Kāśikāvṛttī1: anekāl ya ādeśaḥ śit ca, sa sarvasya ṣaṣṭhīnirdiṣṭasya sthāne bhavati. aster bhū See More
anekāl ya ādeśaḥ śit ca, sa sarvasya ṣaṣṭhīnirdiṣṭasya sthāne bhavati. aster bhūḥ
2-4-52)bhavitā. bhavitum. bhavitavyam. śit khalvapi jaśśasoḥ śiḥ (*7,1.20 kuṇḍāni
tiṣṭhanti. kuṇḍāni pasya.
Kāśikāvṛttī2: anekāl śit sarvasya 1.1.55 anekāl ya ādeśaḥ śit ca, sa sarvasya ṣaṣṭhīnirdiṣṭas See More
anekāl śit sarvasya 1.1.55 anekāl ya ādeśaḥ śit ca, sa sarvasya ṣaṣṭhīnirdiṣṭasya sthāne bhavati. aster bhūḥ 2.4.52bhavitā. bhavitum. bhavitavyam. śit khalvapi jaśśasoḥ śiḥ 7.1.20 kuṇḍāni tiṣṭhanti. kuṇḍāni pasya.
Nyāsa2: anekālśitsarvasya. , 1.1.54 śitaḥ śakārānubandhenānekāltve'pi śiditi pṛthakkaraṇ See More
anekālśitsarvasya. , 1.1.54 śitaḥ śakārānubandhenānekāltve'pi śiditi pṛthakkaraṇaṃ "nānubandhakṛtamanekāltvam"(vyā.pa.14) iti jñāpanārtham. tasya tu prayojanam-- "diva ut" 6.1.127 ityā-diṣu sarvādeśābhāvaḥ॥
Laghusiddhāntakaumudī1: iti prāpte.. Sū #45
Laghusiddhāntakaumudī2: anekāl śitsarvasya 45, 1.1.54 iti prāpte॥
Bālamanoramā1: anekālśitsarvasya. na eko'nekaḥ, aneko'l yasya so'nekāl, śakāra it yasya sa
śit Sū #47 See More
anekālśitsarvasya. na eko'nekaḥ, aneko'l yasya so'nekāl, śakāra it yasya sa
śit, anekālva śicceti samāhāradvandvaḥ. spaṣṭamiti.
anuvartanīyapadāntarā'bhāvāditi bhāvaḥ. asterbhūrityādyudāharaṇam.
nanvasdhātorbhūrbhavatītyukte kṛtsnasyaivādeśaḥ prāpta iti kimarthamidaṃ
sūtramārabhyata ityata āha-alo'ntyasūtrāpavāda iti. `alontyeti'ti
sūtraikadeśānukaraṇam. anukaraṇatvādeva nāpaśabdaḥ, adhirī\ufffdāra iti sūtraikadeśasya
prāgrī\ufffdārānnipātā iti grahaṇālliṅgāt. syādetat. aṣṭan?śabdājjasi
śasi ca `aṣṭana ā vibhaktā'viti ātve aṣṭā as iti sthite aṣṭābhya auśiti
kṛtākārādaṣṭanaḥ parayorjaśśasorvidhīyamāna auśādeśo'lo'ntyasyeti bādhitvā ādeḥ
parasyetyāderakārasya prāptaḥ. anekāltvācca sarvādeśaḥ prāptaḥ. evam `ato bhisa
ai'sityādāvapi. tatra kataracchāstraṃ bādhyaṃ kataracca pravartata ityatra kiṃ
vinigamakamrityata āha-aṣṭābhya auśityādāviti. ādinā `ato bhisa ai'sityādisaṃgrahaḥ.
aṣṭābhya au' śityādāvādeḥ parasyetyetadapi paratvādanena bādhyata ityanvayaḥ.
asterbhūrityādau anekālśidityanena yathā'lo'ntyasyeti bādhyate tatha#ā'ṣṭābhyā
auśityādāvādeḥ parasyetyetadapi bādhyata ityarthaḥ.
nanvasterbhūrityādāvalo'ntyasyeti prāpte satyevānekālśitsarvasyeti
nāpavādaḥ. asterbhūrityādāvādeḥ parasyetyaprāptāvapi tatpravṛtterityata āha-
paratvāditi. `vipratiṣedhe paraṃ kārya'miti tulyabalavirodhe paraprābalyasya
vakṣyamāṇatvāditi bhāvaḥ. `ādeḥ parasye'tyasyāvakāśo `dvyantarupasargebhyo'pa
ī'dityādiḥ. `anekālśitsarvasye'tyasyāvakāśaḥ-`asterbhūḥ'`idama i'śityādiḥ.
atastulyabalatvamubhayoḥ.
Bālamanoramā2: anekālśitsarvasya 47, 1.1.54 anekālśitsarvasya. na eko'nekaḥ, aneko'l yasya so'n See More
anekālśitsarvasya 47, 1.1.54 anekālśitsarvasya. na eko'nekaḥ, aneko'l yasya so'nekāl, śakāra it yasya sa śit, anekālva śicceti samāhāradvandvaḥ. spaṣṭamiti. anuvartanīyapadāntarā'bhāvāditi bhāvaḥ. asterbhūrityādyudāharaṇam. nanvasdhātorbhūrbhavatītyukte kṛtsnasyaivādeśaḥ prāpta iti kimarthamidaṃ sūtramārabhyata ityata āha-alo'ntyasūtrāpavāda iti. "alontyeti"ti sūtraikadeśānukaraṇam. anukaraṇatvādeva nāpaśabdaḥ, adhirī()āra iti sūtraikadeśasya prāgrī()ārānnipātā iti grahaṇālliṅgāt. syādetat. aṣṭan()śabdājjasi śasi ca "aṣṭana ā vibhaktā"viti ātve aṣṭā as iti sthite aṣṭābhya auśiti kṛtākārādaṣṭanaḥ parayorjaśśasorvidhīyamāna auśādeśo'lo'ntyasyeti bādhitvā ādeḥ parasyetyāderakārasya prāptaḥ. anekāltvācca sarvādeśaḥ prāptaḥ. evam "ato bhisa ai"sityādāvapi. tatra kataracchāstraṃ bādhyaṃ kataracca pravartata ityatra kiṃ vinigamakamrityata āha-aṣṭābhya auśityādāviti. ādinā "ato bhisa ai"sityādisaṃgrahaḥ. aṣṭābhya au" śityādāvādeḥ parasyetyetadapi paratvādanena bādhyata ityanvayaḥ. asterbhūrityādau anekālśidityanena yathā'lo'ntyasyeti bādhyate tatha#ā'ṣṭābhyā auśityādāvādeḥ parasyetyetadapi bādhyata ityarthaḥ. nanvasterbhūrityādāvalo'ntyasyeti prāpte satyevānekālśitsarvasyeti nāpavādaḥ. asterbhūrityādāvādeḥ parasyetyaprāptāvapi tatpravṛtterityata āha-paratvāditi. "vipratiṣedhe paraṃ kārya"miti tulyabalavirodhe paraprābalyasya vakṣyamāṇatvāditi bhāvaḥ. "ādeḥ parasye"tyasyāvakāśo "dvyantarupasargebhyo'pa ī"dityādiḥ. "anekālśitsarvasye"tyasyāvakāśaḥ-"asterbhūḥ""idama i"śityādiḥ. atastulyabalatvamubhayoḥ.
Tattvabodhinī1: anekāl. `asterbhūḥ'. babhūva. nanu `nirdiśyamānasyādeśā
bhavantī039;tyan Sū #40 See More
anekāl. `asterbhūḥ'. babhūva. nanu `nirdiśyamānasyādeśā
bhavantī'tyanekālādeśasya sarvādeśatvaṃ sidhyati, tatkimanenā'lgrahaṇena ?. na ca
`alo'ntyasyeṭa'tyantyasya syāditi śaṅkayam, `ṅicce'tyasya
niyamārthatvābhyupagamāt. ucyate-anekālgrahaṇā'bhāve `rāmai'rityādāvaisādeśaḥ `ādeḥ
parasye'ti bhakārasyaiva sthāne syānnatu sarvasya sthāne iti dik. śita udāharaṇam-`idama
iś'-itaḥ. ityādāviti. ādiśabdena `ato bhisa ai'sityādi gṛhrate. paratvāditi. ata eva
`ādeḥ parasye'ti pṛthakriyata ityuktam. nanu `anekālśitsarvasye'tyataḥ prāgeva
`tasmādityuttarasyāde'riti paṭha\ufffdtāṃ kimanena pṛthak?sūtrakaraṇena ?. na caivaṃ
`tasminniti nirdiṣṭe-' ityato nidaṣṭagrahaṇaṃ nātrānuvarteteti vācyam,
tasyāpi sūtrasya prāk paṭhane bādhakābhāvena nirdiṣṭagrahaṇā'nuvṛttisiddheḥ. maivam
`brāāhṛṇā aṣṭau' ityatra aṣṭābhyaḥ pūrvayorapi jaśśasorauśprasaṅgāt.
yathāśrutasūtrābhyupagame tu `uttarasye'tyaṃśaḥ pravartata eveti nāyaṃ doṣaḥ prasajyata
iti. atra kecinniṣkarṣamāhuḥ-anekālśitsūtrātprāgeva varṇalāghavāya
`tasmādityuttarasyāde'riti sūtrite paratvātsarvādeśena
āderityaṃśavadaviśeṣāduttarasyetyaṃśasyāpi bādhitatvādvākyasaṃskārapakṣe brāāhṛṇa
as aṣṭan as iti sthite `aṣṭābhya[auś'] ityasya digyoge
pañcamītvāvdyāptinyāyenā'ṣṭano'ṅgātpūrvayorapi jaśśasorauśsyāt.
vyāptinyāyastu `prāgvī\ufffdārānnipātā' iti paṭhite'pi pratyāsattinyāyena
`adhirī\ufffdāre' iti sūtrāvadhikatvasiddhau `ī\ufffdāre tosunkasunau' iti
sūtrāvadhikatvanirākaraṇāya rephaviśiṣṭagrahaṇaṃ kurvatā sūtrakṛtaiva jñāpitaḥ. tataśca
sarvādeśena `uttarasye'tyaṃśasyā'bādhanārthaṃ, nirdiṣṭagrahaṇānuvṛttyarthaṃ ca
`tasminniti-' iti sūtrātparasya kṛte tu `āde'rityasya sarvādeśabādhakatvaṃ syāt.
tathā ca `ato bhisa ais' ityādyādeśa ādereva syāt, anekālsūtrasya
`asterbhū'rityādau caritārthatvāt. yathānyāse tu `uttarasye'tyaṃśaḥ pravartata
evetyaṣṭābhyaḥ parayoreva jaśśasorauśsyāt, na tu pūrvayoḥ. tathā
`tasmādityuttarasyāde'riti na sūtritamityādimanoramāgranthasyāpyayamevāśaya iti.
anye tu yathāśrutasūtranirākaraṇaparatayaiva manoramāṃ yojayanti. tadyathā-`na
sūtiṃ?rata'mityasya `anekālśitsūtrātprāṅ sūtrita'mita#i nārthaḥ.
`āde'rityaṃśasya sarvādeśabādhakatvāpatterityādyagrimagranthavirodhāt, kiṃtu
tadgranthānukūlyāya `svaṃ rūpa'miti sūtrātprāṅ sūtritamityartho'bhyupeyaḥ.
evaṃ ca anekālsūtrātprāksūtrite tu nāstyeva doṣa iti manoramāgranthāśayaḥ. evaṃ
sthite nirdiṣṭagrahaṇānuvṛttilābhāya `tasminniti nirdiṣṭe' iti sūtraṃ
`tasmādityuttakasyādeḥ parasye'tyasmātprāgeva paṭhanīyam.
`aṣṭano'ṅgātpūrvayorapyauś syā'dityuktadoṣastu itthaṃ pariharaṇīyaḥ,
`tasmādityuttarasyādeḥ parasye'tyatra āde'riti pṛthagvākyam. tatra
`uttarasye'tyanuvartate. sā ca sthānaṣaṣṭī, `ṣaṣṭhī sthāne' ityasya prāpteḥ. tatra
cāyamarthaḥ-`pañcamīnirdeśena yatkāryaṃ taduttarasambandhi' `uttarasya sthāne
yadvidhīyate tadāderbhavatī'ti. itthaṃ vākyabhedena vyākhyānāśrayaṇādanantarasyeti
nyāyena `āde'rityaṃśa eva sarvādeśena bādhyate, na tūttarasyetyaṃśo'pīti nāstyeva
pūrvoktadoṣaḥ. vākyabhedena vyākhyānaṃ tu `uttarasyāde'rityasamastanyāsakaraṇena
jñāpyate. anyathā `uttarāde'riti na sūtrita'miti vadet. kiṃca `aṣ
au'śityasya digyoge pañmītvena pūrvaparasādhāraṇatayā
aṣṭano'ṅgājjaśśasorityukte'pyano'ṅgasaṃjñānimittabhūtau yau jaśśasau tāveva
śīghrapasthitikāvityaṣṭañśabdāduttarayoreva auś syāt, na tu pūrvayoriti
dik॥
Tattvabodhinī2: anekālśitsarvasya 40, 1.1.54 anekāl. "asterbhūḥ". babhūva. nanu " See More
anekālśitsarvasya 40, 1.1.54 anekāl. "asterbhūḥ". babhūva. nanu "nirdiśyamānasyādeśā bhavantī"tyanekālādeśasya sarvādeśatvaṃ sidhyati, tatkimanenā'lgrahaṇena?. na ca "alo'ntyasyeṭa"tyantyasya syāditi śaṅkayam, "ṅicce"tyasya niyamārthatvābhyupagamāt. ucyate-anekālgrahaṇā'bhāve "rāmai"rityādāvaisādeśaḥ "ādeḥ parasye"ti bhakārasyaiva sthāne syānnatu sarvasya sthāne iti dik. śita udāharaṇam-"idama iś"-itaḥ. ityādāviti. ādiśabdena "ato bhisa ai"sityādi gṛhrate. paratvāditi. ata eva "ādeḥ parasye"ti pṛthakriyata ityuktam. nanu "anekālśitsarvasye"tyataḥ prāgeva "tasmādityuttarasyāde"riti paṭha()tāṃ kimanena pṛthak()sūtrakaraṇena?. na caivaṃ "tasminniti nirdiṣṭe-" ityato nidaṣṭagrahaṇaṃ nātrānuvarteteti vācyam, tasyāpi sūtrasya prāk paṭhane bādhakābhāvena nirdiṣṭagrahaṇā'nuvṛttisiddheḥ. maivam "brāāhṛṇā aṣṭau" ityatra aṣṭābhyaḥ pūrvayorapi jaśśasorauśprasaṅgāt. yathāśrutasūtrābhyupagame tu "uttarasye"tyaṃśaḥ pravartata eveti nāyaṃ doṣaḥ prasajyata iti. atra kecinniṣkarṣamāhuḥ-anekālśitsūtrātprāgeva varṇalāghavāya "tasmādityuttarasyāde"riti sūtrite paratvātsarvādeśena āderityaṃśavadaviśeṣāduttarasyetyaṃśasyāpi bādhitatvādvākyasaṃskārapakṣe brāāhṛṇa as aṣṭan as iti sthite "aṣṭābhya[auś"] ityasya digyoge pañcamītvāvdyāptinyāyenā'ṣṭano'ṅgātpūrvayorapi jaśśasorauśsyāt. vyāptinyāyastu "prāgvī()ārānnipātā" iti paṭhite'pi pratyāsattinyāyena "adhirī()āre" iti sūtrāvadhikatvasiddhau "ī()āre tosunkasunau" iti sūtrāvadhikatvanirākaraṇāya rephaviśiṣṭagrahaṇaṃ kurvatā sūtrakṛtaiva jñāpitaḥ. tataśca sarvādeśena "uttarasye"tyaṃśasyā'bādhanārthaṃ, nirdiṣṭagrahaṇānuvṛttyarthaṃ ca "tasminniti-" iti sūtrātparasya kṛte tu "āde"rityasya sarvādeśabādhakatvaṃ syāt. tathā ca "ato bhisa ais" ityādyādeśa ādereva syāt, anekālsūtrasya "asterbhū"rityādau caritārthatvāt. yathānyāse tu "uttarasye"tyaṃśaḥ pravartata evetyaṣṭābhyaḥ parayoreva jaśśasorauśsyāt, na tu pūrvayoḥ. tathā "tasmādityuttarasyāde"riti na sūtritamityādimanoramāgranthasyāpyayamevāśaya iti. anye tu yathāśrutasūtranirākaraṇaparatayaiva manoramāṃ yojayanti. tadyathā-"na sūtiṃ()rata"mityasya "anekālśitsūtrātprāṅ sūtrita"mita#i nārthaḥ. "āde"rityaṃśasya sarvādeśabādhakatvāpatterityādyagrimagranthavirodhāt, kiṃtu tadgranthānukūlyāya "svaṃ rūpa"miti sūtrātprāṅ sūtritamityartho'bhyupeyaḥ. evaṃ ca anekālsūtrātprāksūtrite tu nāstyeva doṣa iti manoramāgranthāśayaḥ. evaṃ sthite nirdiṣṭagrahaṇānuvṛttilābhāya "tasminniti nirdiṣṭe" iti sūtraṃ "tasmādityuttakasyādeḥ parasye"tyasmātprāgeva paṭhanīyam. "aṣṭano'ṅgātpūrvayorapyauś syā"dityuktadoṣastu itthaṃ pariharaṇīyaḥ, "tasmādityuttarasyādeḥ parasye"tyatra āde"riti pṛthagvākyam. tatra "uttarasye"tyanuvartate. sā ca sthānaṣaṣṭī, "ṣaṣṭhī sthāne" ityasya prāpteḥ. tatra cāyamarthaḥ-"pañcamīnirdeśena yatkāryaṃ taduttarasambandhi" "uttarasya sthāne yadvidhīyate tadāderbhavatī"ti. itthaṃ vākyabhedena vyākhyānāśrayaṇādanantarasyeti nyāyena "āde"rityaṃśa eva sarvādeśena bādhyate, na tūttarasyetyaṃśo'pīti nāstyeva pūrvoktadoṣaḥ. vākyabhedena vyākhyānaṃ tu "uttarasyāde"rityasamastanyāsakaraṇena jñāpyate. anyathā "uttarāde"riti na sūtrita"miti vadet. kiṃca "aṣ#ābhya au"śityasya digyoge pañmītvena pūrvaparasādhāraṇatayā aṣṭano'ṅgājjaśśasorityukte'pyano'ṅgasaṃjñānimittabhūtau yau jaśśasau tāveva śīghrapasthitikāvityaṣṭañśabdāduttarayoreva auś syāt, na tu pūrvayoriti dik॥
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents