Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायां असंज्ञायाम् pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāṃ asaṃjñāyām
Individual Word Components: pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām asaṃjñāyām
Sūtra with anuvṛtti words: pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyām asaṃjñāyām sarvanāmāni (1.1.27), vibhāṣā (1.1.32), jasi (1.1.32)
Compounds2: pūrvaśca, paraśca, avaraśca, dakṣiṇaśca, uttaraśca, aparaśca, adharañca, pūrvaparāvara॰dharāṇi, itaretaradvandvaḥ
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The words pûrva 'prior,' para 'after,' avara 'posterior,' dakshi{n}a 'south,' uttara 'north.' apara 'other,' and 'adhara' inferior,' when they discriminate relative position, not when they are appellatives, are optionally sarvanâma before the affix jas. Source: Aṣṭādhyāyī 2.0

[(The t.t.) sarvanāmán 27 optionally denotes 32] the words pūrva- `front, eastern', pára- `subsequent', ávara- `lower, more recent', dákṣiṇa- `right, southern', úttara- `upper, northern', ápara- `behind, western', ádhara- `lower' [before affix Jas 32] provided they are employed in the sense of relative situation (vyavasthā) and not used as proper names (ásaṁjñāyām). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Items such as pūrva, para, avara, dakṣiṇa, uttara, apara and adhara are, optionally, termed sarvanāman when (i) operations relative to Jas are to be performed, and (ii) what is being denoted is vyavasthā ‘relative difference, or location in time or space,’ and not a name (saṃjñā) Source: Courtesy of Dr. Rama Nath Sharma ©

Pūrva, para, avara, dakṣiṇa, uttara, apara, adhara, ityetāni jasi vibhāṣā sarvanāmasaṃjñakāni bhavanti saṃjñābhinnavyavasthāyām Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.27, 1.1.32

Mahābhāṣya: With kind permission: Dr. George Cardona

1/18:avarādīnām ca punaḥ sūtrapāṭhe grahaṇānarthakyam gaṇe paṭhitatvāt |*
2/18:avarādīnām ca punaḥ sūtrapāṭhe grahaṇam anarthakam |
3/18:kim kāraṇam |
4/18:gaṇe paṭhitatvāt |
5/18:gaṇe hi etāni paṭhyante |
See More


Kielhorn/Abhyankar (I,92.19-93.6) Rohatak (I,295-297)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: pūrva para avara dakṣiṇa uttara apara adhara ityeṣāṃ gaṇe pāṭhāt pūrveṇa nit   See More

Kāśikāvṛttī2: pūrvaparāvaradakṣiṇauttarāparādharāṇi vyavasthāyām asaṃjñāyām 1.1.34 rva para   See More

Nyāsa2: pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām. , 1.1.33 "asaṃ   See More

Laghusiddhāntakaumudī1: eteṣāṃ vyavasthāyāmasaṃjñāyāṃ ca sarvanāmasaṃjñā gaṇasūtrātsarvatra yā prāp s Sū #156   See More

Laghusiddhāntakaumudī2: pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām 156, 1.1.33 eteṣāṃ v   See More

Bālamanoramā1: atha sarvādigaṇāntargatatisūtrīsamānākārāmaṣṭādhyāyīpaṭhitāṃ pūrvaparetditris Sū #216   See More

Bālamanoramā2: pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām 216, 1.1.33 atha sar   See More

Tattvabodhinī1: pūrvaparāvaretyādinā. svābhidheyeti. svasya pūrvādiśabdasyā'bhidheyenāpekṣyamāṇ Sū #181   See More

Tattvabodhinī2: pūrvaparāvaradakṣiṇottarāparādharāṇi vyavasthāyāmasaṃjñāyām 181, 1.1.33 rvapar   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

pūrve pūrvāḥ, pare parāḥ, avare avarāḥ, dakṣiṇe, dakṣiṇāḥ, uttare, uttarāḥ, apare, aparāḥ, adhare, adharāḥ


Research Papers and Publications


Discussion and Questions