Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: न धातुलोप आर्धधातुके na dhātulopa ārdhadhātuke
Individual Word Components: na dhātulope ārdhadhātuke
Sūtra with anuvṛtti words: na dhātulope ārdhadhātuke ikaḥ (1.1.3), guṇavṛddhī (1.1.3)
Compounds2: dhātvavayavaḥ dhātuḥ, dhātoḥ lopaḥ yasmin tadidaṃ dhātulopam, tasmin dhātulope, uttarapadalopī-bahuvrīhisamāsaḥ
Type of Rule: paribhāṣā

Description:

The Gu{n}a and v{r}iddhi substitutions which otherwise would have presented themselves, do not take place, when such an ârdhadhâtuka (III.4.1.4) affix follows, which causes a portion of the root to be elided. Source: Aṣṭādhyāyī 2.0

[Guṇá and Vŕd-dhi replacements 3] do not (ná) operate before an ārdhadhātuka affix which conditions a zero replacement (lópa) of a verbal base (dhātu-°). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Vowels denoted by guṇa and vṛddhi do not come in place of an iK when an ārdhadhātuka affix, which conditions deletion of part of the root, follows Source: Courtesy of Dr. Rama Nath Sharma ©

ārdhadhātukanimitte dhātulope ikaḥ sthāne ye guṇavṛddhī prāpnutaḥ, te na bhavataḥ Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.3

Mahābhāṣya: With kind permission: Dr. George Cardona

1/22:dhātugrahaṇam kimartham |
2/22:iha mā bhūt: lūñ lavitā lavitum pūñ pavitā pavitum |
3/22:ārdhadhātuke iti kimartham |
4/22:tridhā baddhaḥ vṛṣabhaḥ roravīti |
5/22:kim punaḥ idam ārdhadhātukagrahaṇam lopaviśeṣaṇam : ārdhadhātukanimitte lope sati ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti , āhosvit guṇavṛddhiviśeṣaṇam ārdhadhātukagrahaṇam : dhātulope sati ārdhadhātukanimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti |
See More


Kielhorn/Abhyankar (I,51.2-13) Rohatak (I,164-166)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: dhātvekadeśo dhātuḥ, tasya lopo yasminnārdhadhātuke tadārdhadhātukaṃ dtulopaṃ,   See More

Kāśikāvṛttī2: na dhātulopa ārdhadhātuke 1.1.4 dhātvekadeśo dhātuḥ, tasya lopo yasminnārdhad   See More

Nyāsa2: na dhātulopa ārdhadhātuke. , 1.1.4 uktaparimāṇasya śabdasya dhātusañjñā kṛ. ta   See More

Tattvabodhinī1: jvara roge. ñitvarā saṃbhrame. atra vṛttau `jhalādau kṅitī'tyuktaṃ tatra k Sū #413   See More

Tattvabodhinī2: na dhātulopa ādrdhadhātuke 413, 1.1.4 jvara roge. ñitvarā saṃbhrame. atra vṛttau   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

loluvaḥ popuvaḥ marīmṛjaḥ, sarīsṛpaḥ


Research Papers and Publications


Discussion and Questions