Kāśikāvṛttī1: otiti vartate. sambuddhinimitto ya okāraḥ sa śākalyasya ācāryasay matena
pnagṛhy See More
otiti vartate. sambuddhinimitto ya okāraḥ sa śākalyasya ācāryasay matena
pnagṛhyasaṃjño bhavati, itiśabde anārṣe avaidike parataḥ. vāyo iti, vāyaviti. bhāno
iti, bhānaviti. sambuddhau iti kim? gavityayamāha. atra anukāryānukaraṇayoḥ bhedasya
avivakṣitatvāt, asatyarthavattve vibhaktirna bhavati. śākalyagrahaṇaṃ vibhāṣā'rtham.
itau iti kim? vāyo 'tra. anārṣe iti kim? etā gā brahamabandha ityabravīt.
Kāśikāvṛttī2: sambuddhau śākalyasyaitāvanārṣe 1.1.16 otiti vartate. sambuddhinimitto ya okāra See More
sambuddhau śākalyasyaitāvanārṣe 1.1.16 otiti vartate. sambuddhinimitto ya okāraḥ sa śākalyasya ācāryasay matena pnagṛhyasaṃjño bhavati, itiśabde anārṣe avaidike parataḥ. vāyo iti, vāyaviti. bhāno iti, bhānaviti. sambuddhau iti kim? gavityayamāha. atra anukāryānukaraṇayoḥ bhedasya avivakṣitatvāt, asatyarthavattve vibhaktirna bhavati. śākalyagrahaṇaṃ vibhāṣā'rtham. itau iti kim? vāyo 'tra. anārṣe iti kim? etā gā brahamabandha ityabravīt.
Nyāsa2: sambuddhau śākasyetāvanārṣe. , 1.1.16 "sambuddhinimittaḥ" iti. sambudd See More
sambuddhau śākasyetāvanārṣe. , 1.1.16 "sambuddhinimittaḥ" iti. sambuddhirnimittaṃ yasya sa tathoktaḥ. etena "sambuddhau" ityasya nimittasaptamītvaṃ darśayati. parasaptamyāṃ tvasyām "he trapo"
ityatra na syāt, "svamornapuṃsakāt" 7.1.23 iti sambuddherluptatvāditi bhāvaḥ. "sambuddhau ca" 7.3.106 iti vatrtamāne "hyasvasya guṇaḥ" 7.3.108 ityanena yo
guṇo vidhīyate, sa sambuddhinimittaḥ, tasya sambuddhinimittatvamupādāya vihitatvāt. "gavityayamāha" iti. kenacid gauriti vaktavye śaktivaikalyād "go" ityuktam, tamanyo yadānukaroti, tatraitat pratyudāharaṇam. nanu cānukāryeṇārthenārthavattvāt
pratipadikatve sati vibhaktyātra bhavitavyamityata āha- "atra" ityādi. atrānukriyamāṇasyānukaraṇasya yadi bhedo vivakṣyate, tato'rthavattāyāṃ satyāṃ syādvibhaktiḥ, sa tu na vivakṣyata iti kutastasyāḥ prasaṅgaḥ? na hīha śabdaśāstre vastunaḥ sattaiva śab-
saṃskārasya pradhānaṃ kāraṇam, kiṃ tarhi, vivakṣā ca. sā ceha nāsti. "śākalyagrahaṇaṃ vibhāṣārtham" iti. etena pūjārthatāśaṅkāṃ nirasyati. yadi hi pūjārthameva tat syāt,
vikalpo na bhavediti bhāvaḥ॥
Laghusiddhāntakaumudī1: sambuddhinimittaka okāro vā pragṛhyo'vaidike itau pare. viṣṇo iti, viṣṇa iti,
v Sū #57 See More
sambuddhinimittaka okāro vā pragṛhyo'vaidike itau pare. viṣṇo iti, viṣṇa iti,
viṣṇaviti..
Laghusiddhāntakaumudī2: sambuddhau śākalyasyetāvanārṣe 57, 1.1.16 sambuddhinimittaka okāro vā pragṛhyo'v See More
sambuddhau śākalyasyetāvanārṣe 57, 1.1.16 sambuddhinimittaka okāro vā pragṛhyo'vaidike itau pare. viṣṇo iti, viṣṇa iti, viṣṇaviti॥
Bālamanoramā1: saṃbuddhau śākalyasyeti. sambuddhāviti nimittasaptamī, odityanuvṛttena
sahā'nve Sū #106 See More
saṃbuddhau śākalyasyeti. sambuddhāviti nimittasaptamī, odityanuvṛttena
sahā'nveti. `pragṛhra'mityanuvartate, sa ca pum̐lliṅgatayā vipariṇamyate. ṛṣiḥ=vedaḥ.
`taduktamṛṣiṇe'tyādau tathā darśanāt. ṛṣau bhavaḥ–ārṣaḥ, na ārṣaḥ-anārṣaḥ. avaidike
itiśabde parata ityarthaḥ. śākalyagrahaṇādvikalpastadāha–saṃbuddhinimittaka iti. viṣṇo
itīti. atra okāro `hyasvasya guṇa' iti sambuddhinimittakaḥ. atra odantatve'pi
nipātatvā'bhāvādaprāpte vibhāṣeyam. `viṣṇa'vitīti pragṛhratvā'bhāve rūpam.
Bālamanoramā2: saṃbuddhau śākalyasyetāvanārṣe 106, 1.1.16 saṃbuddhau śākalyasyeti. sambuddhāvit See More
saṃbuddhau śākalyasyetāvanārṣe 106, 1.1.16 saṃbuddhau śākalyasyeti. sambuddhāviti nimittasaptamī, odityanuvṛttena sahā'nveti. "pragṛhra"mityanuvartate, sa ca pum̐lliṅgatayā vipariṇamyate. ṛṣiḥ=vedaḥ. "taduktamṛṣiṇe"tyādau tathā darśanāt. ṛṣau bhavaḥ--ārṣaḥ, na ārṣaḥ-anārṣaḥ. avaidike itiśabde parata ityarthaḥ. śākalyagrahaṇādvikalpastadāha--saṃbuddhinimittaka iti. viṣṇo itīti. atra okāro "hyasvasya guṇa" iti sambuddhinimittakaḥ. atra odantatve'pi nipātatvā'bhāvādaprāpte vibhāṣeyam. "viṣṇa"vitīti pragṛhratvā'bhāve rūpam.
Tattvabodhinī1: saṃbuddhau. ṛṣirvedaḥ `taduktamṛṣiṇā' ityādau tathā darśanādityābhipretyāh Sū #86 See More
saṃbuddhau. ṛṣirvedaḥ `taduktamṛṣiṇā' ityādau tathā darśanādityābhipretyāha-
avaidika iti. saṃbuddhau kim ?. aho iti. atra paratvādvikalpo mā bhūt. na ca `o'diti
sūtrasya niravakāśatvaṃ śaṅkyam , `aho īśā' ityādau tasya sāvakāśatvāt. itāviti
kim ?. paṭo'tra.
Tattvabodhinī2: saṃbuddhau śāklyasyaitāvanārṣe 86, 1.1.16 saṃbuddhau. ṛṣirvedaḥ "taduktamṛṣ See More
saṃbuddhau śāklyasyaitāvanārṣe 86, 1.1.16 saṃbuddhau. ṛṣirvedaḥ "taduktamṛṣiṇā" ityādau tathā darśanādityābhipretyāha-avaidika iti. saṃbuddhau kim?. aho iti. atra paratvādvikalpo mā bhūt. na ca "o"diti sūtrasya niravakāśatvaṃ śaṅkyam , "aho īśā" ityādau tasya sāvakāśatvāt. itāviti kim?. paṭo'tra.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents