Grammatical Sūtra: तद्धितश्चासर्वविभक्तिः taddhitaścāsarvavibhaktiḥ
Individual Word Components: taddhitaḥ ca ca asarvavibhaktiḥ Sūtra with anuvṛtti words: taddhitaḥ ca ca asarvavibhaktiḥ avyayam (1.1.37 )
Compounds2 : notpadyate sarvāḥ vibhaktīḥ yasmāt saḥ asarvavibhaktiḥ taddhitaḥ, bahuvrīhiḥType of Rule: saṃjñā
Description:
And the words ending in taddhûta or secondary affixes (I5.1.76 .) which are not declined in all the cases are also indeclinables. Source: Aṣṭādhyāyī 2.0
[(The t.t.) ávyaya 37] denotes derivatives (ending in 1.1.72 ) a taddhitá (4.1.78ff.) `secondary nominal affix' after which not all [sUP triplets 1.4.103] (vibhákti 1.4.104) endings are introduced. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Asarvavibhaktiḥ taddhitapratyayāntaḥ śabdaḥ avyayasaṃjñakaḥ bhavati। Source: Sanskrit Documents
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 1.1.37
Mahābhāṣya: With kind permission: Dr. George Cardona 1/12:asarvavibhaktau avibhaktinimittasya upasaṅkhyānam |* 2/12:asarvavibhaktau avibhaktinimittasya upasaṅkhyānam kartavyam : nānā vinā |3/12:kim punaḥ kāraṇam na sidhyati | 4/12:sarvavibhaktiḥ hi aviśeṣāt | sarvavibhaktiḥ hi eṣaḥ bhavati |* 5/12:kim kāraṇam | See More
1/12:asarvavibhaktau avibhaktinimittasya upasaṅkhyānam |* 2/12:asarvavibhaktau avibhaktinimittasya upasaṅkhyānam kartavyam : nānā vinā | 3/12:kim punaḥ kāraṇam na sidhyati |4/12:sarvavibhaktiḥ hi aviśeṣāt | sarvavibhaktiḥ hi eṣaḥ bhavati |* 5/12:kim kāraṇam | 6/12:aviśeṣāt | 7/12:aviśeṣeṇa vihitatvāt |8/12:tralādīnām ca upasaṅkhyānam |* 9/12:tralādīnām ca upasaṅkhyānam kartavyam | 10/12:tatra yatra tataḥ yataḥ | 11/12:nanu ca viśeṣeṇa ete vidhīyante : pañcamyāḥ tasil saptamyāḥ tral iti | 12/12:vakṣyati etat : itarābhyaḥ api dṛśyante iti |
1/23:yadi punaḥ avibhaktiḥ śabdaḥ avyayasañjñaḥ bhavati iti ucyeta |2/23:avibhaktau itaretarāśrayatvāt aprasiddhiḥ |* 3/23:avibhaktau itaretarāśrayatvāt aprasiddhiḥ sañjñāyāḥ | 4/23:kā itaretarāśrayatā | 5/23:sati avibhaktitve sañjñayā bhavitavyam sañjñayā ca avibhaktitvam bhāvyate | 6/23:tat itaretarāśrayam bhavati , itaretarāśrayāṇi ca kāryāṇi na prakalpante |7/23:aliṅgam asaṅkhyam iti vā |* 8/23:atha vā aliṅgam asaṅkhyam avyayam iti vaktavyam | 9/23:evam api itaretarāśrayam eva bhavati | 10/23:kā itaretarāśrayatā | 11/23:sati aliṅgāsaṅkhyatve sañjñayā bhavitavyam sañjñayā ca aliṅgāsaṅkhyatvam bhāvyate | 12/23:tat itaretarāśrayam bhavati , itaretarāśrayāṇi ca kāryāṇi na prakalpante | 13/23:na idam vācanikam aliṅgatā asaṅkhyatā ca | 14/23:kim tarhi | 15/23:svābhāvikam etat | 16/23:tat yathā : samānam īhamānānām adhīyānānām ca ke cit arthaiḥ yujyante apare na | 17/23:tatra kim asmābhiḥ kartum śakyam | 18/23:svābhāvikam etat | 19/23:tat tarhi vaktavyam aliṅgam asaṅkhyam iti | 20/23:na vaktavyam |21/23:siddham tu pāṭhāt |* 22/23:pāṭhāt vā siddham etat| katham pāṭhaḥ kartavyaḥ | 23/23:tasilādayaḥ prāk pāsapaḥ , śasprabhṛtayaḥ prāk samāsāntebhyaḥ , māntaḥ , kṛtvorthaḥ , tasivatī , nānāñau iti |
1/14:atha vā punaḥ astu avibhaktiḥ śabdaḥ avyayasañjñaḥ bhavati iti eva | 2/14:nanu ca uktam avibhaktau itaretarāśrayatvāt aprasiddhiḥ iti | 3/14:na eṣaḥ doṣaḥ | 4/14:idam tāvat ayam praṣṭavyaḥ | 5/14:yadi api vaiyākaraṇāḥ vibhaktilopam ārabhamāṇāḥ avibhaktikān śabdāñ prayuñjate ye tu ete vaiyākaraṇebhyaḥ anye manuṣyāḥ katham te avibhaktikān śabdān prayuñjate iti | 6/14:abhijñāḥ ca punaḥ laukikāḥ ekatvādīnām arthānām | 7/14:ātaḥ ca abhijñāḥ : anyena hi vasnena ekam gām krīṇanti , anyena dvau , anyena trīn | 8/14:abhijñāḥ ca na ca prayuñjate | 9/14:tat etat evam sandṛśyatām : artharūpam etat evañjātīyakam yena atra vibhaktiḥ na bhavati iti | 10/14:tat ca api etat evam anugamyamānam dṛśyatām : kim cit avyayam vibhaktyarthapradhānam kim cit kriyāpradhānam | 11/14:uccaiḥ , nīcaiḥ iti vibhaktyarthapradhānam , hiruk pṛthak iti kriyāpradhānam | 12/14:taddhitaḥ ca api kaḥ cit vibhaktyarthapradhānaḥ kaḥ cit kriyāpradhānaḥ | 13/14:tatra yatra iti vibhaktyarthapradhānaḥ , nānā vina iti kriyāpradhānaḥ | 14/14:na ca etayoḥ arthayoḥ liṅgasaṅkhyābhyām yogaḥ asti |
1/16:atha api asarvavibhaktiḥ iti ucyate evam api na doṣaḥ | 2/16:katham | 3/16:idam ca api adyatve atibahu kriyate : ekasmin ekavacanam , dvayoḥ dvivacanam , bahuṣu bahuvacanam iti | 4/16:katham tarhi | 5/16:ekavacanam utsargaḥ kariṣyate | 6/16:tasya dvibahvoḥ arthayoḥ dvivacanabahuvacane bādhake bhaviṣyataḥ | 7/16:na ca api evam vigrahaḥ kariṣyate : na sarvāḥ asarvāḥ , asarvāḥ vibhaktayaḥ asmāt iti | 8/16:katham tarhi | 9/16:na sarvā asarvā , asarvā vibhaktiḥ asmāt iti | 10/16:trikam punaḥ vibhaktisañjñam | 11/16:evam gate kṛti api tulyam etat māntasya kāryam grahaṇam na tatra | 12/16:tataḥ pare ca abhimatāḥ kāryāḥ trayaḥ kṛdarthāḥ grahaṇena yogāḥ | 13/16:kṛttaddhitānām grahaṇam tu kāryam saṅkhyāviśeṣam hi abhiniśritāḥ ye | 14/16:teṣām pratiṣedhaḥ bhavati iti vaktavyam | 15/16:iha mā bhūt : ekaḥ , dvau , bahavaḥ iti | 16/16:tasmāt svarādigrahaṇam ca kāryam kṛttaddhitānām ca pāṭhe |
1/22:pāṭhena iyam avyayasañjñā kriyate | 2/22:sā iha na prāpnoti : paramoccaiḥ , paramanīcaiḥ iti | 3/22:tadantavidhinā bhaviṣyati | 4/22:iha api tarhi prāpnoti : atyuccaiḥ atyuccaisau atyuccaisaḥ iti | 5/22:upasarjanasya na iti pratiṣedhaḥ bhaviṣyati | 6/22:saḥ tarhi pratiṣedhaḥ vaktavyaḥ | 7/22:na vaktavyaḥ | 8/22:sarvanāmasañjñāyām prakṛtaḥ pratiṣedhaḥ iha anuvartiṣyate | 9/22:saḥ vai tatra pratyākhyāyate | 10/22:yathā saḥ tatra pratyākhyāyate iha api tathā śakyaḥ pratyākhyātum | 11/22:katham saḥ tatra pratyākhyāyate | 12/22:mahatī iyam sañjñā kriyate | 13/22:iyam api ca mahatī sañjñā kriyate | 14/22:sañjñā ca nāma yataḥ na laghīyaḥ | 15/22:kutaḥ etat | 16/22:laghvartham hi sañjñākaraṇam | 17/22:tatra mahatyāḥ sañjñāyāḥ karaṇe etat prayojanam anvarthasañjñā yathā vijñāyeta : na vyeti iti avyayam iti | 18/22:kva punaḥ na vyeti | 19/22:strīpuṃnapuṃsakāni sattvaguṇāḥ ekatvadvitvabahutvāni ca | 20/22:etān arthān ke cit viyanti ke cit na viyanti | 21/22:ye na viyanti tad avyayam | 22/22:sadṛśam triṣu liṅgeṣu sarvāsu ca vibhaktiṣu vacaneṣu ca sarveṣu yat na vyeti tat avyayam |
Collapse Kielhorn/Abhyankar (I,94.10-19) Rohatak (I,300-301) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī2 : taddhitaś ca asarvavibhaktiḥ 1.1.38 taddhitāntaḥ śabdo 'sarvavibhaktiḥ av ya ya sa See More
taddhitaś ca asarvavibhaktiḥ 1.1.38 taddhitāntaḥ śabdo 'sarvavibhaktiḥ avyayasaṃjño bhavati. yasmāt na sarvavibhakterutpattiḥ so 'sarvavibhaktiḥ. tataḥ, yataḥ, tatra, yatra, tadā, yadā, sarvadā, sadā. taddhitaḥ iti kim? ekaḥ, dvau, bahavaḥ. asarvavibhaktiḥ iti kim? aupagavaḥ, aupagavau, aupagavāḥ.
Nyāsa2 : taddhitaścāsarvavibhaktiḥ. , 1.1.37 pratyayagrahaṇe yasmāt sa vihitastad ād es ta da See More
taddhitaścāsarvavibhaktiḥ. , 1.1.37 pratyayagrahaṇe yasmāt sa vihitastadādestadantasya grahaṇaṃ bhavatīta taddhitānta
sya saṃjñā vijñāyata ityāha "taddhitāntaḥ śabdaḥ"iti. "yasmānna sarva" ityādi.
atrāvayavakātrsnyavṛttiḥ sarvaśabdaḥ. sarvā niravaśeṣā yeṣāṃ trayāṇāṃ vacanānāṃ vibha-
ktiriti saṃjñā kṛtā. tāni sarvāṇi yato nopatpadyanta ityarthaḥ. "tataḥ,yataḥ" iti. tad- yacchapabdāt pañcamīsamarthāt "pañcamyāstasil" 5.3.7iti tasil, "supo dhātuprā
tipadikayoḥ" 2.4.71 iti subluk;"prāgdiśo vibhaktiḥ" 5.3.1 iti
vibhaktitvāt tyadādyatvam; "ato guṇe" 6.1.94, pararūpatvam. "tatra yatra "iti. "saptamyāstral" (5.3.100 iti tral. "tadā, yadā, sarvadā" iti. "sarvaikānyakiṃyattadaḥ kāle dā" 5.3.15. sarve ete-tataḥ prabhṛtayaḥ vibhaktyarthapradhānāḥ. sa ca
vibhaktayarthaḥ prātipadikārthaḥ sampanna iti prātipadikārthe prathamaiva bhavati. sāpi saṃkhyāviśeṣābhāvānna sarvā. kiṃ tarhi? ekavacanameva; tasyotsargatvāt. tathā coktam-
"ekavacanamutsargataḥ kariṣyate" iti. tasya "avyayādāpsupaḥ" 2.4.82 luk. "ekaḥ"
iti. atrāsarvavibhaktikatvamasti; ekatve dvitvāyogāt. ataddhitatvānna bhavati. "aupagavaḥ" iti. atra taddhitāntasya sarvavibhaktiyogānna bhavati॥
Bālamanoramā2 : taddhitaścā'sarvavibhaktiḥ 442, 1.1.37 atha svarādicādibhinnānyavyayānyā ha -- ta dd See More
taddhitaścā'sarvavibhaktiḥ 442, 1.1.37 atha svarādicādibhinnānyavyayānyāha--taddhitaścāsarva. asarvavibhaktiriti bahurvīhiḥ. tatra sarvā vibhaktayo yasmānna bhavantīti bahuvacanāntavigraho na saṃbhavati, avyayebhyaḥ saptānāṃ vibhaktīnāmutpattyabhyupagamāt. tathāhi "taddhitaśce"ti prakṛtasūtre bhāṣye tāvat "dvyekayordvivacanaikavacane" "bahuṣu bahuvacana"miti sūtravinyāsaṃ bhaṅktvā "ekavacanaṃ" "dvayordvivacane""bahuṣu bahuvacana"miti sūtranyāsaṃ kṛtvā ekavacanamutsargataḥ kariṣyate, dvibahvorarthayostasya dvivacanabahuvacane bādhake ityādi sthitam. tataśca ekavacana"mityanena ṅyāpprātipadikādekavacanaṃ bhavatīti sāmānyavidhinā dvitvabahutvā'bhāve ekavacanamiti labhyate. evaṃ ca dvibahutvā'bhāve sati ekatve tadabhāve ca ekavacanamiti phalati. tatra dvitvabahutvayordvivacanabahuvacanoktyaiva tato'nyatra ekavacanasya siddhatvāt "ekavacanam" iti sūtraṃ karmatvādyabhāve'pi prāpaṇārthaṃ saṃpadyate. tathāca aliṅgasaṃkhyebhyo'vyayebhya ekavacanaṃ pravartamānaṃ vinigamanāvirahātsarvavibhaktyekavacanaṃ bhavati. ata eva "avyayādāpsupaḥ" ityatra pratyāhāragrahaṇamarthavat. tasmātsarvā vibhaktiyo yasmāditi na vigrahaḥ, kintu sarvaśabdo'tra sarva paṭo dagdha itivadavayavakārtsnye vartate. evaṃca sarvā vacanatrayātmikā vibhaktiryasmānnotpadyate. kintvekavacanānyevotpadyante, sa taddhitānto'vyayasaṃjñaḥ syāditi phalatītyabhipretyāha--yasmāditi. sarveti. vacanatrayātmiketyarthaḥ. notpadyata iti. "kintvekavacanānyevotpadyante" iti śeṣaḥ. syādetat-tiṅśce-tyanuvṛttau "praśaṃsāyāṃ rūpa"miti rūpappratyaye "īṣadasamāptau kalpa"biti kalpappratyaye ca pacatirūpaṃ pacatikalpamiti rūpam. praśastaṃ pacati, īṣat pacatītyarthaḥ. atrāpyavyayatvaṃ syāt, aruāvavibhaktitaddhitāntatvāt. kiñca ubhayaśabde'tivyāptiḥ, tasyāpyasarvavibhaktitaddhitāntatvādityata āha-parigaṇanamiti. vārtikametat. tasilādaya iti. "pañcamyāstasil" ityārabhya "dvitryośca dhamu"ñityarthaḥ. śasprabhṛtaya iti. "bahvalpārthā"dityarabhya "avyaktānukaraṇā"diti ḍājantā ityarthaḥ. am āmiti. "amu ca cchandasī"tyam, "kimettiṅavyaye"tyamā ca gṛhrate. kṛtvo'rthā iti. "saṅkhyāyāḥ kriyābhyāvṛttigaṇane kṛtvasuc", "dvitricatubhryaḥsuc", "vibhāṣā bahorthe"ti traya ityarthaḥ. tasivatī iti. "tenaikadik", "tasiśca" iti tasi#ḥ "tena tulyam" ityādivihito vatiśca gṛhrate. "pratiyoge pañcamyāstasiḥ" ityasya tu śasprabhṛtitvādeva siddham. evaṃ ca svarādiṣu vadityasya prayojane cintyam. nānāñāviti. "ninañbhyāṃ nānāñau na sahe"ti vihātau nānāñau. iti parigaṇanaṃkartavyamityanvayaḥ. parigaṇanenaiva siddhe "taddhitaśce"ti sūtraṃ na kartavyamiti bhāvaḥ.
Tattvabodhinī2 : taddhitaścā'sarvavibhaktiḥ 399, 1.1.37 taddhitaścāsarvavibhaktiḥ. sarvet i. v ac an See More
taddhitaścā'sarvavibhaktiḥ 399, 1.1.37 taddhitaścāsarvavibhaktiḥ. sarveti. vacanatrayātmiketyarthaḥ. notpadyata iti. kiṃ tvekavacanamevotpadyata iti bhāvaḥ. taddhitaḥ kim(), ekaḥ. dvau. trayaḥ. asarvetyādi kim(). aupagavaḥ. nanu pañcālāḥ gadau varaṇā ityādāvatiprasaṅgaḥ. na ca "lubyogāprakhyānā"ditaci vadatā naiṣāṃ taddhitāntatvamaṅgīkṛtamiti [nātiprasaṅga iti] vācyam, evamapi "pacatikalpaṃ""pacatirūpa"mityādāvativyāpterdurvāratvādityāśaṅkyāha--parigaṇanaṃ kartavyamiti. tasilādaya iti. "pañcamyāstasi"liti vihito yastasil tadādayo "yāpye pāśa"biti vihitapāśappratyayaparyantāityarthaḥ. śasprabhṛtaya iti."bahvalpārthāt--"iti vihito yaḥ śas, tadādayaḥ "samāsāntāḥ"iti sūtraparyantāḥ. kṛtvorthā iti. "saṅkhyāyāḥ kriyābhyāvṛttigaṇane kṛtvasu"jiti vihitāḥ kṛtvasujādayastrayaḥ. tasivatī iti. na ca taseḥ parigaṇanaṃ vyarthaṃ, śasprabhṛtitvādeva "pratiyoge pañcamyāstasiḥ"ityasya lābhāditi vācyam, tenaikadik" "tasiśce"tyetadarthatayā tasyāvaśyakatvāt. "tena tulya"miti vatiḥ. nānāñāviti. "vinañbhyāṃ nānāñau na sahe"ti vihitau. pacatikalpamiti. avyayasaṃjñāyāṃ hi satyāṃ supo luk syāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Examples2 :
tataḥ, yataḥ, yatra, tatra, tadā, yadā, sarvadā, sadā, vinā, nānā।
Research Papers and Publications