Grammatical Sūtra: न धातुलोप आर्धधातुके na dhātulopa ārdhadhātuke
Individual Word Components: na dhātulope ārdhadhātuke Sūtra with anuvṛtti words: na dhātulope ārdhadhātuke ikaḥ (1.1.3 ), guṇavṛddhī (1.1.3 )
Compounds2 : dhātvavayavaḥ dhātuḥ, dhātoḥ lopaḥ yasmin tadidaṃ dhātulopam, tasmin dhātulope, uttarapadalopī-bahuvrīhisamāsaḥType of Rule: paribhāṣā
Description:
The Gu{n}a and v{r}iddhi substitutions which otherwise would have presented themselves, do not take place, when such an ârdhadhâtuka (III.4.1.4 ) affix follows, which causes a portion of the root to be elided. Source: Aṣṭādhyāyī 2.0
[Guṇá and Vŕd-dhi replacements 3] do not (ná) operate before an ārdhadhātuka affix which conditions a zero replacement (lópa) of a verbal base (dhātu-°). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Vowels denoted by guṇa and vṛddhi do not come in place of an iK when an ārdhadhātuka affix, which conditions deletion of part of the root, follows Source: Courtesy of Dr. Rama Nath Sharma ©
ārdhadhātukanimitte dhātulope ikaḥ sthāne ye guṇavṛddhī prāpnutaḥ, te na bhavataḥ Source: Sanskrit Documents
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 1.1.3
Mahābhāṣya: With kind permission: Dr. George Cardona 1/22:dhātugrahaṇam kimartham | 2/22:iha mā bhūt: lūñ lavitā lavitum pūñ pavitā pavitum |3/22:ārdhadhātuke iti kimartham | 4/22:tridhā baddhaḥ vṛṣabhaḥ roravīti | 5/22:kim punaḥ idam ārdhadhātukagrahaṇam lopaviśeṣaṇam : ārdhadhātukanimitte lope sati ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti , āhosvit guṇavṛddhiviśeṣaṇam ārdhadhātukagrahaṇam : dhātulope sati ārdhadhātukanimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti | See More
1/22:dhātugrahaṇam kimartham | 2/22:iha mā bhūt: lūñ lavitā lavitum pūñ pavitā pavitum | 3/22:ārdhadhātuke iti kimartham | 4/22:tridhā baddhaḥ vṛṣabhaḥ roravīti | 5/22:kim punaḥ idam ārdhadhātukagrahaṇam lopaviśeṣaṇam : ārdhadhātukanimitte lope sati ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti , āhosvit guṇavṛddhiviśeṣaṇam ārdhadhātukagrahaṇam : dhātulope sati ārdhadhātukanimitte ye guṇavṛddhī prāpnutaḥ te na bhavataḥ iti | 6/22:kim ca ataḥ | 7/22:yadi lopaviśeṣaṇam upeddhaḥ preddhaḥ atra api prāpnoti | 8/22:atha guṇavṛddhiviśeṣaṇam knopayati iti atra api prāpnoti | 9/22:yathā icchasi tathā astu | 10/22:astu lopaviśeṣaṇam | 11/22:katham upeddhaḥ preddhaḥ iti | 12/22:bahiraṅgaḥ guṇaḥ antaraṅgaḥ pratiṣedhaḥ | 13/22:asiddham bahiraṅgam antaraṅge | 14/22:yadi evam na arthaḥ dhātugrahaṇena | 15/22:iha kasmāt na bhavati: lūñ lavitā lavitum | 16/22:ārdhadhātukanimitte lope pratiṣedhaḥ na ca eṣaḥ ārdhadhātukanimittaḥ lopaḥ | 17/22:atha vā punaḥ astu guṇavṛddhiviśeṣaṇam | 18/22:nanu ca uktam knopayati iti atra api prāpnoti iti | 19/22:na eṣaḥ doṣaḥ | 20/22:nipātanāt siddham | 21/22:kim nipātanam | 22/22:cele knopeḥ iti
1/47:parigaṇanam kartavyam |2/47:yaṅyakkyavalope pratiṣedhaḥ |* 3/47:yaṅyakkyavalope pratiṣedhaḥ vaktavyaḥ | 4/47:yaṅ: bebhiditā marīmṛjaḥ | 5/47:yak: kuṣubhitā magadhakaḥ | 6/47:kya: samidhitā dṛṣadakaḥ | 7/47:valope : jīradānuḥ | 8/47:kim prayojanam |9/47:numlopasrivyanubandhalope apratiṣedhārtham |* 10/47:numlope srivyanubandhalope ca pratiṣedhaḥ mā bhūt iti | 11/47:numlope: abhāji rāgaḥ upabarhaṇam | 12/47:sriveḥ : āsremāṇam | 13/47:anubandhalope : lūñ lavitā lavitum | 14/47:yadi parigaṇanam kriyate syadaḥ, praśrathaḥ, himaśrathaḥ iti atra api prāpnoti | 15/47:vakṣyati etat nipātanāt syadādiṣu iti | 16/47:tat tarhi parigaṇanam kartavyam | 17/47:na kartavyam | 18/47:numlope kasmāt na bhavati |19/47:ikprakaraṇāt numlope vṛddhiḥ |* 20/47:iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ | 21/47:yadi iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ syadaḥ, praśrathaḥ, himaśrathaḥ iti atra na prāpnoti | 22/47:iha ca prāpnoti: avodaḥ, edhaḥ, odmaḥ iti |23/47:nipātanāt syadādiṣu | nipātanāt syadādiṣu pratiṣedhaḥ bhaviṣyati na ca bhaviṣyati |* 24/47:yadi iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ srivyanubandhalope katham sriveḥ āsremāṇam lūñ lavitā |25/47:pratyayāśrayatvāt anyatra siddham |* 26/47:ārdhadhātukanimitte lope pratiṣedhaḥ na ca eṣaḥ ārdhadhātukanimittaḥ lopaḥ | 27/47:yadi ārdhadhātukanimitte lope pratiṣedhaḥ jīradānuḥ atra na prāpnoti |28/47:raki jyaḥ prasāraṇam | na etat jīveḥ rūpam |* 29/47:raki etat jyaḥ prasāraṇam | 30/47:yāvatā ca idānīm raki jīveḥ api siddham bhavati | 31/47:katham upabarhaṇam | 32/47:bṛhiḥ prakṛtyantaram | 33/47:katham jñāyate bṛhiḥ prakṛtyantaram iti | 34/47:aci iti hi lopaḥ ucyate anajādau api dṛśyate: nibṛhyate | 35/47:aniṭi iti ca ucyate | 36/47:iḍādau api dṛśyate: nibarhitā nibarhitum iti | 37/47:ajādau api na dṛśyate: bṛṃhayati bṛṃhakaḥ | 38/47:tasmāt na arthaḥ parigaṇanena | 39/47:yadi parigaṇanam na kriyate bhedyate chedyate atra api prāpnoti | 40/47:na eṣaḥ doṣaḥ | 41/47:dhātulope iti na evam vijñāyate: dhātoḥ lopaḥ dhātulopaḥ, dhātulope iti | 42/47:katham tarhi | 43/47:dhātoḥ lopaḥ asmin tat idam dhātulopam, dhātulope iti | 44/47:tasmāt iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ | 45/47:yadi tarhi iglakṣaṇayoḥ guṇavṛddhyoḥ pratiṣedhaḥ pāpacakaḥ, pāpaṭhakaḥ, magadhakaḥ, dṛṣadakaḥ atra na prāpnoti |46/47:allopasya sthānivatvāt |* 47/47:akāralope kṛte tasya sthānivatvāt guṇavṛddhī na bhaviṣyataḥ |
1/41:anārambhaḥ vā |* 2/41:anārambhaḥ vā punaḥ asya yogasya nyāyyaḥ | 3/41:katham bebhiditā, marīmṛjakaḥ, kuṣubhitā samidhitā iti | 4/41:atra api akāralope kṛte tasya sthānivatvāt guṇavṛddhī na bhaviṣyataḥ | 5/41:yatra tarhi sthānivadbhāvaḥ na asti tadartham ayam yogaḥ vaktavyaḥ | 6/41:kva ca sthānivadbhāvaḥ na asti | 7/41:yatra halacoḥ ādeśaḥ: loluvaḥ popuvaḥ marīmṛjaḥ sarīsṛpaḥ iti | 8/41:atra api akāralope kṛte tasya sthānivatvāt guṇavṛddhī na bhaviṣyataḥ | 9/41:luki kṛte na prāpnoti | 10/41:idam iha sampradhāryam: luk kriyatām allopaḥ iti kim atra kartavyam | 11/41:paratvāt allopaḥ | 12/41:nityaḥ luk | 13/41:kṛte api allope prāpnoti akṛte api prāpnoti | 14/41:luk api anityaḥ | 15/41:katham | 16/41:anyasya kṛte allope prāpnoti anyasya akṛte | 17/41:śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati | 18/41:anavakāśaḥ tarhi luk| sāvakāśaḥ luk | 19/41:kaḥ avakāśaḥ | 20/41:avaśiṣṭaḥ | 21/41:atham katham cit anavakāśaḥ luk syāt evam api na doṣaḥ | 22/41:allope yogavibhāgaḥ kariṣyate : ataḥ lopaḥ | 23/41:tataḥ yasya : yasya ca lopaḥ bhavati | 24/41:ataḥ iti eva | 25/41:kimartham idam | 26/41:lukam vakṣyati tadbādhanārtham | 27/41:tato halaḥ | 28/41:halaḥ uttarasya ca yasya lopaḥ bhavati iti | 29/41:iha api paratvāt yogavibhāgāt va lopaḥ lukam bādheta: kṛṣṇaḥ nonāva vṛṣabhaḥ yadi idam | 30/41:nonūyateḥ nonāva | 31/41:samānāśrayaḥ luk lopena bādhyate | 32/41:kaḥ ca samānāśrayaḥ | 33/41:yaḥ pratyayāśrayaḥ | 34/41:atra ca prāk eva pratyayotpatteḥ luk bhavati | 35/41:katham syadaḥ, praśrathaḥ, himaśrathaḥ, jīradānuḥ, nikucitaḥ iti |36/41:uktam śeṣe |* 37/41:kim uktam | 38/41:nipātanāt syadādiṣu | 39/41:pratyayāśratvāt anyatra siddham | 40/41:raki jyaḥ prasāraṇam iti | 41/41:nikucite api uktam sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti |
Collapse Kielhorn/Abhyankar (I,51.2-13) Rohatak (I,164-166) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : dhātvekadeśo dhātuḥ, tasya lopo yasminnārdhadhātuke tadārdhadhātukaṃ dhā tu lo pa ṃ, See More
dhātvekadeśo dhātuḥ, tasya lopo yasminnārdhadhātuke tadārdhadhātukaṃ dhātulopaṃ, tatra ye
guṇavṛddhī prāpnutaḥ, te na bhavataḥ. loluvaḥ. popuvaḥ. marīmṛjaḥ. lolūyā'dibhyo
yaṅantebhyaḥ pacā'dyaci vihite yaṅo 'ci ca 2-4-74 iti yaṅo luki kṛte tam eva acam
āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ. dhātugrahaṇaṃ kim? lūñ, lavitā.
reḍasi. parṇaṃ na veḥ. anubandhapratyayalope mā bhūt. riṣerhisārthasya vicpratyayalopa
udāharaṇaṃ reṭiti. ārdhadhātuke iti kim? tridhā baddho vṛṣabho roravīti iti.
sārvadhātuke mā bhūt. ikaḥ ityeva abhāji, rāgaḥ. bahuvrīhisamāśrayaṇaṃ kim? knopayati,
preddham.
Kāśikāvṛttī2 : na dhātulopa ārdhadhātuke 1.1.4 dhātvekadeśo dhātuḥ, tasya lopo yasminn ār dh ad hā See More
na dhātulopa ārdhadhātuke 1.1.4 dhātvekadeśo dhātuḥ, tasya lopo yasminnārdhadhātuke tadārdhadhātukaṃ dhātulopaṃ, tatra ye guṇavṛddhī prāpnutaḥ, te na bhavataḥ. loluvaḥ. popuvaḥ. marīmṛjaḥ. lolūyā'dibhyo yaṅantebhyaḥ pacā'dyaci vihite yaṅo 'ci ca 2.4.74 iti yaṅo luki kṛte tam eva acam āśritya ye guṇavṛddhī prāpte tayoḥ pratiṣedhaḥ. dhātugrahaṇaṃ kim? lūñ, lavitā. reḍasi. parṇaṃ na veḥ. anubandhapratyayalope mā bhūt. riṣerhisārthasya vicpratyayalopa udāharaṇaṃ reṭiti. ārdhadhātuke iti kim? tridhā baddho vṛṣabho roravīti iti. sārvadhātuke mā bhūt. ikaḥ ityeva abhāji, rāgaḥ. bahuvrīhisamāśrayaṇaṃ kim? knopayati, preddham.
Nyāsa2 : na dhātulopa ārdhadhātuke. , 1.1.4 uktaparimāṇasya śabdasya dhātusañjñā kṛ tā . ta See More
na dhātulopa ārdhadhātuke. , 1.1.4 uktaparimāṇasya śabdasya dhātusañjñā kṛtā. tasya sarvasya lope kṛte yatra guṇavṛddhī prāpnutastadārdhadhātukena sambhavatyeva, tat kiṃ pratiṣedhena? tasmāt pratiṣedhavidhānasāmathryāddhātvekadeśe dhātuśabdo vartata iti matvāha- "dhātvekadeśo dhātuḥ" iti. "dhātulope"iti. yadyayaṃ dhātorlopo dhātulopa iti tatpurūṣaḥ, tata ārdhadhātukagrahaṇaṃ guṇavṛddhiviśeṣaṇaṃ vā syāt- "dhā4tulope satyārdhadhātukanimitte ye guṇavṛddhī prāpnutaste na bhavataḥ" iti. lopaviśeṣaṇaṃ vā syāt-" ārdhadhātukanimitte dhātulope sati
guṇavṛddhī na bhavataḥ" iti? pūrvasmin "knopayati"ityatra pratiṣedhaḥ prāpnoti. tatra pratividhānaṃ kartavyam. dvitīye tu na bhavatyeṣa doṣaḥ. na hi "knopayati" ityatrārdhadhātukanimittalopaḥ, kiṃ tarhi, katavalnimittakaḥ. kintu dvitīye pakṣe preddhamityatra prāpnoti. asti hratrārdhadhātukanimitto lopaḥ. nanu ceglakṣaṇayorguṇavṛddhayorayaṃ pratiṣedhaḥ; na cātreglakṣaṇo guṇaḥ? naitadasti; atrāpīglakṣaṇa eva guṇo yo hrubhayoḥ sthāne bhavati, labhate so'ntayataravyapadeśam. tathā hi- "mātuḥ, pituḥ" ityatrobhayoḥ
sthāne bhavan raparo'ṇ bhavati. tasmāllopaviśeṣaṇapakṣe'pi tatpuruṣe pratividhānaṃ
katrtavyameva. bahuvrīhau tu na kiñcit pratividheyamiti manyamāno bahuvrīhirayamiti
darśayannāha- "tasya" ityādi. etena lopaviśeṣaṇamārdhadhātukamityetaddarśitaṃ bhavati. evaṃ
cārdhadhātuke sambhavati yadi tattasya nimittaṃ bhavati, tataśca knopayatītyatrātiprasaṅgo
nāvatarati. "tatra" ityādi. nāpi guṇavṛddhyorārdhadhātukaṃ nimittvena viśeṣaṇamityā-
khyātam. tataśca preddhamityatrāpyatiprasaṅgo na bhavati, na hrādguṇa ārdhadhātuka-
nimittaḥ. "ye te" iti. strīliṅganirdeśaḥ "guṇavṛddhī"ityanena strīliṅgena sāmānādhikaraṇyāt. asya tu strīliṅgatā "paravalliṅgaṃ dvandvatatpuruṣayoḥ" 2.4.26
ityatideśāt. arthasya ca so'tideśa iti yattadorapi tatrārthe vartamānayoḥ strīliṅgatā bhavati. nanu ca niyamasya prakṛtatvāt tasyaivāyaṃ pratiṣedho yuktaḥ, tat kimityevamāha-"tatra ye guṇavṛddhī prāpnutaste na bhavataḥ" iti. tayoḥ prādhānyāt. tat punarniyamenopakriyamāṇatvāt, niyamasya tu tādathryādaprādhānyam. tasmād()guṇavṛddhayorevāyaṃ
pratiṣedho nyāyyaḥ.
"loluvaḥ, popuvaḥ" iti. "lūñ chedane" (dhā.pā.1483), "pūñ pavane (dhā.pā.1482)ityetābhyāṃ "dhātorekācaḥ" 3.1.22 ityādinā yaṅ, "sanyaṅo" 6.1.9 iti dvirvacanam, "guṇoyaṅalukoḥ" 7.4.82 ityabhyāsasya guṇaḥ, yaṅantāt pacādyaci "yaṅo'ci ca" 2.4.74 iti luki tannimittaguṇapratiṣedhaḥ, tasmin sati "aci śnudhātukabhruvām" (6.4.
77) ityādinovaṅa. "marīmṛjaḥ" iti. "mṛjū śuddhau" (dhā.pā.1066), pūrvavadyaṅa, dvirvacanam, uradattvam, 7.4.66 "halādiḥ śeṣaḥ" 7.4.60 "rīgṛdupadhasya ca" 7.4.90iti
rīgāgamaḥ. lolūyādibhya ityādiśabdena "popūya, marīmṛjya" ityetayogrrahaṇam. "lūñ-
lavitā" iti. yāvadeva dhātusañjñā na bhavati tāvadeva "sarvavidhibhyo lopavidhirbalīyāt"
(vyā.pa.70) iti ñakārasya lopo bhavati, paścāllū ityetasya dhātusañjñā, tena ñakāralopo dhātulopo na bhavatīti bhavati pratyudāharaṇam. "reḍ " iti. "riṣa ruṣa hiṃsāyām" (dhā.pā.1232,1230), "anyebhyo'pi dṛśyante"3.2.75 iti vic, ikāracakārau "verapṛktasya"6.1.65 ityatra sāmānyagrahaṇāvighātārtho, vakārasya cānenaiva lopaḥ, "pugantalaghūpadhsya ca" 7.3.86 iti guṇaḥ. "jhalāṃ jaśo'nte" 8.2.39 iti ṣakārasya ḍakāraḥ. nanu ca dvayaṅgavikale dve api ete pratyudāharaṇe, tathaiva hratra dhātulopo na bhavati, evamārdhadhātukanimi-tto'pi na bhavati, naitadasti; sati hi dhātugrahaṇe padadvayasānnidhyādbahuvrīhirlabhyate. ta()smaśca satyārdhadhātukanimattatvaṃ lopasya. asati hi dhātugrahaṇe "na lopa ārdhadhātuke" ityucyamāne "ārdhadhātukāśraye ye guṇavṛddhī pratiṣedhaḥ syāt. "roravīti" iti. "
ru śabde" (dhā.pā. 1034) ityasmādyaṅa, "bahulaṃ chandasi" 2.4.73 iti yaṅo luk, laṭ,tip, śap. adāditvācchapo luk (2.4.72(,"yaṅo vā"()7.3.94) itīṭ. atra
sārvadhātukanimitto guṇo na pratiṣidhyate. nanu ca dvayaṅgavikalamevedam, yathaiva
hrārdhadhātukanimitto guṇo na bhavatyevaṃ lopo'pi? naitadasti; sati hrārdhadhātukagrahaṇe'nyapadārthatve na tasyāśrayaṇāt tannimitto lopo labhyate, ta()smaśca sati "na dhātulope" itīyatyucyamāne "ye kecana guṇavṛddhī te ca lope sati bhavataḥ" ityeṣa vākyārthaḥ
syāt. tataścāviśeṣitatvāllopasya lopamātre pratiṣedho vijñāyate. "abhāji" iti. "bhañjo āmadrdane" (dhā.pā. 1453),luṅ, cliḥ, "ciṇ bhāvakarmaṇoḥ"3.1.66 iti ciṇ,
"iṇo luk" 6.4.104iti taśabdasya luk, "bhañjeśca ciṇi" 6.4.33 ityanunāsikalopaḥ. "rāgaḥ" iti. atrāpi "ghañi ca bhāvakaraṇayoḥ" 6.4.27 iti nalopaḥ. "rañja rāge" (dhā.pā.1167), bhāve ghañ. yadyapyatra ruāvamasti tathāpīka ityatrānuvṛtteriha ceko'sambhavāt "
ata upadhāyāḥ" 7.2.116 iti vṛddheḥ prāptāyāḥ pratiṣedho na bhavati. "knopayati" iti. "knūyī śabde" (dhā.pā.485), "hetumati ca" 3.1.26 iti ṇic, "arttihyī" guṇaḥ. "preddham" iti. "ñīndhī dīptau" (dhā.pā.1448), ktaḥ, "aniditām" 6.4.24 ityā-dinānunāsikalopaḥ, "jhaṣastarthorgho'dhaḥ" 8.2.40 iti takārasya dhatvam. "jhalāṃ jaś jhaśi"8.4.52 iti dhātudhakārasya dakāraḥ, pragatamiddhamiti "kugatiprādayaḥ" 2.2.18 iti samāsaḥ.
Tattvabodhinī1 : jvara roge. ñitvarā saṃbhrame. atra vṛttau `jhalādau kṅitī'tyuktaṃ t at ra
k Sū #413 See More
jvara roge. ñitvarā saṃbhrame. atra vṛttau `jhalādau kṅitī'tyuktaṃ tatra
kṅitītyetadrabhayasakṛtamevetyāha– kṅitīti nānuvartata iti. avatestunīti.
`jvaratvare'tyupadhāvakārayorūṭhi guṇe ca kṛte manpratyayasya ṭilope comiti
sidhyatītyarthaḥ. jvarāderudāharaṇaṃ kvipi jūḥ. jurau. juraḥ. jhalādau tu– jūrtiḥ.
jūrṇaḥ. jūrṇavān. tvara– tūḥ. turau. turaḥ. tūrtiḥ. tūrṇaḥ. tūrṇavān. riuāvi-
srūḥ. ruāuvau. ruāuvaḥ. ruāūtiḥ. avi– ūḥ. uvau. uvaḥ.ūtiḥ. mava– mūḥ. muvau. mūtaḥ.
mūtiḥ. māmoṣītyādi. īṭpakṣe māmavīṣi. māmavīmi. māmavītu. amāmavīt. amāmavīriti
bodhyam. rāllopaḥ. `cchvoḥ śū'ḍittaścchvorityanuvartate. kvāvudāharaṇaṃ–tūḥ.
turau turaḥ. dhurvī– dhūḥ. dhurau. dhuraḥ. mucrchā–mūḥ. murau. muraḥ.
Tattvabodhinī2 : na dhātulopa ādrdhadhātuke 413, 1.1.4 jvara roge. ñitvarā saṃbhrame. atr a vṛ tt au See More
na dhātulopa ādrdhadhātuke 413, 1.1.4 jvara roge. ñitvarā saṃbhrame. atra vṛttau "jhalādau kṅitī"tyuktaṃ tatra kṅitītyetadrabhayasakṛtamevetyāha-- kṅitīti nānuvartata iti. avatestunīti. "jvaratvare"tyupadhāvakārayorūṭhi guṇe ca kṛte manpratyayasya ṭilope comiti sidhyatītyarthaḥ. jvarāderudāharaṇaṃ kvipi jūḥ. jurau. juraḥ. jhalādau tu-- jūrtiḥ. jūrṇaḥ. jūrṇavān. tvara-- tūḥ. turau. turaḥ. tūrtiḥ. tūrṇaḥ. tūrṇavān. riuāvi- srūḥ. ruāuvau. ruāuvaḥ. ruāūtiḥ. avi-- ūḥ. uvau. uvaḥ.ūtiḥ. mava-- mūḥ. muvau. mūtaḥ. mūtiḥ. māmoṣītyādi. īṭpakṣe māmavīṣi. māmavīmi. māmavītu. amāmavīt. amāmavīriti bodhyam. rāllopaḥ. "cchvoḥ śū"ḍittaścchvorityanuvartate. kvāvudāharaṇaṃ--tūḥ. turau turaḥ. dhurvī-- dhūḥ. dhurau. dhuraḥ. mucrchā--mūḥ. murau. muraḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Examples2 :
loluvaḥ popuvaḥ। marīmṛjaḥ, sarīsṛpaḥ।
Research Papers and Publications