Grammatical Sūtra: पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायां असंज्ञायाम् pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāṃ asaṃjñāyām
Individual Word Components: pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām asaṃjñāyām Sūtra with anuvṛtti words: pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām asaṃjñāyām sarvanāmāni (1.1.27 ), vibhāṣā (1.1.32 ), jasi (1.1.32 )
Compounds2 : pūrvaśca, paraśca, avaraśca, dakṣiṇaśca, uttaraśca, aparaśca, adharañca, pūrvaparāvara॰dharāṇi, itaretaradvandvaḥType of Rule: saṃjñā
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
The words pûrva 'prior,' para 'after,' avara 'posterior,' dakshi{n}a 'south,' uttara 'north.' apara 'other,' and 'adhara' inferior,' when they discriminate relative position, not when they are appellatives, are optionally sarvanâma before the affix jas. Source: Aṣṭādhyāyī 2.0
[(The t.t.) sarvanāmán 27 optionally denotes 32] the words pūrva- `front, eastern', pára- `subsequent', ávara- `lower, more recent', dákṣiṇa- `right, southern', úttara- `upper, northern', ápara- `behind, western', ádhara- `lower' [before affix Jas 32] provided they are employed in the sense of relative situation (vyavasthā) and not used as proper names (ásaṁjñāyām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Items such as pūrva, para, avara, dakṣiṇa, uttara, apara and adhara are, optionally, termed sarvanāman when (i) operations relative to Jas are to be performed, and (ii) what is being denoted is vyavasthā ‘relative difference, or location in time or space,’ and not a name (saṃjñā) Source: Courtesy of Dr. Rama Nath Sharma ©
Pūrva, para, avara, dakṣiṇa, uttara, apara, adhara, ityetāni jasi vibhāṣā sarvanāmasaṃjñakāni bhavanti saṃjñābhinnavyavasthāyām Source: Sanskrit Documents
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 1.1.27 , 1.1.32
Mahābhāṣya: With kind permission: Dr. George Cardona 1/18:avarādīnām ca punaḥ sūtrapāṭhe grahaṇānarthakyam gaṇe paṭhitatvāt |* 2/18:avarādīnām ca punaḥ sūtrapāṭhe grahaṇam anarthakam |3/18:kim kāraṇam | 4/18:gaṇe paṭhitatvāt | 5/18:gaṇe hi etāni paṭhyante | See More
1/18:avarādīnām ca punaḥ sūtrapāṭhe grahaṇānarthakyam gaṇe paṭhitatvāt |* 2/18:avarādīnām ca punaḥ sūtrapāṭhe grahaṇam anarthakam | 3/18:kim kāraṇam | 4/18:gaṇe paṭhitatvāt | 5/18:gaṇe hi etāni paṭhyante | 6/18:katham punaḥ jñāyate saḥ pūrvaḥ pāṭhaḥ ayam punaḥ pāṭhaḥ iti | 7/18:tāni hi pūrvādīni imāni avarādīni | 8/18:imāni api pūrvādīni | 9/18:evam tarhi ācāryapravṛttiḥ jñāpayati saḥ pūrvaḥ pāṭhaḥ ayam punaḥ pāṭhaḥ iti yat ayam pūrvādibhyaḥ navabhyaḥ vā iti navagrahaṇam karoti | 10/18:nava eva pūrvādīni | 11/18:idam tarhi prayojanam : vyavasthāyām asañjñāyām iti vakṣyāmi iti | 12/18:etat api na asti prayojanam | 13/18:evaṃviśiṣṭāni eva etāni gaṇe paṭhyante | 14/18:idam tarhi prayojanam dvyādiparyudāsena paryudāsaḥ mā bhūt iti | 15/18:etat api na asti prayojanam | 16/18:ācāryapravṛttiḥ jñāpayati na eṣām dvyādiparyudāsena paryudāsaḥ bhavati iti yat ayam pūrvatra asiddham iti nipātanam karoti | 17/18:vārttikakāraḥ ca paṭhati : jaśbhāvāt iti cet uttaratra abhāvāt apavādaprasaṅgaḥ iti | 18/18:idam tarhi prayojanam jasi vibhāṣām vakṣyāmi iti |
Collapse Kielhorn/Abhyankar (I,92.19-93.6) Rohatak (I,295-297) * Kātyāyana's Vārttikas
Commentaries:
Kāśikāvṛttī1 : pūrva para avara dakṣiṇa uttara apara adhara ityeṣāṃ gaṇe pāṭhāt pūrveṇa n it yā yā See More
pūrva para avara dakṣiṇa uttara apara adhara ityeṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ
sarvanāmasaṃjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate. pūrvādīni vibhaṣā jasi
sarvanāmasaṃjñāni bhavanti vyavasthāyām asaṃjñāyām. svābhidheyāpekṣāvadhiniyamo
vyavasthā. pūrve, pūrvāḥ. pare, parāḥ. avare, avarāḥ. dakṣṇe, dakṣṇāḥ. uttare,
uttarāḥ. apare, aparāḥ. adhare, adharaḥ. vyavasthāyām iti kiṃ? dakṣiṇā ime gāthakāḥ.
pravīṇāḥ ityarthaḥ. asaṃjñāyām iti kim? uttarāḥ kuravaḥ. satyām eva vyavasthāyām
iyaṃ teṣāṃ saṃjñā.
Kāśikāvṛttī2 : pūrvaparāvaradakṣiṇauttarāparādharāṇi vyavasthāyām asaṃjñāyām 1.1.34 pū rv a pa ra See More
pūrvaparāvaradakṣiṇauttarāparādharāṇi vyavasthāyām asaṃjñāyām 1.1.34 pūrva para avara dakṣiṇa uttara apara adhara ityeṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāmasaṃjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate. pūrvādīni vibhaṣā jasi sarvanāmasaṃjñāni bhavanti vyavasthāyām asaṃjñāyām. svābhidheyāpekṣāvadhiniyamo vyavasthā. pūrve, pūrvāḥ. pare, parāḥ. avare, avarāḥ. dakṣṇe, dakṣṇāḥ. uttare, uttarāḥ. apare, aparāḥ. adhare, adharaḥ. vyavasthāyām iti kiṃ? dakṣiṇā ime gāthakāḥ. pravīṇāḥ ityarthaḥ. asaṃjñāyām iti kim? uttarāḥ kuravaḥ. satyām eva vyavasthāyām iyaṃ teṣāṃ saṃjñā.
Nyāsa2 : pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām. , 1.1.33 &q uo t; as aṃ See More
pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām. , 1.1.33 "asaṃjñāyām" iti. saṃjñāyāmasatyām pūrvādayaścet saṃjñārūpā na bhavantī-
tyarthaḥ. "svābhidheyāpekṣa" ityādi avadhirmaryādā,tasya niyamo'vaśyambhāvaḥ; avadhibhā-
vādabhraṃśaḥ.kiṃviśiṣṭo'vadhiniyamaḥ? svābhidheyāpekṣaḥ hrarthānām- pūrvādiśabdābhidhayānāṃ yat pūrvāditvam, tanniyogataḥ kañcanāvadhimapakṣya sampadyate, na tvavadhinirapekṣam; yathā- pūrvadeśasya yat pūrvatvam,tatparaṃ deśamapekṣya bhavati; parasyāpi yat
paratvam, tat pūrvadeśam; tasmāt pūrvādiśabdavācyāpekṣeṇāvaśyaṃ kenacidavadhinā
bhāvyam. tatra tasyaivāvadheḥ yaḥ pūrvādiśabdārthāpekṣo'vadhibhāva aikāntikaḥ, sa niyamo vyavasthā, tasyāṃ gamyamānāyāṃ pūrvādīnāṃ śabdānāṃ svābhidheya eva vatrtamānānāmiyaṃ saṃjñā bhavati; na tu vācyāyām. yo hi pūrvādiśabdābhidheyādanyasyārthasyāvadhibhūtasya
niyamaḥ, sa kataṃ pūrvādiśabdavācyo bhaviṣyati!
"pūrve,parvāḥ" iti. atra parasamādevāvadheriti gamyate. "pare,parāḥ"iti. pūrva-
smādevāvaderiti gamyate. "pravīṇāḥ" iti. kuśalā ityarthaḥ. atra prāvīṇyamātreṇa
nimittenāvadhinirapekṣa eva dakṣiṇaśabdo vatrtata iti vyavasthā na gamyate. "satyāmeva"
ityādi. jambūdvīpaṃ vāvadhimapekṣya tatrottaraśabdo vatrtata iti vidyata eva vyavasthā.
Laghusiddhāntakaumudī1 : eteṣāṃ vyavasthāyāmasaṃjñāyāṃ ca sarvanāmasaṃjñā gaṇasūtrātsarvatra yā pr āp tā
s Sū #156 See More
eteṣāṃ vyavasthāyāmasaṃjñāyāṃ ca sarvanāmasaṃjñā gaṇasūtrātsarvatra yā prāptā
sā jasi vā syāt. pūrve, pūrvāḥ. asaṃjñāyāṃ kim? uttarāḥ kuravaḥ.
svābhidheyāpekṣāvadhiniyamo vyavasthā. vyavasthāyāṃ kim? dakṣiṇā gāthakāḥ, kuśalā
ityarthaḥ..
Laghusiddhāntakaumudī2 : pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām 156, 1.1.33 et eṣ āṃ v See More
pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām 156, 1.1.33 eteṣāṃ vyavasthāyāmasaṃjñāyāṃ ca sarvanāmasaṃjñā gaṇasūtrātsarvatra yā prāptā sā jasi vā syāt. pūrve, pūrvāḥ. asaṃjñāyāṃ kim? uttarāḥ kuravaḥ. svābhidheyāpekṣāvadhiniyamo vyavasthā. vyavasthāyāṃ kim? dakṣiṇā gāthakāḥ, kuśalā ityarthaḥ॥
Bālamanoramā1 : atha sarvādigaṇāntargatatisūtrīsamānākārāmaṣṭādhyāyīpaṭhitāṃ
pūrvaparet yā di tr is Sū #216 See More
atha sarvādigaṇāntargatatisūtrīsamānākārāmaṣṭādhyāyīpaṭhitāṃ
pūrvaparetyāditrisūtrīṃ punaruktiśaṅkāṃ vyudasyan vyācaṣṭe–pūrvaparā.
`sarvānāmānī'ti`vibhāṣā jasī'ti cānuvartate. tadāha–eteṣāmiti.
pūrvādisaptānāmityarthaḥ. gaṇa iti. sarvādigaṇa ityarthaḥ. yā prāpteti.
`sarvādīni'tyanena nityā saṃjñāyā prāptetyarthaḥ. anena pūrvapareti sūtraṃ
gaṇapaṭhitaṃ jaso'nyatra nityatayā sarvanāmasaṃjñārtham. aṣṭādhyāyīpaṭhitaṃ tu jasi
tadvikalpārthamiti na paunaruktyamiti sūcitam. svābhidheyeti. apekṣyata ityapekṣaḥ.
karmaṇi gha??. svasya=tataścaniyamenāvadhisāpekṣārthe vartamānānāṃ pūrvādiśabdānāṃ jasi
sarvanāmasaṃjñāvikalpa iti phalati. vyavasthāyāṃ kimiti. pūrvādiśabdānāṃ
niyamenāvadhisāpekṣa evārthe vidyamānatvāditi praśnaḥ. dakṣiṇā gāthakā iti. atra
dakṣiṇaśabdo nāvadhyapekṣa iti bhāvaḥ. dakṣiṇapār\ufffdāvartino gāthakā ityatra
kasmādityavadhyapekṣā astyevetyata āha–kuśalā ityartha iti. yadyapi prāvīṇyamapi
kasmādityavadhyapekṣameva, tathāpi `uttare pratyuttare ca śakta' ityādi
pratyudāharaṇaṃ bodhyamityāhuḥ. asaṃjñāyāṃ kimiti. `saṃjñopasarjanībhūtāstu na
sarvādayaḥ' iti vakṣyamāṇatayā saṃjñāyāṃ sarvanāmatvasyā'prasakteriti praśnaḥ.
uttarāḥ kurava iti. kuruśabdo dośaviśeṣe nityaṃ bahuvacanāntaḥ. sumeramavadhīkṛtya
tatrottaraśabdo vartata ityastīha vyavasthā. kiṃ tu saṃjñāśabdatvānnāsya
sarvanāmatā. pūrvādiśabdānāṃ tu dikṣu anādissaṅketa iti na te saṃjñāśabdāḥ.
kuruṣa tūttaraśabdasyādhunikassaṅketa iti bhavatyayaṃ saṃjñāśabda iti manyate.
kecittvasaṃjñāyāmityasyā.ñabhāve saṃjñāyāmeva pūrvādiśabdānāmaprāptavibhāṣā
syādityāhuḥ.
Bālamanoramā2 : pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām 216, 1.1.33 at ha s ar See More
pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām 216, 1.1.33 atha sarvādigaṇāntargatatisūtrīsamānākārāmaṣṭādhyāyīpaṭhitāṃ pūrvaparetyāditrisūtrīṃ punaruktiśaṅkāṃ vyudasyan vyācaṣṭe--pūrvaparā. "sarvānāmānī"ti"vibhāṣā jasī"ti cānuvartate. tadāha--eteṣāmiti. pūrvādisaptānāmityarthaḥ. gaṇa iti. sarvādigaṇa ityarthaḥ. yā prāpteti. "sarvādīni"tyanena nityā saṃjñāyā prāptetyarthaḥ. anena pūrvapareti sūtraṃ gaṇapaṭhitaṃ jaso'nyatra nityatayā sarvanāmasaṃjñārtham. aṣṭādhyāyīpaṭhitaṃ tu jasi tadvikalpārthamiti na paunaruktyamiti sūcitam. svābhidheyeti. apekṣyata ityapekṣaḥ. karmaṇi gha()?. svasya=tataścaniyamenāvadhisāpekṣārthe vartamānānāṃ pūrvādiśabdānāṃ jasi sarvanāmasaṃjñāvikalpa iti phalati. vyavasthāyāṃ kimiti. pūrvādiśabdānāṃ niyamenāvadhisāpekṣa evārthe vidyamānatvāditi praśnaḥ. dakṣiṇā gāthakā iti. atra dakṣiṇaśabdo nāvadhyapekṣa iti bhāvaḥ. dakṣiṇapār(āvartino gāthakā ityatra kasmādityavadhyapekṣā astyevetyata āha--kuśalā ityartha iti. yadyapi prāvīṇyamapi kasmādityavadhyapekṣameva, tathāpi "uttare pratyuttare ca śakta" ityādi pratyudāharaṇaṃ bodhyamityāhuḥ. asaṃjñāyāṃ kimiti. "saṃjñopasarjanībhūtāstu na sarvādayaḥ" iti vakṣyamāṇatayā saṃjñāyāṃ sarvanāmatvasyā'prasakteriti praśnaḥ. uttarāḥ kurava iti. kuruśabdo dośaviśeṣe nityaṃ bahuvacanāntaḥ. sumeramavadhīkṛtya tatrottaraśabdo vartata ityastīha vyavasthā. kiṃ tu saṃjñāśabdatvānnāsya sarvanāmatā. pūrvādiśabdānāṃ tu dikṣu anādissaṅketa iti na te saṃjñāśabdāḥ. kuruṣa tūttaraśabdasyādhunikassaṅketa iti bhavatyayaṃ saṃjñāśabda iti manyate. kecittvasaṃjñāyāmityasyā.ñabhāve saṃjñāyāmeva pūrvādiśabdānāmaprāptavibhāṣā syādityāhuḥ.
Tattvabodhinī1 : pūrvaparāvaretyādinā. svābhidheyeti. svasya
pūrvādiśabdasyā'bhidheyenāp ek ṣy am āṇ Sū #181 See More
pūrvaparāvaretyādinā. svābhidheyeti. svasya
pūrvādiśabdasyā'bhidheyenāpekṣyamāṇasyāvadherniyama ityarthaḥ. apekṣyate
ityapekṣaḥ. karmaṇi ghañ. kathaṃ tarhi `diśaḥ sapatnī bhava dakṣiṇasyā' iti ?. atrāhuḥ-
astyevātrāpi vyavasthā, prasiddhatvānnāvadhivācī śabdaḥ prayujyate. na ca
saṃjñātvānniṣedhaḥ. ādhunikasaṅketo hi saṃjñā, na ca dikṣu sā'stīti. `dikṣu
cirantanaḥ, kuruṣa tvādhunikaḥ saṅketa' ityatra tu vyakhyātṛvacanameva pramāṇam. etena
`vi\ufffdoṣāṃ devānā'miti vyākhyātam, vede prasiddhatvāddevagaṇaviśeṣe
vi\ufffdāśabdasyādhunikasaṅketā'bhāvāt. dakṣiṇā gāthakā iti. `gasthaka'niti śilpini
thakan. ihāmukasmātkuśalā ityavadhyanvayasaṃbhave'pi tanniyamo nāstīti bhāvaḥ. evama`dhare
tāmbūlarāgaḥ, `uttare pratyattare ca śaktaḥ' ityapi pratyudāhartavyam. uttarāḥ
kurava iti. sumerumavadhimapekṣya kuruṣu uttaraśabdo vartate ityastīha vyavasthā, kiṃ
tvādhunikasaṅketo'yamityāhuḥ.
Tattvabodhinī2 : pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām 181, 1.1.33 pū rv ap ar See More
pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām 181, 1.1.33 pūrvaparāvaretyādinā. svābhidheyeti. svasya pūrvādiśabdasyā'bhidheyenāpekṣyamāṇasyāvadherniyama ityarthaḥ. apekṣyate ityapekṣaḥ. karmaṇi ghañ. kathaṃ tarhi "diśaḥ sapatnī bhava dakṣiṇasyā" iti?. atrāhuḥ-astyevātrāpi vyavasthā, prasiddhatvānnāvadhivācī śabdaḥ prayujyate. na ca saṃjñātvānniṣedhaḥ. ādhunikasaṅketo hi saṃjñā, na ca dikṣu sā'stīti. "dikṣu cirantanaḥ, kuruṣa tvādhunikaḥ saṅketa" ityatra tu vyakhyātṛvacanameva pramāṇam. etena "vi()oṣāṃ devānā"miti vyākhyātam, vede prasiddhatvāddevagaṇaviśeṣe vi()āśabdasyādhunikasaṅketā'bhāvāt. dakṣiṇā gāthakā iti. "gasthaka"niti śilpini thakan. ihāmukasmātkuśalā ityavadhyanvayasaṃbhave'pi tanniyamo nāstīti bhāvaḥ. evama"dhare tāmbūlarāgaḥ, "uttare pratyattare ca śaktaḥ" ityapi pratyudāhartavyam. uttarāḥ kurava iti. sumerumavadhimapekṣya kuruṣu uttaraśabdo vartate ityastīha vyavasthā, kiṃ tvādhunikasaṅketo'yamityāhuḥ.
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Examples2 :
pūrve pūrvāḥ, pare parāḥ, avare avarāḥ, dakṣiṇe, dakṣiṇāḥ, uttare, uttarāḥ, apare, aparāḥ, adhare, adharāḥ।
Research Papers and Publications