Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सम्बुद्धौ शाकल्यस्येतावनार्षे sambuddhau śākalyasyetāvanārṣe
Individual Word Components: sambuddhau śākalyasya itau anārṣe
Sūtra with anuvṛtti words: sambuddhau śākalyasya itau anārṣe pragṛhyam (1.1.11), ot (1.1.15)
Compounds2: na ārṣaḥ, anārṣaḥ, tasmin anārṣe, nañtatpuruṣasamāsaḥ
Type of Rule: saṃjñā

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The final ((o)) of the vocative singular (2.3.49) before the word ((iti)) according to {S}âkalya, in secular or non-vedic literature, is prag{r}ihya. Source: Aṣṭādhyāyī 2.0

[(The t.t.) pragŕhya denotes 11] a vocative-(final 1.1.72) before the expression iti which is not a part of the Vedic text (án-ārṣ-e) according to (the grammarian) Śākalya. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Sambuddhi-nimittakaḥ yaḥ okāraḥ, tasya pragṛhyasaṃjñā bhavati, śākalyasya ācāryasya matena, anārṣe (avaidike) itau parataḥ śākalyasya ācāryasya matena pragṛhyasaṃjñā bhaviśyati, anyeṣām ācāryāṇāṃ matena na bhaviṣyati tena śākalyagrahaṇena vikalpaḥ api sidhyati Source: Sanskrit Documents

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 1.1.11


Commentaries:

Kāśikāvṛttī1: otiti vartate. sambuddhinimitto ya okāraḥ sa śākalyasya ācāryasay matena pnagṛhy   See More

Kāśikāvṛttī2: sambuddhau śākalyasyaitāvanārṣe 1.1.16 otiti vartate. sambuddhinimitto ya ora   See More

Nyāsa2: sambuddhau śākasyetāvanārṣe. , 1.1.16 "sambuddhinimittaḥ" iti. sambudd   See More

Laghusiddhāntakaumudī1: sambuddhinimittaka okāro vā pragṛhyo'vaidike itau pare. viṣṇo iti, viṣṇa iti, v Sū #57   See More

Laghusiddhāntakaumudī2: sambuddhau śākalyasyetāvanārṣe 57, 1.1.16 sambuddhinimittaka okāro vā pragṛhyo'v   See More

Bālamanoramā1: saṃbuddhau śākalyasyeti. sambuddhāviti nimittasaptamī, odityanuvṛttena sa'nve Sū #106   See More

Bālamanoramā2: saṃbuddhau śākalyasyetāvanārṣe 106, 1.1.16 saṃbuddhau śākalyasyeti. sambuddhāvit   See More

Tattvabodhinī1: saṃbuddhau. ṛṣirvedaḥ `taduktamṛṣiṇā' ityādau tathā darśanādityābhipretyāh Sū #86   See More

Tattvabodhinī2: saṃbuddhau śāklyasyaitāvanārṣe 86, 1.1.16 saṃbuddhau. ṛṣirvedaḥ "taduktamṛṣ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:

(śākalyamate) vāyo iti, (anyeṣāṃ mate) vāyaviti bhāno iti, bhānaviti adhvaryo iti, adhvaryaviti


Research Papers and Publications


Discussion and Questions