meghaḥ मेघः

Definition: मेघः [मेहति वर्षति जलम्, मिह्-घञ् कुत्वम्] 1 A cloud; कुर्वन्नञ्जनमेचका इव दिशो मेघः समुत्तिष्ठते Mk.5.23,2,3 &c. -2 A mass, multitude. -3 Name of one of the six Rāgas (in music). -4 A fragrant grass. -घमू Talc. -Comp. -अध्वन् m., -पथः, -मार्गः 'the path of clouds', atmosphere. -अन्तः the autumn (शरदृतु). -अरिः the wind. -अस्थि n. hail. -आख्यम् talc. -आगमः the approach of rains, the rainy season; नवाम्बुमत्ताः शिखिनो नदन्ति मेघागमे कुन्दसमानदन्ति Ghaṭ. -आच्छादित a. covered with clouds. -आटोपः a dense or thick cloud. -आडम्बरः thunder. -आनन्दा a kind of crane. -आनन्दिन् m. a peacock. -आलोकः the appearance or sight of clouds; मेघालोके भवति सुखिनो$प्यन्यथावृत्ति चेतः Me.3. -आस्पदम् the sky, atmosphere. -उदकम् rain. -उदयः the rising of clouds. -कफः hail. -कालः the rains, rainy season. -गर्जनम्, -गर्जना thunder. -चिन्तकः the Chātaka bird. -जः a large pearl. -जालम् 1 a dense mass of clouds. -2 talc. -जीवकः, -जीवनः the Chātaka bird. -ज्योतिस् m., n. lightning. -डम्बरः thunder. -दीपः lightning. -दूतम् Name of a celebrated poem by Kālidāsa. -द्वारम् the sky, atmosphere. -नादः 1 the roar of clouds, thunder. -2 an epithet of Varuṇa. -3 Name of Indrajit, son of Rāvaṇa; भक्तिप्रह्वं कथमपि यवीयांसमुत्सृज्य चापारोपव्यग्राङ्गुलिकिसलयं मेघनादक्षयाय Mv.6.37. -4 the Palāśa tree. ˚अनुलासिन्, अनुलासकः a peacock. ˚जित् m. an epithet of Lakṣmaṇa. -नामन् m. a kind of grass (Cyperus Rotundus, भद्रमुस्ता). -निर्घोषः thunder. -पङ्क्तिः, -माला, -राजिः f. a line of clouds; प्रथमं मेघराजिः पञ्चाद् बिद्युल्लता V.2. -पथः atmosphere. -पुष्पम् 1 water. -2 hail. -3 river-water. (-ष्पः) Name of one of the 4 horses of Viṣṇu. -प्रसरः, -प्रसवः water. -भूतिः a thunderbolt. -मण्डलम् the firmament, sky. -माल, -मालिन् a. cloud-capt. -मोदिनी Eugenia Jambolana (Mar.जांभूळ). -योनिः fog, smoke. -रवः thunder. -रावः a kind of water-bird. -रेखा, -लेखा a line of clouds. -वर्णा the Indigo plant. -वर्त्मन् n. the atmosphere. -वह्निः lightning. -वाहनः 1 an epithet of Indra; श्रयति स्म मेघमिव मेघवाहनः Śi.13.18. -2 an epithet of Śiva. -विस्फूर्जितम् 1 thunder, rumbling of clouds. -2 Name of a metre; see App. -वेश्मन् n. the atmosphere. -श्याम a. dark as a cloud (epithet of Rāma or Kṛiṣṇa); मेघश्यामं पीतकौशेयवासम्. -संघातः an assemblage of clouds. -सारः a kind of camphor. -सुहृद् m. a peacock. -स्कन्दिन् m. the fabulous animal Śarabha. -स्तनितम् thunder.


Dictionary: Apte
Literary Sources:
Synonyms:
Wikipedia: