Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: तद्धितश्चासर्वविभक्तिः taddhitaścāsarvavibhaktiḥ
Individual Word Components: taddhitaḥ ca ca asarvavibhaktiḥ
Sūtra with anuvṛtti words: taddhitaḥ ca ca asarvavibhaktiḥ avyayam (1.1.37)
Compounds2: notpadyate sarvāḥ vibhaktīḥ yasmāt saḥ asarvavibhaktiḥ taddhitaḥ, bahuvrīhiḥ
Type of Rule: saṃjñā

Description:

And the words ending in taddhûta or secondary affixes (I5.1.76.) which are not declined in all the cases are also indeclinables. Source: Aṣṭādhyāyī 2.0

[(The t.t.) ávyaya 37] denotes derivatives (ending in 1.1.72) a taddhitá (4.1.78ff.) `secondary nominal affix' after which not all [sUP triplets 1.4.103] (vibhákti 1.4.104) endings are introduced. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Asarvavibhaktiḥ taddhitapratyayāntaḥ śabdaḥ avyayasaṃjñakaḥ bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.37

Mahābhāṣya: With kind permission: Dr. George Cardona

1/12:asarvavibhaktau avibhaktinimittasya upasaṅkhyānam |*
2/12:asarvavibhaktau avibhaktinimittasya upasaṅkhyānam kartavyam : nānā vinā |
3/12:kim punaḥ kāraṇam na sidhyati |
4/12:sarvavibhaktiḥ hi aviśeṣāt | sarvavibhaktiḥ hi eṣaḥ bhavati |*
5/12:kim kāraṇam |
See More


Kielhorn/Abhyankar (I,94.10-19) Rohatak (I,300-301)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī2: taddhitaś ca asarvavibhaktiḥ 1.1.38 taddhitāntaḥ śabdo 'sarvavibhaktiavyayasa   See More

Nyāsa2: taddhitaścāsarvavibhaktiḥ. , 1.1.37 pratyayagrahaṇe yasmāt sa vihitastadādestada   See More

Bālamanoramā2: taddhitaścā'sarvavibhaktiḥ 442, 1.1.37 atha svarādicādibhinnānyavyayānha--tadd   See More

Tattvabodhinī2: taddhitaścā'sarvavibhaktiḥ 399, 1.1.37 taddhitaścāsarvavibhaktiḥ. sarveti. vacan   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

tataḥ, yataḥ, yatra, tatra, tadā, yadā, sarvadā, sadā, vinā, nānā


Research Papers and Publications


Discussion and Questions