhavati" iti. na ca śakyaṃ vaktum--" sthānivadbhāvapratiṣedhāt "asiddhaṃ bahiraṅgam"(vyā.pa.42) ityeṣā na pravatrtate" iti. yatrobhayamekapadāśrayam-- "paṭvyau paṭvyaḥ
śucyau śucyaḥ" ityevamādau,tatra sthānivadbhāvapratiṣedhasyārthavattvān()naiṣa doṣaḥ.
dvirvacanameva bahiraṅgam; bahvapekṣatvāt. tathā hraca uttarasya yora'nacīti ca tritayaṃ tadapekṣate. yaṇādeśastviko'cīti dvayameva.
"vare" iti. nanu cātra samāse sati saptamyā lukā bhavitavyam. tat kathaṃ vare
iti nirdeśaḥ? ata eva nipātanādalugityadoṣaḥ. anye tvīkārapraśleṣo'treti
varṇayanti. evaṃ ca sambandhaṃ kurvanti--"vare yo'jādeśastasya vidhiṃ prati na
sthānivat, īvidhiṃ ca prati na sthānavat" iti. tenāmalakyāḥ phalaṃ vikāra iti nityaṃ
vṛddhaśarādibhyaḥ" 4.3.142 iti mayaṭ, tasya "phale luk" 4.3.161 iti luk, ataḥ
"luk taddhitaluki" 1.2.49 gaurādilakṣaṇasya ṅīṣo luki kṛte tasya sthānivadbhāvāt "
yasyeti ca" 6.4.148 iti lopaḥ prāpnoti. īkāre parato yo vidhistaṃ prati sthānivadbhāvapratiṣedhānna bhavati. nanu cājādeśaḥ paranimittakaḥ lopaḥ pūrvavidhau sthānivadbhavatītyu-
cyate, na ca lukā paurvāparyamastītyata eva sthānivadbhāvo na bhaviṣyati? tadaprayojanamīkāra-
praśleṣasya. lopenāpi tarhi paurvāparyaṃ nāstīti paṭayatītyādāvapi sthānivadbhāvo na
syāt. atha tatra sthānidvārakaṃ paurvāparyaṃ sambhavati, ihāpi tathā syāt. ye tvīkāra-praśleṣaṃ necchanti, ta āyalakyāḥ phalaṃ vikāra āmalakamityetadarthaṃ neti yogavibhāgaṃ
kurvanti.
"yāyāvaraḥ" iti. atyarthaṃ yātīti "dhātorekācaḥ" 3.1.22 ityādinā yaṅa,
dvirvacanam, abhyāsasya hyasvaḥ, "dīrgho'kitaḥ" 7.4.83 iti dīrghaḥ, tato varacca, ato lope kṛte "lopo vyorvali" 6.1.64 iti yakāralopaḥ. "ato lopaḥ paranimittakaḥ" iti.ārdhadhātuke parato vidhānāt. yadyato lopaḥ paranimittakaḥ, tataḥ "aco yat" 3.1.97
ityatra "aj()grahaṇaṃ kim, yāvatā halantāṇṇyataṃ vakṣyati" iti codyaṃ samutthāpya "
ajantabhūtapūrvāvapi yathā syāt--- ditsyaṃ dhitsyam" iti yad vakṣyati tad virudhyate; na hi paranimittake'to lope'jantabhūtapūrvād yato vidhiḥ sambhavati, prākkṛdutpa-
tterato lopasyābhāvāt, abhāvastu parasya nimittasyābhāvāt? pakṣe bhedādavirodhaḥ. tatra hrārdhadhātuka iti vatrtate. "ārdhadhātuke" iti viṣayaptamī caiṣā, parasaptamī ceti pakṣa-dvayam; ārdhadhātukasamānyavivakṣāyāṃ sāmānyena paurvāparyaṃ na sambhavatīti viṣayasaptamī bhavati ārdhadhātukavyaktivivakṣāyāṃ tu vyakteḥ paurvāparyaṃ sambhavatīti parasaptamī. yadā
tu vyaktidvārakaṃ sāmānyasya paurvāparyaṃ vivakṣyate; tadāpi parasaptamyeva.
tatrādye pakṣa ārdhadhātuke viṣayabhūte prāgeva yadutpatterato lopo bhavati, itaratra tu
tasminnutpanne. tatra "aco yat" 3.1.97 ityatra yadajgrahaṇasya prayojanaṃ vakṣyati, tat pūrvaṃ pakṣamāśritya. yat punarihāto lopaḥ paranimittaka ityuktam, taditaraṃ
pakṣam. tasmād viṣayabhedādavirodhaḥ. parasaptamīpakṣe tu tatrājgrahaṇaṃ vispaṣṭārthameva veditavyam.
kathaṃ punajrñāyate parasaptamīpakṣo'pi tatrābhimata iti? "anudāttetaśca halādeḥ" 3.2.149 ityādigrahaṇāt. taddhyevamarthaṃ kriyate-- halantādityevaṃ mā
vijñāyīti. evaṃ hi vijñāyamāne jugupsanaḥ, mīmāṃsanaḥ ityatra yuj na syāt; ajanta-
tvāt. yadi ca "ārdhadhātuke" iti viṣayasaptamyevaiṣābhimatā syāt, na parasaptamītadā''digrahaṇamanarthakaṃ syāt; ārdhadhātuke viṣaye'kāralope kṛte jugupsatimīmāṃsatyorapi halantatvāt. tasmādādigrahaṇād vijñāyate-- parasaptamīpakṣo'pi tatrābhīṣṭa iti. viṣayasaptamīpakṣe tu tatrādigrahaṇaṃ vispaṣṭārthameva draṣṭavyam.
"kaṇḍūtiḥ" iti. "kaṇḍvādibhyo yak" 3.1.27 "striyāṃ ktin" 3.3.94. "cikīrṣakaḥ, jihīrṣakaḥ" iti. cikīrṣajihīrṣaśabdābhyāṃ ṇvul. "śiśeḥ, piṣeśca" iti. "śiṣlu viśeṣaṇe" (dhā.pā.1452)"piṣlṛ saṃcūrṇane" (dhā.pā.1453). hitvadhitva-ṣṭutvajaśtveṣviti. "sehrrapicca" 3.4.87 iti herādeśe kṛte "hujhalbhyo
herdhiḥ" 6.4.101 ti dhirādeśaḥ. "ṣṭunā ṣṭuḥ" 8.4.40 iti ṣṭutvam, "jhalāṃ jaś jhaśi" 8.4.52 iti jaśtvam. nanu cātra sthānivadbhāvasya prāptireva nāsti; yo hranādiṣṭādacaḥ pūrvastasya vidhau sthānivadbhavatītyucyate, na cāmānādiṣṭādacaḥ pūrvaḥ, tat kiṃ pratiṣedhena? naiṣa doṣaḥ; sthānino nākarasyā'nādiṣṭājapekṣaṃ pūrvatvama-
stīti tadādeśo'pyanusvāraḥ sthānivadbhāvādanādiṣṭādacaḥ pūrva iti labhyate.
"śiṣanti" ityādi. kimarthaṃ punarudāharaṇāntaropanyāsaḥ, yāvatā śiṇḍhītyādya-ntaroktamevedaṃ yuktamudāharaṇ? evaṃ manyate-- yadi tadevodāhyiyate tadā yatra parasavarṇa-
statrānusvāreṇa bhavitavyam,tatraiva hi sa vidhīyate; tataśca nāntarīyakatvāt parasavarṇa-
vidhau sthānivadbhāvapratiṣedhe'nusvāravidhāvapi sthānivadbhāvapratiṣedhaḥ kṛta eva, tato'-
nusvāragrahaṇaṃ pṛthaṅa na katrtavyamiti kasyacid bhrāntiḥ syāt. tasmād yatra
parasavarṇo na sambhavati, tadevodāharaṇaṃ yuktamiti.
"pratidivnā" iti. diveḥ "kaninyuvṛṣi" (da.u.6.51) ityādinā kanin pratyaye rūpam. "hali ca" iti. "upadhāyāñca" 8.2.78 ityetadidānīntanakulekhakaiḥ pramādāllikhitam. tathā hi "upadhāyāñca" 8.2.78ityatra vakṣyati " pratidīvna ityatra tu "hali ca" 8.2.77 iti dīrghatvam" iti. nanu ca sthānivadbhāve pratiṣiddhe'pi "na bhakurchu-rām" 8.2.79 iti dīrghatvapratiṣedhenātra bhavitavyam, tat kimityevamāha--"asmād vacanād bhavati" iti. na ca sthānivadbhāvapratiṣedhasāmathryādatra pratiṣedho na bhavatīti śakyaṃ parikalpayitum; sthānivadbhāvapratiṣedhasya pipaṭhīrityatrārthatvāt. atra hi
pipaṭhiṣateḥ kvipi kṛte'to lope rutve ca, rutvaṃ punarasya pūrvatrāsiddhamiti ṣatva-
syāsiddhatvāt, yadi sthānivadbhāvo na pratiṣidhyeta, tato'kāralopasya sthānivad-
bhāvāt "rvorupadhāyā dīrgha ikaḥ" 8.2.76 ityadhikārād rephavakārāntasya bhasya
dīrghatvaṃ pratiṣidhyate. na caitad rephavakārāntaṃ bhasaṃjñakam, api tu nākarāntamiti.
"sagdhiḥ" iti. samānā gdhiriti viśeṣaṇasamāsaḥ. "samānasya cchandasyamūrdha" 6.3.83 iti sabhāvaḥ. "babdhām" iti. "bhasa bhatrsanadīptyoḥ" (dhā.pā.1100), "abhyāse carca" 8.4.53 ityabhyāsabhakārasya jaśtvaṃ bakāraḥ.
"cakṣatuḥ, jakṣuḥ" iti. "liṭa()nyatarasyām" 2.4.40 iti ghaslādeśaḥ, "
kuhośca"7.4.62 ityabhyāsaghakārasya cutvaṃ jhakāraḥ; tasya pūrvavajjaśtvaṃ jakāraḥ. bahuvacane ghaslādeśa iti. "luṅa sanorghaslu" 2.4.37 ityanena. "bahukhaṭvakaḥ" iti. atra
sthānivadbhāvād "hyasvānte'ntyātpūrvam" 6.2.173 iti, khakārasyodāttatvaṃ na bhavati. "kapi pūrvam" 6.2.172 iti ṭvaśabdasyākārāsyaiva bhavati.
"kiryoḥ, giryoḥ" iti. "rvorupadhāyā dīrgha ikaḥ" 8.2.76 "hali ca" 8.2.77 iti dīrghatvaṃ na bhavati. etacca vyutpattipakṣamāśrityoktam, "kṛgroricca" iti kirigiriśabdau vyutpādyete. avyutpattipakṣe tvasatyapi sthānivadbhāve dhātutvābhāvānna bhavatyeva dīrghatvam. tathā hravyutpattipakṣamāśritya "upadhāyāñca" 8.2.78ityatra vakṣyati--"uṇādaya'vyutpannāni prātipadikāni" (he.pa.103) iti kiryo-
giryorityevamādiṣu dīrgho na bhavati" iti. "vāyvoḥ" iti. "lopo vyorvali"6.1.64 iti yalopo na bhavati.
Bālamanoramā1 : na padāntadvirvacana. sthānivadādeśa' iti `acaḥ parasmi'nniti c ān uv ar Sū #53 See More
na padāntadvirvacana. sthānivadādeśa' iti `acaḥ parasmi'nniti cānuvartate.
paranimittako'jādeśo na sthānivadityanvayaḥ. padāntaśca dvirvacanaṃ ca vare ca yalopaśca
svaraśca savarṇaśca anusvāraśca dīrghaśca jaśca carceti dvandvaḥ. teṣāṃ
vidhayaḥ=vidhānāni. karmaṇi ṣaṣṭha\ufffdā samāsaḥ. tataśca padāntādiṣu vidheyeṣu iti
labhyate. vara ityanena vare yo'jādeśaḥ sa vivakṣitaḥ. ārṣo dvandvaḥ. saptamyā alukca.
vidhiśabdaḥ pratyekamanveti–padāntavidhau dvirvacanavidhāvityādi.
padasyāntaḥ=caramāvayavaḥ. padāntasya vidhāne=padāntakarmake vidhāne. padasya caramāvayave
kārye dvirvacanādau ca kārye iti yāvat. tadāha–padasya carametyādinā. padāntasya
sthāne vidhāviti tu na vyākhyātam , tathā sati eṣo yan hasatītyasiddheḥ. tathāhi–eṣaḥ
yan iti chedaḥ. iṇdhātorlaṭaḥ śatari śapi luki ikārasya iṇo yaṇiti yaṇ. atra
etattadoriti sulopo na bhavati, tasya hali parato vidhānāt, iha ca tasmin kartavye
ikārasthānikasya yakārasya sthānivadbhāvenā'ctvāt. naca na padānteti niṣedhaḥ śaṅkhyaḥ,
yo vidhīyamānaḥ padasya caramāvayavaḥ saṃpadyate tatraiva tanniṣedhāt, iha ca vidheyasya sulopasya
padānavayavatvāt. `padāntasya sthāne vidhā'viti vyākhyāne tu iha yakārasya
sthānivadbhāvo na sidhyet, lopasya padāntasakārasya sthāne vidhānāt. atra haśi
cetyutve tu kartavye yakāro na sthānivadbhavati, ukārasya vidhīyamānasya
padacaramāvayavatvāt. evaṃ ca padāntavidhāvityasya eṣo yanityetadutvaviṣaye udāharaṇam.
sulopaviṣaye tu pratyudāharaṇamiti bhāṣye spaṣṭam. bāṣyapradīpoddyote
spaśṭatarametat. padāntavidhau kāni santītyādyudāharaṇamanupadameva mūle spaṣṭībhaviṣyati.
dvirvacane sudh? y itayudāharaṇam. naceha dvitve kartavye yakārasya
sthānivadbhāvavirahe'pi tanniṣedhe sthānivadbhāvaḥ syādeveti vācyam, anaci ceti
dvitvasyā'naimittikatayātadviṣaye yakārasthānivadbhāvasyānapekṣitatvena tatra
tanniṣedhasya vaiyathryāpattyā dvirvacanaśabdenātra aci neti dvitvaniṣedhasyaiva
vivakṣitatvāditi bhāvaḥ. vare yathā–yāyāvaraḥ. `yaśca yaṅa' iti yādhātoryaṅantādvarac.
`sanyaṅo'riti dvitvam. yāyāya vara iti sthi ato lopa iti yaṅo'kārasya lopaḥ. `lopo
vyo'riti yakāralopaḥ. atra ajādyārdhadhātukamāśritya `ato lopa iṭi ca' ityākāralope
kartavye allopo na sthānivat. yalope yatā–yātiḥ. yādha#ātoryaṅi dvitvaṃ. ktic.
yāyāya ti iti sthite-ato lopaḥ. `lopo vyo'riti yalopaḥ. allopasya
sthānivattvādāto lopaḥ. lopo vyoriti yalopaḥ. yātiriti rūpam. atra allopo yalope
kartavye na sthānivat. na ca vāyvorityatrāpi lopo vyoriti yalope kartavye
ukārādeśasya vakārasya sthānivattvaniṣedhaḥ syāditi vācyaṃ, svaradīrghayalopeṣu lopa
evājādeśo na sthānivaditi vārtike parigaṇanāt, iha ca vakārasya loparūpatvā'bhāvāt.
svaravidhau yathā–cikīrṣakaḥ. cikīrṣa iti sannantāt ṇvul. akādeśaḥ. sano'kārasya ato
lopaḥ. atra īkārasya vitītyudāttatve kartavye allopo na sthānivat. yadyapi
īkāro'llopasthānībhūtādakārānnāvyavahitapūrva iti sthānivadbhāvasya prāptiriha
nāsti, tathāpyasmādeva jñāpakāt pūrvasūtre pūrvatvaṃ vyavahitāvyavahitasādhāraṇam.
tatprayojanaṃ tu pūrvasūtra evoktam.
raudhādikālloṇmadhyamapuruṣaikavacanam. sip śnam. śinaṣ si. hitvam. dhitvam.
ṣṭutvam. ṣasya jaśtvaṃ ḍakāraḥ. śinaḍḍhi. śnasorallopaḥ.
naścāpadāntasyetyanusvāraḥ. anusvārasya yayīti tasya parasavarṇo ṇakāraḥ. śiṇḍḍhi iti
rūpam. atra parasavarṇe kartavye allopo na sthānivat. vastutastu savarṇavidhau
nedamudāharaṇam. śnamakārasya lopo'tra ajādeśaḥ. tatsthānībhūtaḥ śnamakāra eva. tasmin
sati nakārasyānusvāraprasaktireva nāsti. tathā cānusvārasya sthānībūtādacaḥ
pūrvatvena kadāpyadṛṣṭatvāttasya parasavarṇe kartavye acaḥ parasminnityalopasya
sthānivattvaṃ na prasaktamiti kiṃ tatpratiṣedhena?. yattu tatvabodhinyāma–
anusvārasya sthānibhūto nakāraḥ śnamakārāt pūrvatvena dṛṣṭa iti
tatsthānikānusvārasyāpi tatpūrvatvena dṛṣṭatvaṃ, sthānidvārāpi
pūrvatvābhyupagamādityuktam. evaṃ sati titaumācaṣṭe titāpayatītyatra pugāgamo na
syāt. `tatkaroti tadācaṣṭe' iti ṇic. iṣṭhavadbhāvādukārasya ṭeriti lopaḥ. aco
ñṇitīti takārādakārasya vṛddhirākāraḥ. pugāgamaḥ. titāpītyasmāt laṭ tip śap.
guṇaḥ. ayādeśa#ḥ. titāpayatīti rūpam. atra aco ñṇitīti vṛddhyā labdhasya ākārasya
pugāgame kartavye ukāralopasya sthānivadbhāve sati ukāreṇa vyavadhāne
ṇiparakatvā'bāvātpugāgamo na syāt. ākārasya lopasthānibhūtādukārātpūrvatvasya
svato'bhāve'pi sthānidvārā sattvāditi siddhāntaratnākare dūṣitam.
prauḍhamanoramāvyākhyāne tu śabdaratne pādamācaṣṭe pādayati, tataḥ kvip pāt
hasatītyādau `jhayo haḥ' iti pūrvasavarṇe kartavye pūrvasmātparasya vidhiriti
pañcamīsamāsaprāptasthānivadbhāvaniṣedhārthamiha sūtre savarṇagrahaṇiti prapañcitam.
anusvāravidhau yathā–śiṃṣanti. śiṣdhātorlaṭi jhiḥ. jho'ntaḥ. śnasorallopaḥ.
nascāpadāntasyetyanusvāraḥ. śiṃṣanti. iha tu na parasavarṇaḥ, ṣakārasya yaytvābhāvāt.
atra anusvāre kartavye allopo na sthānivat. atra dīrghavidhau yathā-pratidīvnā.
hali ceti dakārādikārasya dīrghe kartavye allopo na sthānivat. ja\ufffdiādhau yathā–
`sagdhiśca me'. ada bhakṣaṇe ktin. bahulaṃ chandasīti ghaslādeśaḥ. `ghasibhasorhali ca'
ityupadhālopaḥ. `jhalo jhalī'ti salopaḥ. jhaṣastathoriti takārasya dhatvam. `jhalāñjaś jhaśi' iti
jaśtvena ghakārasya gakāraḥ. samānā gdhiḥ=adanaṃ-sagdhiḥ. samānasya chandasīti saṃbhāvaḥ. atra
jaśtve kartavye upadhālopo na sthānivat. carvidhau yathā–jakṣatuḥ. ghaserliṭi atus.
dvitvam. `halādiśśeṣaḥ' `abhyāse carce'ti jaśtvam. `kuhoścuḥ' iti jakāraḥ.
`gamahane'tyupadhālopaḥ. `khari ca' iti cartvaṃ kakāraḥ. `śāsivasī'ti ṣaḥ. atra cartve
kārye upadhālopo na sthānivat. bhāṣye tu `pūrvatrāsiddhe na śthāniva'dityavaṣṭabhya
dvirvacanasavarṇānusāradīrghajaścaraḥ pratyākhyātāḥ. kiñca `dīrghā
dācāryāṇā'mityuttaram–`anusvārasya yayi parasavarṇaḥ' `vā padāntasya' `khari ca'
`vāvasāne' `aṇo'pragṛhrasyānunāsikaḥ' iti pañcasūtrīpāṭha iti `halo yamāṃ yami' iti
sūtrasthabāṣyasaṃmataḥ sūtrakramaḥ. `evaṃ ca `śiṇḍḍhī'tyatra na parasavarṇaprasaktiḥ.
parasavarṇe kartavye ṣakārasthānikasya jaśtvasyāsiddhatvena yayparakatvā'bhāvāditi
sarvathāpi savarṇavidhau śiṇḍḍhīti nodāhasaraṇamityāstāṃ tāvat. \r\niti sthānīti.
anena sūtreṇa sudh? y ityatra dvitvaniṣedhe kartavye yakārasya sthānivattvaniṣedha
ityarthaḥ. evaṃ cācparakatvābhāvena anaci ceti niṣedhābhāvāddhakārasya dvitvaṃ
nirbādhamiti bhāvaḥ. tathāca sudh dh yiti sthitam.
Bālamanoramā2 : na padāntadvirvacanavareyalopasvarasavarṇā'nusvāradīrghajaścarvidhiṣu 53 , 1. 1. 57 See More
na padāntadvirvacanavareyalopasvarasavarṇā'nusvāradīrghajaścarvidhiṣu 53, 1.1.57 na padāntadvirvacana. sthānivadādeśa" iti "acaḥ parasmi"nniti cānuvartate. paranimittako'jādeśo na sthānivadityanvayaḥ. padāntaśca dvirvacanaṃ ca vare ca yalopaśca svaraśca savarṇaśca anusvāraśca dīrghaśca jaśca carceti dvandvaḥ. teṣāṃ vidhayaḥ=vidhānāni. karmaṇi ṣaṣṭha()ā samāsaḥ. tataśca padāntādiṣu vidheyeṣu iti labhyate. vara ityanena vare yo'jādeśaḥ sa vivakṣitaḥ. ārṣo dvandvaḥ. saptamyā alukca. vidhiśabdaḥ pratyekamanveti--padāntavidhau dvirvacanavidhāvityādi. padasyāntaḥ=caramāvayavaḥ. padāntasya vidhāne=padāntakarmake vidhāne. padasya caramāvayave kārye dvirvacanādau ca kārye iti yāvat. tadāha--padasya carametyādinā. padāntasya sthāne vidhāviti tu na vyākhyātam , tathā sati eṣo yan hasatītyasiddheḥ. tathāhi--eṣaḥ yan iti chedaḥ. iṇdhātorlaṭaḥ śatari śapi luki ikārasya iṇo yaṇiti yaṇ. atra etattadoriti sulopo na bhavati, tasya hali parato vidhānāt, iha ca tasmin kartavye ikārasthānikasya yakārasya sthānivadbhāvenā'ctvāt. naca na padānteti niṣedhaḥ śaṅkhyaḥ, yo vidhīyamānaḥ padasya caramāvayavaḥ saṃpadyate tatraiva tanniṣedhāt, iha ca vidheyasya sulopasya padānavayavatvāt. "padāntasya sthāne vidhā"viti vyākhyāne tu iha yakārasya sthānivadbhāvo na sidhyet, lopasya padāntasakārasya sthāne vidhānāt. atra haśi cetyutve tu kartavye yakāro na sthānivadbhavati, ukārasya vidhīyamānasya padacaramāvayavatvāt. evaṃ ca padāntavidhāvityasya eṣo yanityetadutvaviṣaye udāharaṇam. sulopaviṣaye tu pratyudāharaṇamiti bhāṣye spaṣṭam. bāṣyapradīpoddyote spaśṭatarametat. padāntavidhau kāni santītyādyudāharaṇamanupadameva mūle spaṣṭībhaviṣyati. dvirvacane sudh? y itayudāharaṇam. naceha dvitve kartavye yakārasya sthānivadbhāvavirahe'pi tanniṣedhe sthānivadbhāvaḥ syādeveti vācyam, anaci ceti dvitvasyā'naimittikatayātadviṣaye yakārasthānivadbhāvasyānapekṣitatvena tatra tanniṣedhasya vaiyathryāpattyā dvirvacanaśabdenātra aci neti dvitvaniṣedhasyaiva vivakṣitatvāditi bhāvaḥ. vare yathā--yāyāvaraḥ. "yaśca yaṅa" iti yādhātoryaṅantādvarac. "sanyaṅo"riti dvitvam. yāyāya vara iti sthi ato lopa iti yaṅo'kārasya lopaḥ. "lopo vyo"riti yakāralopaḥ. atra ajādyārdhadhātukamāśritya "ato lopa iṭi ca" ityākāralope kartavye allopo na sthānivat. yalope yatā--yātiḥ. yādha#ātoryaṅi dvitvaṃ. ktic. yāyāya ti iti sthite-ato lopaḥ. "lopo vyo"riti yalopaḥ. allopasya sthānivattvādāto lopaḥ. lopo vyoriti yalopaḥ. yātiriti rūpam. atra allopo yalope kartavye na sthānivat. na ca vāyvorityatrāpi lopo vyoriti yalope kartavye ukārādeśasya vakārasya sthānivattvaniṣedhaḥ syāditi vācyaṃ, svaradīrghayalopeṣu lopa evājādeśo na sthānivaditi vārtike parigaṇanāt, iha ca vakārasya loparūpatvā'bhāvāt. svaravidhau yathā--cikīrṣakaḥ. cikīrṣa iti sannantāt ṇvul. akādeśaḥ. sano'kārasya ato lopaḥ. atra īkārasya vitītyudāttatve kartavye allopo na sthānivat. yadyapi īkāro'llopasthānībhūtādakārānnāvyavahitapūrva iti sthānivadbhāvasya prāptiriha nāsti, tathāpyasmādeva jñāpakāt pūrvasūtre pūrvatvaṃ vyavahitāvyavahitasādhāraṇam. tatprayojanaṃ tu pūrvasūtra evoktam.savarṇavidho yathā--śiṇḍḍhi. śiṣ iti dhāto raudhādikālloṇmadhyamapuruṣaikavacanam. sip śnam. śinaṣ si. hitvam. dhitvam. ṣṭutvam. ṣasya jaśtvaṃ ḍakāraḥ. śinaḍḍhi. śnasorallopaḥ. naścāpadāntasyetyanusvāraḥ. anusvārasya yayīti tasya parasavarṇo ṇakāraḥ. śiṇḍḍhi iti rūpam. atra parasavarṇe kartavye allopo na sthānivat. vastutastu savarṇavidhau nedamudāharaṇam. śnamakārasya lopo'tra ajādeśaḥ. tatsthānībhūtaḥ śnamakāra eva. tasmin sati nakārasyānusvāraprasaktireva nāsti. tathā cānusvārasya sthānībūtādacaḥ pūrvatvena kadāpyadṛṣṭatvāttasya parasavarṇe kartavye acaḥ parasminnityalopasya sthānivattvaṃ na prasaktamiti kiṃ tatpratiṣedhena(). yattu tatvabodhinyāma--anusvārasya sthānibhūto nakāraḥ śnamakārāt pūrvatvena dṛṣṭa iti tatsthānikānusvārasyāpi tatpūrvatvena dṛṣṭatvaṃ, sthānidvārāpi pūrvatvābhyupagamādityuktam. evaṃ sati titaumācaṣṭe titāpayatītyatra pugāgamo na syāt. "tatkaroti tadācaṣṭe" iti ṇic. iṣṭhavadbhāvādukārasya ṭeriti lopaḥ. aco ñṇitīti takārādakārasya vṛddhirākāraḥ. pugāgamaḥ. titāpītyasmāt laṭ tip śap. guṇaḥ. ayādeśa#ḥ. titāpayatīti rūpam. atra aco ñṇitīti vṛddhyā labdhasya ākārasya pugāgame kartavye ukāralopasya sthānivadbhāve sati ukāreṇa vyavadhāne ṇiparakatvā'bāvātpugāgamo na syāt. ākārasya lopasthānibhūtādukārātpūrvatvasya svato'bhāve'pi sthānidvārā sattvāditi siddhāntaratnākare dūṣitam. prauḍhamanoramāvyākhyāne tu śabdaratne pādamācaṣṭe pādayati, tataḥ kvip pāt hasatītyādau "jhayo haḥ" iti pūrvasavarṇe kartavye pūrvasmātparasya vidhiriti pañcamīsamāsaprāptasthānivadbhāvaniṣedhārthamiha sūtre savarṇagrahaṇiti prapañcitam. anusvāravidhau yathā--śiṃṣanti. śiṣdhātorlaṭi jhiḥ. jho'ntaḥ. śnasorallopaḥ. nascāpadāntasyetyanusvāraḥ. śiṃṣanti. iha tu na parasavarṇaḥ, ṣakārasya yaytvābhāvāt. atra anusvāre kartavye allopo na sthānivat. atra dīrghavidhau yathā-pratidīvnā. hali ceti dakārādikārasya dīrghe kartavye allopo na sthānivat. ja()iādhau yathā--"sagdhiśca me". ada bhakṣaṇe ktin. bahulaṃ chandasīti ghaslādeśaḥ. "ghasibhasorhali ca" ityupadhālopaḥ. "jhalo jhalī"ti salopaḥ. jhaṣastathoriti takārasya dhatvam. "jhalāñjaś jhaśi" iti jaśtvena ghakārasya gakāraḥ. samānā gdhiḥ=adanaṃ-sagdhiḥ. samānasya chandasīti saṃbhāvaḥ. atra jaśtve kartavye upadhālopo na sthānivat. carvidhau yathā--jakṣatuḥ. ghaserliṭi atus. dvitvam. "halādiśśeṣaḥ" "abhyāse carce"ti jaśtvam. "kuhoścuḥ" iti jakāraḥ. "gamahane"tyupadhālopaḥ. "khari ca" iti cartvaṃ kakāraḥ. "śāsivasī"ti ṣaḥ. atra cartve kārye upadhālopo na sthānivat. bhāṣye tu "pūrvatrāsiddhe na śthāniva"dityavaṣṭabhya dvirvacanasavarṇānusāradīrghajaścaraḥ pratyākhyātāḥ. kiñca "dīrghā dācāryāṇā"mityuttaram--"anusvārasya yayi parasavarṇaḥ" "vā padāntasya" "khari ca" "vāvasāne" "aṇo'pragṛhrasyānunāsikaḥ" iti pañcasūtrīpāṭha iti "halo yamāṃ yami" iti sūtrasthabāṣyasaṃmataḥ sūtrakramaḥ. "evaṃ ca "śiṇḍḍhī"tyatra na parasavarṇaprasaktiḥ. parasavarṇe kartavye ṣakārasthānikasya jaśtvasyāsiddhatvena yayparakatvā'bhāvāditi sarvathāpi savarṇavidhau śiṇḍḍhīti nodāhasaraṇamityāstāṃ tāvat. iti sthānīti. anena sūtreṇa sudh? y ityatra dvitvaniṣedhe kartavye yakārasya sthānivattvaniṣedha ityarthaḥ. evaṃ cācparakatvābhāvena anaci ceti niṣedhābhāvāddhakārasya dvitvaṃ nirbādhamiti bhāvaḥ. tathāca sudh dh yiti sthitam.
Tattvabodhinī1 : na padānta. padāntādīnāṃ carantānāṃ dvandvaḥ, tato `vidhi' śabdena
k ar ma ṣa Sū #46 See More
na padānta. padāntādīnāṃ carantānāṃ dvandvaḥ, tato `vidhi' śabdena
karmaṣaṣṭha\ufffdntasya samāsaḥ. vidhiśabdaśca bhāvasādhano-vidhānaṃ vidhiriti. sa ca
dvandvānte śrūyamāṇatvāṃtpratyekaṃ saṃbadhyate. padasya caramāvayava iti. vṛkṣaṃ
vetīti vṛkṣavīḥ, vṛkṣaṃ vātīti vṛkṣavāḥ. tamācaṣṭe vṛkṣavayati. tato vic. vṛkṣav.
iha `lopo vyorvalī'ti valopo na, ṭilopasya ṇilopasya vā sthānivattvāt. na ca
`subantāṇṇi'jiti haradattādimate antarvartisupā padatvāt `na padānte'ti niṣedhaḥ
śaṅkyaḥ, vidheyasya lopasya padānavayavatvāt. `padāntasya sthāne vidhau ne'ti vyākhyāne
tu `na padānte'ti sthānivattvaniṣedhādvalopaḥ syādevetyādi manoramāyāṃ sthitam.
dvirvacanādau ceti. yalopādaya ādiśabdārthaḥ. `vare' iti tu vare yo'jādeśaḥ sa na
sthānivaditi vyākhyeyam. sahavivakṣābhāve'pi nipātanāddvandvaḥ
saptamyalukva.\r\nathodāharaṇāni-padānte-kāni santi, kau staḥ. iha yaṇāvādeśayoḥ
kartavyayoḥ śnasorallopo na sthānivat. na cekāraukārayoḥ sthānibhūtādacaḥ
pūrvatvavirahādevā'llopo na sthānivaditi vācyam, `vākyādapoddhṛtya padāni
saṃskillopo na sthānivaditi udāhāryam. atra hi vopasthānyakārātpūrvatvena
dṛṣṭatvādokārasya. dvirvacane-suddhayupāsyaḥ. `nājānantarye' iti
niṣedhādbahiraṅgaparibhāṣā'tra na pravartate, sthānivadbhāvaniṣedhasāmathryācca. evaṃ
kvacidanyatrāpyūhram. vare-yāyāvaraḥ. yāteryaṅantādyaśca yaṅa iti varac. `ato
lopaḥ'. sa ca `āto lopa iṭi ce'tyālope kartavye na sthānivat. yalope-yātiḥ.
yāteryaṅantāt ktic. ato lopaḥ. yalopaḥ. allopasya sthānivattvādāto lopaḥ.
yalopaḥ. na ca punarālopaḥ śaṅkayaḥ. ciṇo luṅ?nyāyena
ālopasyāsiddhatvātsthānivadbhāvācca. nanu yadi yalopavidhiṃ prati
sthānivattvaniṣedhastarhi kathaṃ-vāyvoriti ?. ucyate-`asiddhaṃ bahiraṅga'miti
yaṇo'siddhatvānna yalopaḥ. na ca `nājānantarye' iti niṣedhaḥ, antaraṅgakārye aca
ānantaryaṃ yatra tatraiva tadabhyupagamāt. kiṃ cātra `svaradirghayalopeṣu lopājādeśa eva na
sthāniva'diti vārtikamasti. tenā'nyaḥ stānivadeva bhavatīti na doṣaḥ. svare-cikīrṣakaḥ.
īkārasya `litī'tyudāttatve kartavye sano'to lopo na sthānivat. na ca
`litī'tyārambhasāmathrya, `kāraka' ityādau sāvakāśatvāt. savarṇānusvārayoḥ-śiṇḍḍhi.
śnasorallopo na sthānivat. yadyapyanusvāro na sthānibhūtādacaḥ pūrva iti tasya
parasavarṇe kartavye'llopasya sthānivattvaprasaṅga eva nāsti, tathāpi
sthānivadvārānusvāro'pi dṛṣṭa ityastyeva tatprasaṅga ityāhuḥ. nanu
savarṇagrahaṇamātreṇānusvāro'pyākṣeptuṃ śakyata iti kimanena pṛthaganusvāragrahaṇena ?.
satyam. pṛthaggrahaṇābhāve yatra parasavarṇastatraiveti saṃbhāvyeta. tathā ca yatra na
parasavarṇaprasaṅgaḥ `śiṣantī'tyādau tatra sthānivadbhāvaṃ niṣeddhumanusvāragrahaṇam. evaṃ
yatra vare ajādeśasya prasaṅgo nāsti yātirityādau tatra yalope sthānivadbhāvaṃ
niṣeddhuṃ varegrahaṇātpṛthagyalopagrahaṇaṃ kṛtamiti jñeyam. dīrghe-pratidīvnā,
pratidīvne. `hali ce'ti dīrghe kartavye'llopo na sthānivat. yaṇādeśastu
sthānivadbhavatyeva. `lopājādeśa eva na sthāniva'dityuktatvāt. tena `hali ca' `upadhāyāṃ
ce'ti dīrghāpravṛttyā kiryoḥ giryoḥ vivyaturityādi siddham. jaśi-sagdhiśca
me. adanaṃ gdhiḥ. tatra adeḥ ktini `bahulaṃ chandasi' iti ghaslādeśaḥ, `ghasibhasorhali
ce'tyupadhālopaḥ. `jhalo jhali' iti salopaḥ. `jhaṣastathoḥ' iti dhatvam. dhasya `jhalāṃ
jaśjhaśī'ti jaśtve kartavye upadhālopo na sthānivat. `samānasya
chandasyamūrdhaprabhṛtyudarkeṣu' iti saḥ. samānā gdhiḥ-sagdhiḥ. na cātra salope dhatve ca
kartavye pūrvasmādapīti sthānivadbhāvātsagdhiriti rūpaṃ na syāditi śaṅkyam;
pañcamīsamāsapakṣasyā'nityatvāt. tatra `niṣṭhāyāṃ seṭī'ti liṅgāt. tathāhi-tatra
`seṭī'ti padaṃ na tāvadaniḍvāyavṛttyartham, ṇijantāttadasaṃbhavāt. nanu `saṃjñāpitaḥ
paśu'rityatra `yasya vibhāṣe'ti iṇniṣedhe saṃbhavatyevāniṭ?tvaṃ, `sanīvante'ti
vikalpiteṭtvāditi cenna; `yasya vibhāṣe' tyatra `ekācaḥ' ityanuvṛtteḥ. anyathā
`daridriti ' iti iṇna syāt , tatra `tanipatidaridrātibhyaḥ' iti vārtikena sano
vikalpiteṭtvāt. tasmātkālāvadhāraṇārtaṃ seṅgrahaṇam. iṭi kṛte ṇilopo na tu tataḥ
prāgiti. anyathā `kārita'mityādau ṇilope kṛte `ekāca upadeśe'iti iṇniṣedhaḥ
syāditi. yadi tu pūrvasmādvidhau stānivattvaṃ tarhi ṇicā
vyavadhānānniṣedhastarhi `paṭayatī'tyatrāntarvartinīṃ vibhaktimāśritya
padatvājjaśtvaṃ syāt. maivam. `iṣṭhava'dityatiṣṭayā bhasaṃjñayā padasaṃjñāyā
bādhājjaśtāva'pravṛtteḥ. cari-jakṣatuḥ, jakṣuḥ. ghaserliṭi atus us ca.
`gamahaneṭa'tyupadhālopaḥ. `khari ce'ti carttvaṃ prati na sthānivat. bhāṣye tu
`pūrvatrāsiddhe na sthāniva'dityavaṣṭabhya dvirvacanasavarṇānusvāradīrghaścaraḥ.
pratyākhyātāḥ. tadrītyā tu salope dhatve ca kartavye sthānivadbhāvaśaṅkaiva nāstīti
bodhyam.
Tattvabodhinī2 : na padāntadvirvacanavareyalopasvarasavarṇā'nusvāradīrghajaścarvidhiṣu 46 , 1. 1. 57 See More
na padāntadvirvacanavareyalopasvarasavarṇā'nusvāradīrghajaścarvidhiṣu 46, 1.1.57 na padānta. padāntādīnāṃ carantānāṃ dvandvaḥ, tato "vidhi" śabdena karmaṣaṣṭha()ntasya samāsaḥ. vidhiśabdaśca bhāvasādhano-vidhānaṃ vidhiriti. sa ca dvandvānte śrūyamāṇatvāṃtpratyekaṃ saṃbadhyate. padasya caramāvayava iti. vṛkṣaṃ vetīti vṛkṣavīḥ, vṛkṣaṃ vātīti vṛkṣavāḥ. tamācaṣṭe vṛkṣavayati. tato vic. vṛkṣav. iha "lopo vyorvalī"ti valopo na, ṭilopasya ṇilopasya vā sthānivattvāt. na ca "subantāṇṇi"jiti haradattādimate antarvartisupā padatvāt "na padānte"ti niṣedhaḥ śaṅkyaḥ, vidheyasya lopasya padānavayavatvāt. "padāntasya sthāne vidhau ne"ti vyākhyāne tu "na padānte"ti sthānivattvaniṣedhādvalopaḥ syādevetyādi manoramāyāṃ sthitam. dvirvacanādau ceti. yalopādaya ādiśabdārthaḥ. "vare" iti tu vare yo'jādeśaḥ sa na sthānivaditi vyākhyeyam. sahavivakṣābhāve'pi nipātanāddvandvaḥ saptamyalukva.athodāharaṇāni-padānte-kāni santi, kau staḥ. iha yaṇāvādeśayoḥ kartavyayoḥ śnasorallopo na sthānivat. na cekāraukārayoḥ sthānibhūtādacaḥ pūrvatvavirahādevā'llopo na sthānivaditi vācyam, "vākyādapoddhṛtya padāni saṃskillopo na sthānivaditi udāhāryam. atra hi vopasthānyakārātpūrvatvena dṛṣṭatvādokārasya. dvirvacane-suddhayupāsyaḥ. "nājānantarye" iti niṣedhādbahiraṅgaparibhāṣā'tra na pravartate, sthānivadbhāvaniṣedhasāmathryācca. evaṃ kvacidanyatrāpyūhram. vare-yāyāvaraḥ. yāteryaṅantādyaśca yaṅa iti varac. "ato lopaḥ". sa ca "āto lopa iṭi ce"tyālope kartavye na sthānivat. yalope-yātiḥ. yāteryaṅantāt ktic. ato lopaḥ. yalopaḥ. allopasya sthānivattvādāto lopaḥ. yalopaḥ. na ca punarālopaḥ śaṅkayaḥ. ciṇo luṅ()nyāyena ālopasyāsiddhatvātsthānivadbhāvācca. nanu yadi yalopavidhiṃ prati sthānivattvaniṣedhastarhi kathaṃ-vāyvoriti?. ucyate-"asiddhaṃ bahiraṅga"miti yaṇo'siddhatvānna yalopaḥ. na ca "nājānantarye" iti niṣedhaḥ, antaraṅgakārye aca ānantaryaṃ yatra tatraiva tadabhyupagamāt. kiṃ cātra "svaradirghayalopeṣu lopājādeśa eva na sthāniva"diti vārtikamasti. tenā'nyaḥ stānivadeva bhavatīti na doṣaḥ. svare-cikīrṣakaḥ. īkārasya "litī"tyudāttatve kartavye sano'to lopo na sthānivat. na ca "litī"tyārambhasāmathrya, "kāraka" ityādau sāvakāśatvāt. savarṇānusvārayoḥ-śiṇḍḍhi. śnasorallopo na sthānivat. yadyapyanusvāro na sthānibhūtādacaḥ pūrva iti tasya parasavarṇe kartavye'llopasya sthānivattvaprasaṅga eva nāsti, tathāpi sthānivadvārānusvāro'pi dṛṣṭa ityastyeva tatprasaṅga ityāhuḥ. nanu savarṇagrahaṇamātreṇānusvāro'pyākṣeptuṃ śakyata iti kimanena pṛthaganusvāragrahaṇena?. satyam. pṛthaggrahaṇābhāve yatra parasavarṇastatraiveti saṃbhāvyeta. tathā ca yatra na parasavarṇaprasaṅgaḥ "śiṣantī"tyādau tatra sthānivadbhāvaṃ niṣeddhumanusvāragrahaṇam. evaṃ yatra vare ajādeśasya prasaṅgo nāsti yātirityādau tatra yalope sthānivadbhāvaṃ niṣeddhuṃ varegrahaṇātpṛthagyalopagrahaṇaṃ kṛtamiti jñeyam. dīrghe-pratidīvnā, pratidīvne. "hali ce"ti dīrghe kartavye'llopo na sthānivat. yaṇādeśastu sthānivadbhavatyeva. "lopājādeśa eva na sthāniva"dityuktatvāt. tena "hali ca" "upadhāyāṃ ce"ti dīrghāpravṛttyā kiryoḥ giryoḥ vivyaturityādi siddham. jaśi-sagdhiśca me. adanaṃ gdhiḥ. tatra adeḥ ktini "bahulaṃ chandasi" iti ghaslādeśaḥ, "ghasibhasorhali ce"tyupadhālopaḥ. "jhalo jhali" iti salopaḥ. "jhaṣastathoḥ" iti dhatvam. dhasya "jhalāṃ jaśjhaśī"ti jaśtve kartavye upadhālopo na sthānivat. "samānasya chandasyamūrdhaprabhṛtyudarkeṣu" iti saḥ. samānā gdhiḥ-sagdhiḥ. na cātra salope dhatve ca kartavye pūrvasmādapīti sthānivadbhāvātsagdhiriti rūpaṃ na syāditi śaṅkyam; pañcamīsamāsapakṣasyā'nityatvāt. tatra "niṣṭhāyāṃ seṭī"ti liṅgāt. tathāhi-tatra "seṭī"ti padaṃ na tāvadaniḍvāyavṛttyartham, ṇijantāttadasaṃbhavāt. nanu "saṃjñāpitaḥ paśu"rityatra "yasya vibhāṣe"ti iṇniṣedhe saṃbhavatyevāniṭ()tvaṃ, "sanīvante"ti vikalpiteṭtvāditi cenna; "yasya vibhāṣe" tyatra "ekācaḥ" ityanuvṛtteḥ. anyathā "daridriti " iti iṇna syāt , tatra "tanipatidaridrātibhyaḥ" iti vārtikena sano vikalpiteṭtvāt. tasmātkālāvadhāraṇārtaṃ seṅgrahaṇam. iṭi kṛte ṇilopo na tu tataḥ prāgiti. anyathā "kārita"mityādau ṇilope kṛte "ekāca upadeśe"iti iṇniṣedhaḥ syāditi. yadi tu pūrvasmādvidhau stānivattvaṃ tarhi ṇicā vyavadhānānniṣedhastarhi "paṭayatī"tyatrāntarvartinīṃ vibhaktimāśritya padatvājjaśtvaṃ syāt. maivam. "iṣṭhava"dityatiṣṭayā bhasaṃjñayā padasaṃjñāyā bādhājjaśtāva'pravṛtteḥ. cari-jakṣatuḥ, jakṣuḥ. ghaserliṭi atus us ca. "gamahaneṭa"tyupadhālopaḥ. "khari ce"ti carttvaṃ prati na sthānivat. bhāṣye tu "pūrvatrāsiddhe na sthāniva"dityavaṣṭabhya dvirvacanasavarṇānusvāradīrghaścaraḥ. pratyākhyātāḥ. tadrītyā tu salope dhatve ca kartavye sthānivadbhāvaśaṅkaiva nāstīti bodhyam.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Examples2 :
padāntavidhau - kau staḥ, yau staḥ। tāni santi yāni santi।
dvirvacanavidhau - daddhyatra, maddhvatra।
varevidhau - apsu yāyāvaraḥ pravapeta piṇḍān।
yalopavidhau - kaṇḍūtiḥ।
svaravidhau - cikīrṣakaḥ, jihīrṣakaḥ।
savarṇavidhau - śiṇḍhi, piṇḍhi।
anusvāravidhau - śiṃṣanti, piṃṣanti।
dīrdhavidhau - pratidīvnā, pratidīvne।
jaśvidhau - sagdhiśca me sapītiśca me, babdhāṃ te harī dhānāḥ।
carvidhau - jakṣatuḥ jakṣuḥ akṣannamīmadanta pitaraḥ।
Research Papers and Publications