Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ष्णान्ता षट् ṣṇāntā ṣaṭ
Individual Word Components: ṣṇāntā ṣaṭ
Sūtra with anuvṛtti words: ṣṇāntā ṣaṭ saṅkhyā (1.1.23)
Compounds2: ṣaśca naśca ṣṇau, ṣṇau ante yasyāḥ sā ṣṇāntā, dvandvagarbho bahuvrīhiḥ।
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The Sankhyâs having ((ṣ)) or ((n)) as their final are called sha{t}. Source: Aṣṭādhyāyī 2.0

(The t.t.) ṢAṬ denotes [a sub-class of saṁkhyā 23] (ending in 1.1.72) °-ṣ or °-ṇ (when first encountered). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

ṣakārāntā nakārāntā ca yā saṅkhyā sā ṣaṭsaṃjñikā bhavati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.23

Mahābhāṣya: With kind permission: Dr. George Cardona

1/44:ṣaṭsañjñāyām upadeśavacanam |*
2/44:ṣaṭsañjñāyām upadeśagrahaṇam kartavyam |
3/44:upadeśe ṣakāranakārāntā saṅkhyā ṣaṭsañjñā bhavati iti vaktavyam |
4/44:kim prayojanam |
5/44:śatādyaṣṭanoḥ numnuḍartham |*
See More


Kielhorn/Abhyankar (I,83.10-84.7) Rohatak (I,265-269)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: strīliṅganirdeśāt saṅkhya iti sambadhyate. ṣakārāntā nakārāntā ca yā saṅkh sā    See More

Kāśikāvṛttī2: ṣṇāntā ṣaṭ 1.1.24 strīliṅganirdeśāt saṅkhya iti sambadhyate. ṣakārāntā nant   See More

Nyāsa2: ṣṇāntā ṣaṭ. , 1.1.23 "strīliṅga nirdeśāt" ityādi. ṣṇānteti strīliṅgani   See More

Laghusiddhāntakaumudī1: ṣāntā nāntā ca saṃkhyā ṣaṭsaṃjñā syāt. pañcanśabdo nityaṃ bahuvacanāntaḥ. pca Sū #299   See More

Laghusiddhāntakaumudī2: ṣṇāntā ṣaṭ 299, 1.1.23 ṣāntā nāntā ca saṃkhyā ṣaṭsaṃjñā syāt. pañcanśabdo nityaṃ   See More

Bālamanoramā1: pañcanśabdo nityaṃ bahuvacanāntaḥ. tasya ṣaṭsaṃbhākāryaṃ lukaṃ vidhāsyanaṭsaṃj   See More

Bālamanoramā2: ṣṇāntā ṣaṭ , 1.1.23 pañcanśabdo nityaṃ bahuvacanāntaḥ. tasya ṣaṭsaṃbhāryaṃ luk   See More

Tattvabodhinī1: ṣṇāntā ṣaṭ. strīliṅganirdeśaḥ saṅkhyāṃ viśṣayitum, tatsāmāthryācca pūrvatra saṃ Sū #330   See More

Tattvabodhinī2: ṣṇāntā ṣaṭ 330, 1.1.23 ṣṇāntā ṣaṭ. strīliṅganirdeśaḥ saṅkhyāṃ viśṣayitum, tatsām   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

ṣakārāntā - ṣaṭ tiṣṭhanti, ṣaṭ paśya nakārāntā - pañca sapta nava daśa


Research Papers and Publications


Discussion and Questions